SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ २४२ तस्मादृ उपनिषद्वाक्यमहाकाशः तस्मादि - तस्मादृच्यध्यूढर साम गीयत इयमेव तस्मादापेरोकारः सर्वमाप्नोतीत्यर्थः २प्रणवो. १४ साऽग्निरमस्तसाम छान्दो. श६०१ | तस्मादात्विज्यं करिष्यन् वाचि स्वरतस्मादभ्यासयोगेन मनः प्राणान्। मिच्छेत तया वाचा स्वरसम्पनिरोधयेत् त्रि.ना. २।२१ नयाऽऽत्विज्यं कुर्यात् बृह. १३२५ तस्मादयमाकाशः स्त्रिया पूर्यत एव तस्मादाहुर्बलं सत्यादोजीयः बृह. ५।१४।४ तार समभवत्ततो मनुष्या तस्मादाहविद्योतयतेस्तनयति..(मा.पा.)छां.उ.७११११ अजायन्त बृह. १।४।३ तस्मादातर तस्मादाहुविद्योतते स्तनयति वर्षितस्मादयं बिल्ववनस्पतिर्महान समस्त __ष्यति वा __ छां. १११ देवर्षिसुतीर्थरूपः १ बिल्वो. ६ | तस्मादाहुःसोष्यत्यसोप्टेतिपुनरुत्पादनतस्मादर्धर्च इत्याचक्षत एतमेव सन्तम् १ ऐत. ३२८ मेवास्य तन्मरणमेवास्यावभृथः छांदो.३।१७१५ तस्मादलिङ्गो धर्मज्ञो ब्रह्मलिङ्गमनु तस्मादिति च मंत्रेण जगत्सृष्टिः । व्रतम् । ...अज्ञातचरितं चरेत् ना.प. ४।३५ । समीरिता । वेदाहमिति तस्मादविमुक्तमेव निपेवेत [ रामो.१२१ तारसा. २११ मन्त्राभ्यां वैभवं कथितं हरेः मुद्गलो. १२८ तस्मादव्य कमेकाक्षरम् गोपालो. २।१३ तस्मादित्थैव न्यद्धयन्ति शौनको. ३।४ तस्मादश्वा अजायन्त [पु.सु. ८+ चित्त्यु. १२५ तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम [ऋ.अ.८।४।१८=मं.१०१९०११०+ वा.सं. ३४८ तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते २ऐत. ३११४ तस्मादसक्तः सततं भ.गी. ३२१९ तस्मादिदमर्धगलमिव स्व इति ह तस्मादसतः सजायेत छान्दो. ६२१ स्माह याज्ञवल्क्यः बृह. ११४३ तस्मादसत: सज्जायत इति (मा.पा.) छान्दो. वारा१ । तस्मादिदमानुष्टभं साम यत्र तस्मादहङ्कारनामाऽनिरुद्धः सङ्कर्षणो. १ | कचिन्नाचष्टे ग.पू. २१ तस्मादहङ्कारात्पञ्च तन्मात्राणि गोपालो. २०१३ | तस्मादिदमेव मुख्यद्वारं कलो नान्येषां तस्मादह मिति सर्वाभिधानं तस्यादि भवति तस्मादिदं साङ्गं साम रयमकारः नृसिंहो. ७२ जानीयात् । यो जानीते सो. तस्मादहं च तस्मिन्नेवावस्थीयते प.हं. २ ऽमृतत्वं च गच्छति नृ. पू. १२५ तस्मादहं पशुपाशविमोचकः भस्मजा. २७ तस्मादिदं जगत्सर्व वैष्णवं..तथैव तस्मादहं रुद्रो यः सर्वेषां परमागतिः भस्मजा. २१५ धर्मविज्ञानं वैदिकं वैष्णवं.. भवसं. ५१६ तस्मादाकाशजं बीजं विन्द्यात त्रि.ता. ५/२२ तस्मादिदं साङ्गं साम जानीयात्, तस्मादाकाशं बीजं विद्यात् , तदेव ज्यायः नृ.पू. ३५ यो जानीते सोऽमृतत्वंच गच्छति नृ.पू. ११३ तस्मादाकाशं बीजं शिवो विद्यात् ग.पू. २।९।। तस्मादिदं साम मध्यम जपति नृ.पू. ११७ तस्मादात्मज्ञं ह्यर्चयेद्धतिकामः मुण्ड. ३३१०१० तस्मादिदं साम यत्र कुत्रचिन्नाचष्टे । तस्मादात्मन आकाशः, आकाशाद्वायः त्रि.ता. १४ यदि दातुमपेक्षते ...पुत्राय.. तस्मादात्मन आकाशः सम्भूत: पैङ्गलो. १३ दास्यत्यन्यस्मै शिष्याय वा न.पू. १२४ तस्मादात्मन्यहङ्कारमुत्सृज्य... तस्मादिदं साम येन केनचिदाचार्यमोक्षोपायं विचिन्तयेत् शिवो. ७११६ मुखेन यो जानीते स तेनैव शरीतस्मादात्मानमेवैनं जानीयात् नृसिंहो. ५।४ रेण संसारान्मुच्यते न.पू. १५ तस्मादादिगणेशो भवानुच्यते ग.शो. ४.५ तस्मादिदं साम सच्चिदानन्दमयं परं तस्मादादित्यात्मा ब्रह्म मैत्रा. ६।१६ । ब्रह्म, तमेवं विद्वानमृत इह भवति नृ.पू. ११६ तस्मादानन्दमयोऽयं लोकः सामर. ५ तस्मादिदं सामाङ्गं प्रजापतिः न.पू१७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy