SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ तथेति শুলিঘামন্ধীয়ঃ तदती तयेति तेभ्यः प्राण उद्गायत् बृह. १।३।३ | तथैवात्मात्मशक्त्यैव स्वात्मन्येवेति तथेति परमष्ठी वक्तुमुपचक्रो लोलताम् । क्षणं स्फुरति ॐ मिति ब्रह्मेति ना.प. ८१ सा देवी.. महो. ५।१२० तथेति प्रत्यवोचद्भुतुण्डं वक्ष्यमाणं, तयवाद्वैतपरमानन्दलझणपरकिमिति बृ.जा. ११४ ब्रह्मणो मम सद्वैितमुपपन्नं त्रि.म.ना. ८१ तयेति तेभ्यो मन उद्गायत्, यो तथैवान्नमये कोशे कोशास्तिष्ठन्ति मनसि भोगस्तं देवेभ्य बागायत् चापरे। यथा कोशस्तथा जीवो चकल्याण सङ्कल्पयति बृह. १।३।६ यथा जीवस्तथा शिवः त्रि.बा.२०१२ तथेति तेभ्यो वागुदगायत्, यो तथैवावशो भूस्थः स्पन्दते छाग. ६१ वाचि भोगस्तं देवेभ्य आगाय तथैवोपाधिविलये ब्रह्मैव ब्रह्मवित्स्वयम् २मात्मो. २ द्यत्कल्याणं वदति बृह. १६३२ तथैष देवः स्वप्न आनन्दमभियाति तथेति तेभ्यः श्रोत्रमुदगायत्, वेद एव ज्योतिः परब. २ यः श्रोत्रे भोगस्तं देवेभ्य तथो एवैवं विद्वान् सर्वेषां भूतानां भागायद्यकल्याण शृणोति बृह. ११३१५ प्राणमेव प्रत्यात्मानमभिसंतथेति समुपविविशुः स ह प्रवाहणो __ स्तूय सहैतैः सर्वैरस्माच्छरीरा__ जैवलिरुवाच ( मा. पा.) छां. उ. १८२ दुत्क्रामति को. स. २०१४ तथेन्द्रियकृता दोषा दह्यन्ते प्राण तथो एवास्मै सर्वाणि भूतान्य। धारणात् । प्राणायामैदहेद्दोषान् अ. पू. ७ ___ याचमानायैव बलि हरन्ति को.उ. २०१२ तथैव च पितामहाः भ. गो. १।३४ तथो एवैवं विद्वान्सन्पिाप्मतथैव ज्ञानकर्मभ्यां प्राप्यते ब्रह्म नोऽपहत्य सर्वेषां भूतानां शाश्वतम्। भवसं. १।३३ । श्रेष्ठयं स्वाराज्यमाधिपत्यं पति कौ.उ. ४.२० तथैव नाशाय विशन्ति लोका: भ.गी. ११।२९ तथो एवैवं विद्वान् सर्वेषां भूतानां तथैव निम्नगः सोमः शिवशक्तिपदा श्रीमत्तमो यशस्वितमस्तेजस्विस्पदः। शिवश्चोर्ध्वमयः शक्ति. तमो भवति कौ.उ. २६ रूर्ध्वशक्तिमयःशिवः। तदित्थं शिव तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्माशक्तिभ्यां नाव्याप्तभिह किञ्चन बृ.जा.२।९। ____ त्यसता पुराणी [ श्वेता.४।१८+ गुह्यका.६१ सथैव ब्रह्मविच्छ्रेष्ठः सदा ब्रह्मैव नापरः २ आत्मो. २१ तदक्षरे परमे व्योमन् . महाना. ११२ तथैव रसशक्तिश्च सोमात्मा चानला तदग्निनैव देवेषु ब्रह्माऽभवद्राह्मणो त्मिका । वैद्यदादिमयं तेजो.. मनुष्येषु क्षत्रियेण क्षत्रियो मधुरादिमयो रसः बृ.जा. २।३ वैश्येन वैश्यः शूद्रेण शूद्रः बृह. ११४१५ तथैव रामबीजस्थं जगदेवरा तदनं ब्रह्म चोच्यते यो.चू. ८० चरम् । बीजोक्तमुभयार्थत्वं तदण्डमभूद्वैभ, तत्परिणममानमभूत्, रामनामनि दृश्यते [रामर.५।११+ ग.पू.ता.२।३ ततः परमेष्ठी व्यजायत अव्यक्तो.१ तथैव विद्वान् रमते निर्ममो निरहं तदण्डं समभवत्, तत्संवत्सरमात्रसुखी । कामानिष्कामरूपी मुषित्वा तद्विधाऽकरोत् सुबालो. १२ सध्यरत्येकचरो मुनिः २ आत्मो. ११ तदतितरां सुशोभायमानं ब्रह्मेति तथैव (शनैः शनै:) सेवितो(वश्यः) पुराविदो वदन्ति सामर. ५५ वायुरन्यथा हन्ति साधकम् शांडि. १७६ तदतीता सप्तमी (योगभूमिका) वराहो. ४१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy