SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ तदेत तदेतद्बटुकं पशुपाशविमोक्षणाय परिव्रज्य.. तदेतद्विज्ञाय ब्राह्मणः सद्रह्माहमस्मीति ब्रह्मप्रणवमनुस्मरन्... सन्यासेनैव देहत्यागं करोति तदेतद्वेदानां रहस्यम् तदेतद्ब्रह्मन्नस्य विष्टपं यदेतन्नासि - कायै विनतमिव देवन्निदर्शनं भवति - एको देवः प्रापको यो वसूनां.. तदेतन्माया हंसमयी देवानाम् तदेतन्मिथुन मोमित्येतस्मि नक्षरे स सृज्यते तदेतन्मूर्त यदन्यद्वायोश्चान्तरिक्षाच मर्त्यम् तदेतया वाचाऽभिव्याहियते सत्यमिति तदेतेनात्मनेते नार्थ चतुर्थेन मात्रेण शान्ति स सृजति तदेव कृतकृत्यत्वं प्रति योगिपुरस्वरम् । अनुसंदधदेवायमेवं तृप्यति नित्यशः तदेव च मध्याकारोऽङ्गुलादन्यूनः तदेव चित्तं निराश्रयं मनोन्मन्यवस्थापरिपकं लययोग्यं भवति तदेव चिद्धनं तदेवानन्दघनम् तदेव तत्सर्व निरूह्य प्रत्यूह्य सम्पीड्य ज्वाल्य संभक्ष्य स्वात्मानमेवैषा ददाति तदेव तारकं ब्रह्म त्वं विद्धि [ रामो. ता. १।२+ उपनिषद्वाक्यमहाकोशः Jain Education International बटुको. २४ तदेतद्भक्षापूर्वमनपरमनन्तरमबाह्यम् तदेतद्ब्रह्म क्षत्रविट्शूद्रः तदेतद्ब्रह्मवर्चसमन्नाद्यमित्युपासीत तदेतन्नभ्यं यदयमात्मा प्रधिर्वित्तं तदेवन्ना श्रद्दधानाय प्रश्रूयात् तदेतन्निदर्शनम् - हंसः शुचिष द्वसुरन्तरिक्षसत् [ऋ.मं. ४१४०५ म.पू. ता. २२८, ९ ना. प. ३।८६ सङ्कर्षणो. ३ १ ऐत. १/२/५ बृह. २/५/१९ बृह. १।४।१५ छांदो. ३।१३।३ | बृह. १/५/१५ नृ. षटू. ८ ग.पू.ता.१।६ ग.पू. ता. २/९ छांदो. ११३६ बृह.२/३/२ कौ. उ. ११६ अ. शिरः. ३।१० १ अवधू. १० कात्याय. १ मं.ब्रा. ५/१ त्रि.म.ना. ७१८ बृ. उ. ७/६ वारसा. २/१ तदेव तदेव त्रिपाद्विभूतिवैकुण्ठस्थानं तदेव परमकैवल्यम् त्रि.म.ना. ७/८ तदेव निर्भयं ब्रह्म ज्ञानलोकं समन्ततः अद्वैत. ३५ तदेव निष्कलं ब्रह्म निर्विकल्पंनिरञ्जनम् । तद्ब्रह्माहमिति ज्ञात्वा ब्रह्म संपद्यते ध्रुवम् [त्रि ता. ५१८ तदेव परमकैवल्यं तदेव सद्धनं तदेव परमयोगिभिर्मुमुक्षुभिः सर्वै राशास्यमानम् (ब्रह्म ) तदेव प्रणवस्त्ररूपम् तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते तदेव ब्रह्म परमं कवीनां तदेव ब्रह्म परमं विशुद्धं कथ्यते तदेव भूतं तदु भव्यमा इदं तदक्षरे परमे व्योमन तदेव मन्त्रतारकब्रह्म त्वं विद्धि तदेव मम परमं धाम, तदेव शिखा तदेवोपवीतं च तदेव मे दर्शय देवं रूपम् तदेव ब्रह्म तदेव मे रूपमिदं प्रपश्य तदेव रूपं द्विधा विधाय समाराधनतत्परोऽभूत् तदेव शाम्भवीलक्षणम् तदेव शिष्यत्यमलं निरामयं तदेव शुक्रममृतं तद्ब्रह्म तदापः ख प्रजापतिः २२३ तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते तदेव शुक्रं तद्ब्रह्म तदापस्तत्प्रजापतिः तदेव शुद्धबोधघनविशेषम् (ब्रह्म) तदेव सक्तः सह कर्मणैति लिङ्ग मनो यत्र निषक्तमस्य । प्राप्यान्तं कर्मणस्तस्य यत्किचेह करोग्ययम् तदेव सचिदानन्दं ब्रह्म भवति तदेव सत्यं तदेव ब्रह्म परमं विशुद्धं For Private & Personal Use Only न. बिं. ८ चिं. म.ना. ७१८ त्रि.म.ना. ७१८ मं. बा. २१४ केनो. १/५ - ९ महाना. १/६ त्रि. म. ना. ४ ३ सामर. ५ तदेव तदुसत्यमाहु:..[महाना. १/६ + त्रि. म. ना. ४ | ३ खदेव वह्निकुण्डाख्यं तत्त्वकुण्डलिनी तथा महाना. ११२ श्री. वि. ता. १२ प. ६. प. ३ भ.गी. १९४५ आ. ५/२ भ. गी. १९४९ योगरा. ६ मं. श्री. २२ योगकुं. ३।३५ महाना. ११७ कठो. ५१८+६।१ श्वेताश्व. ४/२ त्रि. म.ना. ७१८ बृह. ४|४|६ मं. बा. २२ त्रि. म. ना. ४ ३ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy