SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २४० तस्मात् तस्मात् त्रिगुणं भोज्यं भोक्ता पुरुषोऽन्तस्स्थः तस्मात्त्रमपि सर्वोपायान्परित्यज्य भक्तिमाश्रय भक्तिनिष्ठो भव तस्मात्त्वमस्माञ्जातवेदो मुमुग्धि तस्मात्त्वमिन्द्रियाण्यादौ तस्मात्त्वमुत्तिष्ठ यशो लभस्त्र तस्मात्वमेववक्ता त्वमेवगुरुस्त्वमेव पिता त्वमेव सर्वनियन्ता... तस्मात्त्वं प्रतिष्ठितोऽसि प्रजया च पशुभिश्च तस्मात्त्वं बहुलोऽसि प्रजया च धनेन च तस्मात्वं रयिमान्पुष्टिमानसि तस्मात्त्वां पृथग्बलय आयन्ति पृथप्रथश्रेणयोऽनुयन्ति तस्मात्पदमित्याचक्षत एतमेव सन्तम् तस्मात् परमेश्वर एवैकमेव तद्भवति [नृसिंहो. ८|४+ तस्मात्परापश्यति नान्तरात्मन् तस्मात्पादत्रयं परममोक्षः तस्मात्पावमान्य इत्याचक्षत एतमेव सन्तम् तस्मात्पुत्रमनुशिष्टं लोक्यमाहु स्वस्मादेनमनुशासति तस्मात्पुरुष औषति ह वै स तं योऽस्मादपि तस्मात्पुरुषं पुरुषं सत्यादित्यो भवति तस्मात्पौरुषमाश्रित्य सच्छास्त्रः सत्समागमैः तस्मात्प्रकाशात्मा ( नारायणः ) तस्मात्प्रगाथा इत्याचक्षत एतमेव सन्तम् तस्मात्प्रजननं परमं वदन्ति तस्मात्प्रणम्य प्रणिधाय कार्य तस्मात्प्रणव एव प्राणायामः Jain Education International उपनिषद्वाक्यमहाकोशः मैत्रा. ६।१० त्रि.म.ना. ८४ भ.गी. ३।४१ भ.गी. १११३३ त्रि.भ.ना. १1१ छान्दो॰५|१७|१ । तस्मात्सत्यं वदन्तमाहुर्धर्मे वदतीति तस्मात् सद्गुरु कटाक्षविशेषेण सर्वसिद्धयः सिद्धयन्ति तस्मात्सद्गुरु कटाक्ष लेशविशेषणाचिरादेव तत्त्वज्ञानं भवति छान्दो . ५/१४/१ तस्मात्सर्गस्वर्गापवर्गहेतुर्भगवानसावादित्यः तस्मात्सर्वगतं ब्रह्म १ ऐ. २२/९ तस्मात्सर्वदेवत्यं प्रोक्षितं प्राजापत्य छान्दो. ५/१५/१ छान्दो. ५/१६ १ टाट कठो. . ४२ त्रि.म.ना. ८१२ १ ऐत. २२/४ बृह. ११५/१७ बृह. १।४।१ ३ऐन, २/३/२ तस्मात्स मैत्रा. ६।१९ तस्मात्प्राणो वै तुर्याख्ये धारयेत्प्राणमित्येवं तस्मात्प्रत्यक्षरमुभयतः ओङ्कारोभवति नृ. पू. २२ तस्मात्सञ्चालयेन्नित्यं शब्दगर्भा भवसं. १९२० ना.उ. ता. ११५ सरस्वतीम् । तस्याःसञ्चालनेनैव योगी रोगैः प्रमुच्यते तस्मात्स तेन बन्धुना यज्ञेपु हूयते तस्मात्समस्ताविद्योपाधिः स्राकारः सावयव एव तस्मात्सत्यं परमं वदन्ति मालभन्त तस्मात्सर्वप्रयत्नेन घृतादीन्वर्जयेद्यतिः । घृतसूपादिसंयुक्तमन्त्रं नाद्यात्कदाचन तस्मात्सर्वप्रयत्नेन प्राणायामान्समभ्यसेत् तस्मात्सर्वप्रयत्नेन मोक्षापेक्षी भवेद्यतिः तस्मात् सर्वप्रपञ्चोऽयं ब्रह्मैवास्ति न चेतरत् तस्मात् सर्वमानुष्टुभमित्य । चक्षते यदिदं किञ्च [ नृ. पू. ११+ तस्मात्सर्वमापोमयं भूतं स भृग्वङ्गि रोमयं... तस्मात्सर्वाणि भूतानि तस्मात्सर्वात्मना चित्ते भासमानो ह्यसौ नरः । यानन्दयति दुःखाढ्यं जीवात्मानं.. १ ऐत. २/२/३ महाना. १७/७ भ.गी.. ११।४४ वस्मात् सर्वायुषमुच्यते सर्वमेव स शाण्डि. १ आयुर्यन्ति For Private & Personal Use Only योगकुं. १।१७ १ ऐत. २|४|२ त्रि.म.ना. २1१ महाना. १७/१ बृह. १|४|१४ त्रि. म. ना. ५३४ . त्रि. म. ना. ५१४ मैत्रा. ६।३० भ.गी. ३।१५ बृद. ११२.७ सं. सो. २१७६ जा. ६।२० परत्र. २१ यो. शि. ४०३ ग. पू. ११६ २प्रणवो. २१ भ.गी. २।३० कठरु. २८ तैत्ति २/३ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy