SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ तथा55 उपनिषद्वाक्यमहाकोशः तथेति तथाऽऽनन्द प्रयश्चापि ब्रह्मणोऽन्येन तथा मनोमयोहात्मापूर्णोज्ञानमयेनतु फठरु. २३ साक्षिणा । सन्तिरेण पूर्णश्च तथा मानापमानयो. [ भ.गी.६७ +१२।१८ ब्रह्म नान्येन केनचित् कठरु. २४ तथा यूयं (मुनयः) पञ्चपदं जपन्तः तथा नस्त्वं तात जानीथा यथा । श्रीकृष्णं ध्यायन्तःसंमृतितरिष्यथ गो.पू. ४१६ यदहं किञ्च वेद बृह. ६।२।४ तथाऽरसं नित्यमगन्धञ्च यत् । अनातथा निरंशश्चिद्भावः सर्वगोऽपि घनन्तं महतः परं ध्रुवं निचाय्य न लक्ष्यते । ..सैषा चिदवि. तन्मृत्युमुखात्प्रमुच्यते कठो. ३१५ नाशात्मा स्वात्मेत्यादिकृताभिधा महो. ५।९९ तथा लोकानकल्पयत् (गणेशः) ग.शो.ता.३१११ तथाऽन्तज्योतिरेव चः भ.गी. ५।२४ तथा लोकाँऽअकल्पयन् चित्त्यु.१२॥६+ तथापि त्वं महाबाहो भ.गी.२।२६ [ऋ.अ.८.४।१९=i.१०१९०११४ वा.सं.३१११३ तथापि दृढता नो चेद्विज्ञानस्य... तथा वायु समारोप्य धारयेच्छिरसि द्वात्रिंशाख्योपनिषदं समभ्यस्य स्थितम् । शिरोरोगा विनश्यति.. जा. द. ६३१ - निवर्तय मुक्तिको. १२२८ तथा विज्ञानवशतः स्वभाव: तथा पुरुषप्रयत्नसाध्यवेदान्तश्रवणा सम्प्रसीदति महो. ५।६६ दिजनितसमाधिना जीवन्मुक्त्या तथा विद्वान्नामरूपाद्विमुक्तः दिलाभो भवति मुक्तिको. १२२ परात्परां जगदम्बामुपैति गुह्य का. ३८ तथा पूयति वा अन्नमृते प्राणात् बृह. ५।१२।१ तया वृत्तिक्षयाञ्चित्तं, स्वयोनायुतथाऽऽनोति निबोध में भ.गी. १८१५० पशाम्यति मैत्रा.६।३४+ मैत्रे. १२८ तथाप्यथर्वणं तेजसा प्रत्याप्यायये तथा शुष्यति वै प्राण तेऽन्नात् बृह. ५।१२।१ न्मंत्राश्च मामभिमुखीभवेयु तथा शरीराणि विहाय जीर्णानि भ.गी. २।२२ गर्भा इव २प्रणवो.४ तथा सर्वाणि कर्माणि योगी दग्ध्वा तथाप्यसिद्धं चेन्ज्ञानं दशोपनिषदंपठ मुक्तिको.१।२७ लयं व्रजेत् क्षुरिको. २३ तथाप्यानन्दभुक् चेतोमुखः सर्व तथा सर्वाणि भूतानि भ. गी. ९६ गतोऽव्ययः । चतुरात्मेश्वरः तथा सूक्ष्ममनाकाशमसंस्पृश्यमप्राज्ञस्तृतीयः पादसंज्ञितः(आत्मनः) ना. प. ५७ 1 चाक्षुषम् ।.. आत्मानं सच्चिदान्दतथा प्रत्यर्थिकृत्याभिमन्त्रयन्त्रादि मनन्तं ब्रह्म.. (ध्यायेत् ) जा. द. ९।४ किल्बिषः (मुच्यते ) सुयता. १।१४ तथाऽसौ त्यक्त्वा कुणपं न तत्ताटशं तथा प्रलीनस्तमसि भ.गी.१४/१५ पुराप्राप्तवन्ति (वह्निगतहवितथाप्राणविपत्तौ तु क्षोभमायाति यजमानगिव) भस्मजा. २७ मारुतः । ततो दुःखशतैयाप्तं तथाऽहकारसम्बन्धमदेव संसार चित्तं क्षुब्धं भवेन्नृणाम् यो. शि.३० मात्मनः वराहो. ३२० तथा ब्रह्माणमेव विष्णुमेव रुद्रमेव या है निष्काम्या: सकाम्या विभक्तांस्त्रीनेवाविभक्तांस्त्रीनेव भूगोपालचक्रेसप्तपुर्यो भवन्ति गोपालो.११५ लिंगरूपानेव च सम्पूज्योप तथेतः प्रत्य भवति स क्रतुं कुर्वीत छान्दो.३।१४।१ चारैः.. चिन्तयन्प्रसेत् नृसिंहो. ३।४ तथेतित समन्तं पविण्यविशन्त बृह. १।३।१८ तथा भवत्यबुद्धानामात्माऽपि तथेति तेभ्य एव प्राण उदगायत् बृह. ११३७ मलिनो मलैः अद्वैत. ८ तथेति तेभ्यश्चक्षुरुदगायत् , यश्चक्षुषि । तथा भ्रान्तद्विधा प्रोक्तो ह्यात्मा भोगस्तं देवेभ्य आगायत्, जीवेश्वरात्मना जा. द. १०४ यत्कल्याण पश्यति बृह. ११३।४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy