SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २२२ तदेत उपनिषद्वाक्यमहाकोशः तदेत बृह. ११६३ सदेतत्कौरुण्डेर्वचनं वेदयन्ते... तदेतदक्षरं परं ब्रह्म (गणेशः) ग.पू.. ११३ स गाथादशी भवति संहितो. ३१९ । तदेतदक्षरं ब्रह्मणो यं काममिच्छेत् २प्रणवो. ६ तदेतत्तेजोऽन्नाधमित्युपासीत, तेज | तदेतदक्षरं ब्रह्म स प्राणस्तदु वामनः मुण्ड. २।२।२ स्यन्नादो भवति,य एवं वेद छांदो.३।१३।१ तदेतदक्षरं वेदयते यस्तु सोम्य... प्रश्नो. ४।११ तदेतत्रय शिक्षेहमं दानं दयामिति बृह. ५।२।३ | तदेतदक्षरं सत्यं तद्विज्ञाय विमुच्यते रुद्रह. ३४ तदेतपयर सदेकमयमात्मात्मैकः(मा.) बृह. ११६।३ । तदेतदद्वयं स्वप्रकाशं महानन्दमात्मैव नृसिंहो. ८७ तदेतपय सदेकमयमात्मो एक: बृह. ११६३ । तदेतदन्नमन्ने प्रतिष्ठितम्, स य एततदेतदक्षरं जैत्रमभित्वरम् दन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति तैत्ति.३।७३२८ तदेतत्रिवृत्रिवृदिव वै चक्षुः शुक्ल कृष्णं तदेवदभयममृतमानन्दमाध्यात्मिकम गान्धर्वा. ५९ कनीनिकेति १ऐत.१४५।३ तदेतदमृतमुभयतः सत्येन परितदेत् त्र्यक्षरं सत्यमिति, सइत्येकमक्षरं गृहीतर सत्यभूयमेव भवति बृह. ५।५।१ तीत्येकमक्षरं, यमित्येकमक्षरम् बृह. ५।५।१ तदेतदमृत ५ सत्यं तद्बोद्धव्यं तदेतत् त्र्यक्षरं हृदयमिति,हश्चेत्येकम मुमुक्षुभिः रुद्रह.३७ क्षरमभिहरन्त्यस्मै स्वाश्चान्ये च बृह. ५।३।१ तदेतदमृतर सत्येन छन्नम् , प्राणो वा तदेवत्पश्चविध मितममितं स्वरः अमृतम् , नामरूपे सत्यम् , सत्यानृते इति १ ऐत. ३६४ ताभ्यामयं प्राणश्छन्नः । तदेतत्पण्डिता एव पश्यन्ति (ब्रह्म) नृसिंहो. ९/९ तदेतदविद्वानेवास्मिन्नन्वायत्ततदेतत्पदनीयमस्य सर्वस्य यदय मुपास्ते... आ. २३ मात्मा, अनेन ह्येतत्सर्व वेद बृह. ११४७ तदेतदिति मन्यन्तेऽनिर्देश्यं परमं तदेतत्पुष्पं फलं वाचो यत्सत्यम् १ऐत.३६४ । सुखम् । कथं नु तद्विजानीयां.. सखम। कथं न तदिज कठो.५।१४ तदेतत्पूर्णमप्रवर्ति पूर्णामप्रवर्तिनी । तदेतदुक्थं प्राण एव १ ऐत. ११४६ श्रियर लभते, य एवं वेद छान्दो.३।१२।९ तदेतदुपनिषदां रहस्यम् सङ्कषणो. ३ तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयो तदेतदूर्वाभिश्च तिरश्चीभिश्व विद्युऽन्यस्मात् सर्वस्मादन्तरतरं द्भिराहादाश्चरन्ति छान्दो.७।११।१ यदयमात्मा बृह. १४८ तदेतदृषिणोक्तं निदर्शनं स ई पाहि तदेतत्सत्यमात्मा ब्रह्मैव, ब्रह्मात्मैव.. नृसिंहो. ९।९ य ऋजीषीत रुद्रः.. [न.पू. ३३ +.पू.२।३ तदेतत्सत्यमषिङ्गिराः पुरोवाच मुण्ड. ३।२।११ | तदेतदृषिःपश्यन्नवोचत् [बृह.२।५।१६, १७,१८,१९ तदेतत्सत्यं तदमृतं तद्वद्धव्यम्.. मुण्ड. २।२।२ । तदेतदेवाक्षरं ज्ञात्वाऽष्टो प्रकृतयः तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो षोडश विकाराः शरीरे तस्यैत्र यान्यपश्यन् , तानि त्रेतायां देहिनः गो .३ बहुधा सन्ततानि मुण्ड. १।२११ । तदेतदेतस्यामृच्यध्यूढं साम छान्दो .१।६।१ तदेतत्सत्यं यथा सुदीप्तात्पावका तदेतदेवैषा देवी वागनुवदति द्विस्फुलिङ्गाः..प्रभवन्ते..। तथा स्तनयित्नुर्द द द इति बृ. उ. ५।२।३ अक्षराद्विविधाः.. भावाःप्रजायन्ते तदेतदोजश्च महश्चत्युपासीत छान्दो.३।१३।५ तत्र चैवापियन्ति मुण्ड. २।११ तदेतहिवाधीयानो रात्रिकृतं पापं तदेतत्सहस्रं तत्सर्व शानि.. १ऐत. ३४३ । नाशयति सङ्कर्षणो. ३ तदेतत्सुदर्शनं महाचक्र बालो वा तदेतद्दष्टं श्रुतं चेत्युपासीत छान्दो.३।१३।८ युवा वा वेद स महान् भवति नृ.पू. ५।८ ! तदेतद्रक्षोनं मृत्युतारकं गुरुणा लब्धं तदेतत्सृष्टं परात्यजिघांसत् २रे .. ३१३ । कण्ठे बाहौ शिखायां बन्नीत नृ.पू.५।८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy