SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ वासुदे.४ . ज्योतिषां उपनिषद्वाक्यमहाकोशः शः सर्व ज्योतिषां ज्योतिस्तधदात्मविदो विदुः मुण्ड. २।२।९ । ज्वलन्तमज्वलन्तं सर्वतोमुखमसर्वतो. ज्योतिषां ज्योतिरस्म्यहं, तमसः । मुखं नृसिंहमनृसिंह....मात्मानं साक्ष्यई.. प्र.वि. ९५ ....जानीयात् नृसिंहो. ६१ ज्योतिषां रविरंशुमान् भ.गी. १०।२१ बलन्तमित्याह-जलनिव ज्योतिष्कामो ज्योतिरानन्दयते खल्वसाववस्थितः अव्यक्तो. ३ भूयस्तेनैव स्वप्नाय गच्छति ब्रह्मो. १ ज्वलन्तं न प्रदीपं च स्वयं ज्योतिष्कृदसि सूर्य । विश्वमाभासि.. चित्त्यु. १६१ निर्वापयेद्वधः शिवो. ७/७१ [ऋ. भ. १४४७=मं.११५०१४+ ज्वलतः पावकाधद्वत्.. स्फुलिङ्गाः अथवे. १३।२।१९+२०१४७१६+ वा.सं.३३३३६ कोटिकोटिशः।..विश्वं तस्यास्तथा गुह्यका. २८ ते. सं. १।४।३२१ ज्वलन्ती त्वासादयामि चित्त्यु.१९।१ ज्योतिष्कृतं त्वासादयामि चित्त्यु. १९।१ ज्वलतोऽपि यथा बिन्दुः सम्प्राप्तश्च ज्योतिष्पश्यन्ति उत्तरम् छांदो. ३११७७ हुताशनम् । बजत्यूचं गतः [क्र. अ. १२४८ =मं. १।१०।१० शक्त्या निरुद्धो योगमुद्रया यो. चू. ५९ ज्योतिष्मती त्वासादयामि चित्यु.१९।१ ज्वलिष्याम्येवाहमित्यग्निर्दधे बृह.श५।२२.. ज्योतिष्मतो ह लोकानयति छांदो. ४४ | ज्वालाजालपरिस्पन्दो दग्धेन्धन ज्योतिष्मंतस्त्रयः कालास्तिस्रो इवानलः। उदितोऽस्तंगतइव ऽवस्थात्रय मात्मनः यस्तंगत इवोदितः अ. पू.३।११ ज्योतिष्मदाजमानं महस्वत[+सुदर्श.५ त्रि.म.ना.७।३ | ज्वालामालाकुलं भाति विश्वस्यायतनं [ते. ब्रा. ३।१२।३।४ महत्।... तस्यान्ते सुषिरं सूक्ष्म ज्योतिष्मानस्मिल्लोके भवति छांदो.४७४ तस्मिन्सर्व प्रतिष्ठितम् महाना. ९॥ २७ ज्योतिष्याप: प्रतिष्ठिताः तैत्ति. ३८ ज्वालाया दर्शने मृत्युद्धिदिने भवति ज्योतिस्वरूपं लिङ्गं मामेवोपासितव्यं ध्रुवम् (मायुश्चिह्नम्) त्रि. बा. १२७ तदेवोपासितव्यम् भस्मजा. २९ ज्वालावह्निः शीतलश्चेदस्तिरूप| मिदं जगत् ते. बि. ६८४ ज्योतीरूपमशेषबाह्यरहितं देदीप्यमानं ज्वालामिमण्डले पद्मवृद्धिश्चेजग. परं तवं तत्परमस्ति.. शाण्डि.१२७१६ दस्त्विदम् ते. बि. ६८४ ज्वलतामति (बलना अपि) दूरेऽपि सरसा मपि नीरसाः। त्रियो ज्ञपयते स प्रस्तावः हि नरकानीनामिन्धनं चारु छान्दो.२।१३३१ ज्ञप्तिर्हि प्रन्थिविच्छेदस्तस्मिन् दारुणम् [ महो. ३ । ४४+ याज्ञव. १३ सति विमुक्तता महो. ५।४० चलति सउदीथः, बङ्गारा भवन्ति ज्ञमनो नाशमभ्येति मनो बस्य स प्रतिहारः छान्दो.२।१२।१ हि शङ्खला मुक्तिको.२॥३९ जलत्त्वात्सर्वतोमुखत्वान्नृसिंहत्वात् झविज्ञसम्यग्ज्ञालम्बंनिरालम्बहरिंभजे निरा. शीर्षक भीषणत्वाद्रत्वात्..(नृसिंहः) नृसिंहो. ७।५ । ज्ञः कालकालो गुणी सर्वविद्यः । ज्वलनो ज्वालाभिः प्राणेन कोष्ठ .. तेनेशित कर्म विवर्ततेह श्वेता. ६२ मध्यगतंजलमत्युष्णमकरोत् शाण्डि. ११४८ ज्ञः सर्वगो भुवनस्यास्य गोप्ता। ज्वलन्तममिमुत्सृज्य नहि यईशेऽस्य जगतो नित्यमेव भस्मनि हूयते इतिहा. ४५ । नान्यो हेतुर्विद्यते ईशनाय श्वेता. ६।१७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy