SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ शानने उपनिषद्वापचमहाकोशः ज्ञाननेत्रं समादाय घरेद्वह्निमतः ज्ञानयोगः कर्मयोग इति योगो परम् । निष्कलं निर्मलं शान्तं द्विधा मतः त्रि. प्रा. २२२३ तद्ब्रह्माहमिति स्मृतम् प्र. बि. २१ ज्ञानयोगः स विज्ञेयः सर्व.. ज्ञानपूतं त्रिगुणस्वरूपं त्रिमूर्तित्वं सिद्धिकरः शिवः त्रि. प्रा. २०२६ पृथग्विज्ञाय मूलमेकं सत्यं ज्ञानयोगेनमुच्यन्ते देहपातादनन्तरम् मृण्मयं विज्ञातं स्यात् .. परव.४ ___ भोगान् भुक्त्वा च मुच्यन्ते.. शिवो. ११३१ ज्ञानप्रबोधो यस्मिन् समये माया ज्ञानयोगेन साङ्खथानां भ. गी. ३३ मोहं सशब्दातीतोऽपिजायते अद्वैतो. २ ज्ञानरूपमानन्दमयमासीत् ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु (पुरेदं ब्रह्मांड) अव्यक्तो.. तं पश्यते निष्कलं ध्यायमानः ज्ञानवान् मां प्रपद्यते भ.गी. ७११९ (ततस्तु तां पश्यते निष्कलां ज्ञानविज्ञानतृप्तात्मा भ.गी. ६८ च) [मुण्ड. ३३११८+ गुह्यका. ३७ ज्ञानविज्ञाननाशनम् भ.गी. ३४५ ज्ञानबलैश्वर्यशक्तितेजस्वरूपो ज्ञानवैराग्यमृत्तोयैः क्षालनाच्छौच. भवति (नारायणः) त्रि.म.ना. २।६ मुच्यते मैत्रे. २९ ज्ञानमावृत्त्य देहिनम् भ. मी. ३।४ ज्ञानवैराग्ययुक्तो वित्तस्त्रीपराङ्मुखः.. ज्ञानभूमिः शुभेच्छाख्या प्रथमा... महो. ५२४ शरीररक्षणार्थ.. भैक्षमाणो ज्ञानभूमिः शुभेच्छा स्यात् ... ब्रह्मभूयाय भवति सप्तमी तुर्यगा स्मृता वराहो. ४.१,२ ज्ञानशक्तिबलेश्वर्यवीर्यतेजांस्यज्ञानमेव परं तेषां पवित्रं ज्ञान शेषतः। भगवच्छन्दवाच्यानि मुच्यते ( ईरितं ) [ ब्रह्मो.११+ परन. ६।१३। विना हेयैर्गुणादिभिः भवसं. २१५२ ज्ञानयज्ञः परन्तप भ. गी. ४।३३ ! ज्ञानशक्तिश्चेतनाशक्तिः क्षेत्रशक्तिज्ञानयज्ञः स विज्ञेयः सर्वयज्ञोत्तमो रिच्छान्तर्भूत्वा माया सत्त्वत्तमः (पूर्वोक्तः) रजस्तमोमयी शाटयाय. १६ राधिको. ९ ज्ञानयज्ञन चाप्यन्ये भ.गी. ९/१५ ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपज्ञानयज्ञेन तेना भ.गी. १८७० वीतिनः । ज्ञानमेव परंतेषां पवित्रं ज्ञानयुक्तयमाद्यष्टात..योग उच्यते म. प्रा. १११ ज्ञानमीरितम्(उच्यते)[ब्रह्मोप.११ +परन.१३ [+ना. प. ३१८३ ज्ञानयोगनिर्षि विश्वगुरुं योगिजन ज्ञानशौचं परित्यज्य बाह्ये यो रमते प्रियम्। भक्तानुकंपिनं सर्व __ नरः ।..लोष्ठं गृह्णाति सुव्रत जा. द. १२२२ साक्षिणं..एवं यः सततं ध्यायेद्देव ज्ञानसङ्कल्पनिश्वयानुसन्धानाभिमाना देवं..स मुक्तः शांडि. ३१४ । आकाशकार्यान्तःकरणविषयाः त्रि. प्रा. ११४ ज्ञानयोगपराणां तु पादप्रक्षालितं ज्ञानसङ्केन चानघ भ. गी. ११६ जलम् । भावशुध्यर्थमज्ञानां ज्ञानसब्छिन्नसंशयम् म. गी. ४।४१ सत्तीर्थ मुनिपुङ्गव जा. द. ४५६ ज्ञानसंहारसंयतकालिन ज्ञानसंहारसंयुक्तंशशक्तिद्वयसमन्वितम् पञ्चत्र. ७ ज्ञानयोगविनिर्मक्तः कर्मयोगसमा ज्ञानस्वरूपमेवादी ज्ञानं ज्ञेयकवृतः । मृतः शिवपुरं गच्छेत्सः.. शिवो. १।२९ साधनम् । ज्ञातयेननिरूपकैवल्य.. श्यो. स. १६ मानयोगव्यवस्थितिः भ.गी. १६।१ । ज्ञानस्वरूपमेवादो ज्ञेयं ज्ञानैकझानयोगं न विन्दंति ये नरा सावनम् । अज्ञानं कीशं मन्दबुदयः। ते मुच्यन्ते कथं.. शिवो. ११३ चेति प्रविचार्य.. यो. शि. १।१४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy