SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ - - २०० ज्ञानस्व. उपनिषद्वाक्यमहाकोशः ज्ञानस्वरूपमेवाहुर्जगदेतद्विलक्षणम्। ज्ञानं माता विज्ञानं पिता, सगुणब्रह्म अर्थस्वरूपमज्ञानात्पश्यन्त्यन्ये निर्गुणब्रह्मार्पित.. अद्वैतो. ५ कुष्टयः जा. द. ६४९ ज्ञानं मोक्षककारणम कोलो. १ ज्ञानं कर्म च कर्ता च भ. गी.१८।१९ ज्ञानं यदा तदा विद्यात् भ.गी. १४।११ ज्ञानं केचिद्वदन्त्यत्र केवलं, तन्न ज्ञानं योगात्मकविद्धि योगश्चाष्टाङ्ग'सिद्धये । योगहीनं कथं __ संयुतः । संयोगो योग इत्युक्तो ज्ञानं मोक्षदं भवतीह भोः यो. शि. १।१२ ___ जीवात्मपरमात्मनोः भवसं. ३।१३ ज्ञानं चेदीदृशं ज्ञातमज्ञानं ज्ञानं लब्ध्वाऽचिरादेव मामकं कीदृशं पुना यो. शि. १।२४ धाम यास्यसि मुक्तिको. १२२७ ज्ञानं ज्ञानवतामहम् भ.गी.१०॥३८ ज्ञानं लब्ध्वा परां शान्ति भ.गी.४॥३९ ज्ञानं ज्ञेयं च केशव भ.गी. १३।२ ज्ञान विज्ञानमास्तिक्यं भ.गी. १८०४२ झानं ज्ञेयं च विज्ञेयं सदा बुद्धः ज्ञानं विज्ञानसहितं भ.गी. ९।१ प्रकीर्तितम् अ. शा. ८८ ज्ञानं शरीरं वैराग्यं जीवनं विद्धि ना. प. ६१ ज्ञानं ज्ञेयं ज्ञानगम्यं भ.गी.१३।१८ ज्ञानं सम्यगवेक्षणम्। तस्मिन् (चित्ते ज्ञानं ज्ञेयं ज्ञानगम्यादतीतं शुद्धं ज्ञानेन) निरोधितेनूनमुपशान्तं बुद्धं मुक्तमप्यव्ययं च । सत्यं मनो भवेत् शांडि. १७२४ ज्ञानं.. ध्यायेदेवं तन्महो.. शु.र. २१५ ज्ञानाग्निदग्धकर्माण भ.गी. ४१९ ज्ञानज्ञयंचिदात्मकम् । तदेव केवली ज्ञानाग्निदग्धदेहस्य न च श्राद्धं ___ भावं ततोऽन्यत्सकलं मृषा महो. ४।६३ न च क्रिया पैङ्गलो. ४७ ज्ञानज्ञयंचिदेवहि । ज्ञाताचिन्मात्र ज्ञानाग्निः शुभाशुभं च कर्म विन्दति गर्भो. ११ रूपश्च सर्व चिन्मयमेव हि ते.बि. २१२९ ज्ञानाग्निः सर्वकर्माणि भ.गी. ४.३७ ज्ञानं ज्ञेयं परिज्ञाता भ.गी. १८११८ ज्ञानं ज्ञेयं समं नष्टं नान्यः पन्था ज्ञानात्सायुज्यमेवोक्तं तोये द्वितीयकः शांडि. १७२२ तोयं यथा तथा . ब्र.वि. ५७ ज्ञानं ज्ञेयकसाधनम् १यो.त.१६ ज्ञानासिद्धिर्मुक्तिरिति गुरोनिं च लभ्यते . ज्ञानंतपोऽग्निराहारो मन्मनोवायु अमन. २१५ पाञ्जनम् । वायुः कार्ककालो ज्ञानात्स्वरूपंपरमहंसमंत्रसमुच्चरेत् । च शुद्धेः कर्तृणि देहिनाम् भवसं. ३२१ प्राणिनां देहमध्येतु स्थितो हंसः ज्ञातुजन्मनैकेन योगादेवप्रजायते । सदाऽच्युतः ब्र.वि. ५९ तस्माद्योगात्परतरो नास्ति ज्ञानादेव विमुच्यते ( संसारः) यो.त.१६ मार्गस्तु मोक्षदः यो.शि. ११५३ ज्ञानादेवास्य शास्त्रस्य सर्वावस्थोऽपि ज्ञानं तेऽहं सविज्ञानं भ.गी. २ मानवः । ब्रह्महत्याश्वमेधाद्यैः पुण्य. ज्ञानंनामोत्पत्तिविनाशरहितनैरन्तये पापन लिप्यते प्र. वि. ५० चैतन्य ज्ञानमित्युच्यते सर्वसा. ६ ज्ञानोद्योगपरिक्लेशं कुप्रावरणज्ञानं नारायणः परः ना.पू.ता. २४ भोजनम् । कुचर्या कुनिवासं च ज्ञानंबुद्धिश्च । ज्ञानंमोक्षककारणम् कोलो. १ मोक्षार्थी न विचिन्तयेत् शिवो.७११७ (तर्हि )ज्ञानंद्राह्मणइतिचेत्, तन्न ज्ञानाद्ध्यानं विशिष्यते भ.गी. १२।१२ क्षत्रियादयोऽपिपरमार्थदर्शिनो ज्ञानानन्दघनोऽस्यहम् ते. बि. ३३३१ ऽभिज्ञा बहवः सन्ति व.सू.६ ज्ञानानन्दोऽहमदयः ते. बि. ६६० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy