SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ तदीक्ष तदीक्षणाय स्वाध्यायश्चक्षुर्योगस्वथाऽपरः । न मांसचक्षुषा (द्रष्टुं ) दृष्टं.. ब्रह्मभूतः स शक्येत (?) तदुक्तमृषिणा - गर्भे नु सन्नन्वेषाम वेदमहं देवानां जानिमानि विश्वा... शतं मा पुरयायती :... [२ऐव. ४/५ ऋ. अ. ३।६।१६ [ = मं. ४/२७/१+ ऐ. आ. २|५|१|१४ तदु तथा न कुर्यादामेयमेत्र कुर्यात् तदुतापि यत्रैतद्बलवदनुगृद्दन् सन्दद अहोरात्रे वर्षति वदुतान्याहुः सान्नैनमुपागादित्यसा उपनिषद्वाक्यमहाकोशः जावा. ४ ३ ऐव. १/२/१ धुनैवमुपागादित्येव तदाहुः छान्दो. २११२ दुनात्येतिकचन, एतद्वैतत् [कठो. ४1९+८५ + ६ |१ तदुपप्रेयाय सर्वजवेन ( अभिः ) केनो. ३१६ केनो. ३।१० राघोप. ११३ तन्न शशाक दग्धुम् (तृणम् ) तदुपप्रेयाय सर्वजवेन, तन्न शशाकादातुं (वायुः, तृणम्) तदुपरि कृष्णस्य स्थानं गोकुलाढ्यं माथुरमंडलं महत्पदम् तदुपरि ज्वलति निरतिशयानन्दतेजोराशि: तदुपरि सुदर्शनचक्रं त्रिकोटियोजनविस्तीर्णम् तदुपायं (ब्रह्मदर्शने ) लक्ष्यत्रयावलोकनम् तदुभयविलक्षणो नारायणः त्रि.म.ना. ५/६ राघोप. ११३ मं. बा. ११२ ( कार्यकारणभिन्नः ) Jain Education International भवसं. ३७ तदु सर्वस्य बाह्यतः - (मा. पा. ) तदु सर्वस्यास्य बाह्यतः तदु ह जमदग्निर्नामेने मार्तमिव वा एष तन्मेने तदु ह जानश्रुतिः पौत्रायणः षट् शतानि गवां निष्कमश्वतरीरथं तदादाय प्रतिचक्रमे तदु ह न मेने गौतमो यदिदमार्तमिव तदु ह पुनरेव जानश्रुतिः पौत्रायणः सहस्रं गवां.. दुहितरं तदादाय प्रतिचक्रमे त्रि.म.ना.२८ ईशा. ५ ईशा. ५ आ. २।१ छान्दो. ४/२/१ आर्फे ६।१ छान्दो. ४/२/३ तदेत दु ६ बालाकिर्न जिज्ञौ तदु ह भारद्वाजो नानुमेने यदि ह सर्वेत्येत्थेति तदेकममृतम जरमनुभूय तथोमिति तदेकं वद निश्चित्य तदु ह वा एते ब्रह्मवादिनः पूर्वाभि मुखाः सन्ध्यायां गायत्रियाभिमंत्रिता आप ऊर्ध्व क्षिपन्ति तदु ह वसिष्ठो नानुमेने, यदिमा विस्फूर्जयत एवाभिपद्यन्ते वीवयन्ति मिथुनं चेति.. तदूर्ध्वममन्त्रत्रदाचरन् क्षौराभ्यङ्गनानोर्ध्वपुण्ड्रादिकं विहाय.. देहत्यागं करोति यः सोऽवधूतः तदूर्ध्वमुदसर्पत् ता ऊरू अभवताम् तदेकमजरममृतमभयमोमित्यनुभूय तस्मिन्निदं सर्वं त्रिशरीरमारोप्य तन्मयं हि .. तदेवेति संहरेदोमिति नृसिंहो. १२ तदेके प्राजापत्यमेवेष्टिं कुर्वन्ति वदेजति वन्नेजति (मा. पा.) | तदेजति तन्नेजति तद्रे तद्वदन्तिके " तदेतच्चतुष्पाद्ब्रह्म वाक्पादः प्राणः पादश्चक्षुः पादः, श्रोत्रं पाद इत्यध्यात्मम् तदेतच्छ्रीश्च यशश्चेत्युपासीत, श्रीमान् यशस्त्री भवति य एवं वेद सोऽप्युक्तम् तदेतज्जडं मोहात्मकमनन्तमिदं रूपमस्यास्य व्यञ्जिका नित्यनिवृत्ताऽपि मूढैरात्मेव दृष्टास्य सत्वमसत्त्वं च दर्शयति तदेतत्कथितं बीजमविद्याया मया तत्र । क्लेशानां च क्षयकरं योगादन्यत्र विद्यते तदेतत्कामरूपाख्यं पीठं... तदेतत्कीर्तिश्च व्युष्टिश्चेत्युपासीत । कीर्तिमानयुष्टिमान् भवति For Private & Personal Use Only २२१ कौ.व. ४।१८ मा. ४।१ सहवे. २ आ. ७११ तुरीया. ३ १ऐत. १|४|१ ना. प. ८1७ भ.गी. ३३२ याज्ञव. १ ईशा. ५ ईशा. ५ छान्दो. ३।१८।२ छांदो. ३११३१२ कौ. उ. ११६ नृसिंहो. ९/२ भवसं. ३।११ यो. शि. ५/८ छांदो. ३।१३।४ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy