SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ शाशोद्वा ज्ञाज्ञौद्वावजावीशानीशाव जाह्येका भोक्तृभोगार्थयुक्तां । अनंतआत्माविश्वरूपोह्यकर्तात्रयं यदा विन्दते ब्रह्ममेतन् [तेनेदंसृएं ब्रह्महिसर्वम् | ][ श्वेता. १९ | ना. १९१८ ज्ञातचरदेशं चण्डालवाटिकामिव स्त्रियमहिमिव (स्यजेत् ) ज्ञातज्ञेयास्त उच्यन्ते जीवन्मुक्ता महाधियः । पदार्थभावनादाढ बन्ध इत्यभिधीयते ज्ञातव्यमवशिष्यते १९८ ज्ञातं येन निजं रूपं कैवल्यं परमं पदम् । असौ दोषैर्विनिर्मुक्त:.. ज्ञातं येन निजं रूपं कैवल्यं परमं पदं निष्कलं निर्मलं शान्तं.. एतज्ज्ञानमिति प्रोक्तम् ज्ञाता चिन्मात्ररूपश्च सर्वचिन्मय - साधनम् । विकल्पत्रगमत्रापि.. मायामात्रं विदित्वैवं.. ज्ञाता होता ज्ञानमग्निः, ज्ञेयं हविः ज्ञातुं द्रष्टुं च तत्त्वेन ज्ञातृज्ञानज्ञेयानामभेदभावनं श्रीचक्रपूजनम् ज्ञातृज्ञानज्ञेयानामाविर्भावतिरोभावज्ञाता स्वयमाविर्भावतिरोभावरहितः स्वयज्योतिः साक्षीत्युच्यते ज्ञातृत्वं समानयोगेन श्रोत्रद्वारा शब्दगुणो वागधिष्ठित आकाशे तिष्ठति.... ज्ञाते द्वैतं न विद्यते ज्ञातोऽज्ञातश्चेति होचुर्न चैनमिति होचुः ज्ञातोनैषविज्ञातोविदिताविदितात्परः ज्ञात्वा (नारायण) जीवन्मुक्तो भवति ज्ञात्वा तमेवं मनसा हृदा च भूयो न मृत्युमुपयाहि विद्वान् उपनिषद्वाक्यमहाकोशः Jain Education International भवसं. २३ ना प. ७/१ महो. २४० भ.गी. ७/२ १यो.त. १७,१८ मेव हि । संभाषणं च चिन्मात्रं.. ते.बि. २१२९ ज्ञातानुज्ञात्रननुज्ञातृविकल्पज्ञान यो. शि. १।१५ ना. प. ८।२० भावनों. ३ भ.गी. १९१५४ भावनो. २ सर्वसारो. ५ त्रि.ना. ११६ आगम. १८ नृसिंहो. ९।१० नृसिंहो. ९ १८ ना.पू. ता. १1१ महाना. १७/१४ शातने ज्ञात्वा (शिवमात्मानं तं मृत्यु - मत्येति, नान्यः पन्था विमुक्तये ज्ञात्वा तां (देव) मृत्युपाशान्छिनत्ति ज्ञात्वा त्रिविधमात्मानं परमात्मान माश्रयेत् । ज्ञात्वादेवं मुच्यते सर्वपाशैः [श्वेता. [४:१६+५/१३ +६।१३ ज्ञात्वा देवं सर्वपाशापहानिः ज्ञात्वा भूतादिमव्ययम् ज्ञात्वा मां शांतिमृच्छति ज्ञाला (मृत्यु) यतेत कैऋत्यप्राप्तये ज्ञात्वा शास्त्रविधानोक्तं ज्ञात्वा शिवं शान्तिमन्यन्तमेति ज्ञान्वा शिवं सर्वभूतेषु गूढं विश्वस्यैकं परिवेष्टितारं ज्ञात्वादेवं मुच्यते सर्वपाशैः ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वृत्तिसाक्षिणम् । सोऽहमित्येद तद्वृत्त्या स्वान्यत्रात्मगतिं त्यजेत् अध्यात्मो. २ ज्ञात्वैवं (ब्रह्मैवाहं) मनोदण्डं धृत्वा आशानिवृत्तो भूत्वा भ्रमरकीटन्यायेन मुक्तो भवति ज्ञानकर्मेन्द्रियैर्ज्ञानविषयैः प्राणादिपञ्चवायुमनो द्विमिश्र स्थूलकल्पितैः सोऽपि स्थूलप्रकृतिरित्युच्यते ज्ञानतोऽज्ञानतो वापि पठतां बन्धमोचकम् ।.. इदमष्टोत्तरशत न देयं यस्य कस्यचित् चो. चू. ७२ ज्ञानदण्डा ज्ञानशिखा ज्ञानयज्ञो कैव. ९ गुह्यका. ५८ ज्ञाननेत्रं समावायसमहत्परमं पदम् । .. शान्तं ब्रह्मादमिति संस्मरेत् For Private & Personal Use Only रुद्रह. १२ ११८+२|१५+ ना. प. ९१७११० श्वेता. १।११ भ.गी. ५।१३ भ.गी. ५/२९ त्रि.मा.२१२२ भ.गी. १६।२४ ताव. ४|१४ ता. ४ । १६ मुक्तिको. ११४६ पवीतिनः । शिखा ज्ञानमयीयस्य.. शाख्याय १६ ज्ञदण्डो घृतो येन एकदण्डी स उच्यते [ ना.प. ५१३+ ज्ञानदीपेन भाखता ज्ञाननिर्धूतकल्मषाः ज्ञाननिष्ठो विरक्तोऽपि धर्मज्ञो विजितेन्द्रियः । विना देहेन योगेन न मोक्षं लभते.. ना. प. ५२ प. हं. ५ भ.गी. १०/११ भ.गी. ५/१७ यो. शि. ११२४ त्रि.ता. ५/२० www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy