SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २१८ तदत्रा तदत्राविद्यया ( भयं ) मन्यतेऽथ यत्र देव इव राजेवाहमेवेद सर्वोऽस्मीति मन्यते सददितेरदितित्व सर्वस्यैतस्यात्ता भवति तद द्वितीयमखण्डार्थ परं ब्रह्म तदधश्चित्तसंयमादद्मिलोकज्ञानम् वदधिकारीनभवेद्यदि गृहस्थप्रार्थनापूर्वकं 'अभयं सर्वभूतेभ्यो' इत्यनेन मंत्रेण वस्त्रमेकं परिगृह्य... प. हं. प. ६ वदधिष्ठानमात्मानं संब्वाल्य तत्तेज आत्मचैतन्यरूपं बलमवष्टभ्य मात्राभिरोतानुज्ञात्रनुज्ञाविकल्परूपं चिन्तयन् प्रसेत् तदधीना विषयग्रहणबुद्धि:, बुद्धया बुद्धयति, चित्तेन चेतयत्यहङ्कारेनाहङ्कारीति महतामचिन्त्यरूपम् तद्नु प्रविश्य सञ्च त्यश्चाभवत्.. तदनु विषयवासनाविनाशस्तद्नु उपनिषद्वाक्यमहाकौशः बृह. ४/३/२० वृह. ११२१५ चो. ३ शांडि. १२७१५२ तदनुकृतिरसौ मानुषी वीणा भवति तदनु च समतावशात्स्वरूपे परिणमनं ना. प. ५/१ तदधीनाः कर्मज्ञानवैराग्यप्रवर्तकाः पुरुषास्तदनुकूलाधाराः सन्ति तदध्यात्मविद्यया लब्धं (मनः शौचं ) शांडि. १ १/३ तदनन्यत्तद्वेघाऽभूद्धरितमेकं रक्त मपरम् । तत्र रक्तं तत्पुंसो रूपमभूत्, चरितं तन्मायायाः अव्यको. १ वदनभ्यर्च्य नाश्रीयात्फलमन्नमन्यद्वा भस्मजा. २/१० ३ऐत. २५/२ Jain Education International ना. प. ६ । ४ शुभः परमः स्फुटप्रकाशः तद्नु सर्वेशमप्रमेयमजं शिवं.. परं ब्रह्म आत्मन्येव पश्यमानो.. परं ब्रह्म प्राप्नोति तदन्तरस्य सर्वस्य सद् सर्वस्य बाह्यतः तदन्धरारयोः पूषा वर्तते च पयस्विनी, सुषुम्ना पश्चिमेचारे तदन्तर्गतजीवराशयः स्थूलशरीरैः सह विराडुच्यते नृसिंहो. ३/४ प. पू. १/५४ तैत्ति· २२६ प. पू. ११५४ तदवि तदपराजिता पूर्ब्रह्मणः प्रभुविमित हिरण्मयम् तदुपश्यत्तदभवत् प्रजासु तदपाणिपादमचक्षुश्श्रोत्रमजिह्नमशरीरमग्राह्यमनिर्देश्यम् (ब्रह्म) तदपानेनाजिघृक्षत् वदावयत् तपोऽसृजत तस्मात्तत्र कच शोचति स्वेदते वा पुरुषस्तेजस एव तद्धयापो जायन्ते तदभावे सत्यनन्तविरोधो विभाति तदभिद्रुत्य पाप्मनाविध्यन्स यथाश्मानमृत्वा लोष्ठो विश्व सेत तदभिमृशेदनु वा मंत्रयेत 'यन्मेऽद्य रेतः पृथिवीमरकान्त्सीद्यदोवधी...' ( इति मंत्रेण ) तदभिव्यक्तिचिह्नानि सिद्धिद्वाराणि मे शृणु । दृश्यन्ते सूक्ष्मरूपेण सदा युक्तस्य योगिनः तदभेदेन मन्त्राम्रेडनं ज्ञानसाधनं तदभ्यद्रवत्तस्मात्तिरोदधे (यक्षं) तदभ्यद्रवत्तमभ्यवदत् कोऽसीति तदभ्यन्तरसंस्थाने शुद्धबोधा नन्दलक्षणं विभाति तदभ्यन्तरे अमिततेजोराशिस्तदुपरि ज्वलति, परममङ्गलासनं विराजते मं.बा. ३।१ ईशा. ५ मेवाप्येति तदमृतमभयमेतद्रह्मेति दरच ह वै यचार्णवौ ब्रह्मलोके.. तदर्थ कर्म कौन्तेय वराहो. ५/२५ तदलक्षणमप्राह्यं यद्व्यवहार्यमचिन्त्यं.. प्रपोपशमं शिवं शांतमद्वैतं चतुर्थ मन्यन्ते स ब्रह्मप्रणवः तदवस्था जामत्स्वप्रसुषुप्तितुरीयाः ग. शो. वा. ४/५ सदविज्ञेयं तदव्यक्तम् (ब्रह्मतेजः ) छान्दो. ८/५/३ महाना. २६ For Private & Personal Use Only शांडि. २/१२ २ऐत. ३।१० छान्दो. ६ २ ३ त्रि.म.ना. २३ बृह. १/३/७ बृह. ६/४/५ यो. शि. २।१९ द. मू. १६ केनो. ३।११ केनो. ३१४,८ त्रि.म.ना. ५/५ तदभ्यासादखण्डमण्डलाकारज्योतिः मं. बा. २/२ तदभ्यासान्मनः स्थैर्य, ततोवायुस्थैर्यम् मं. प्रा. २३ तदमलमरजं तदात्मतत्त्वं तदमृतमभयमशोकमनन्तं निर्बीज अ. पू. ४।७२ त्रि.म.ना. ५/९ सुबा.. ९/१-१३ छान्दो. टाटाइ छान्दो. ८२५१३ भ.गी. ३:९ ना. प. ८/२३ वराहो. ४।१ अव्यक्तो. २ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy