SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ जीवाहा उपनिषद्वाक्यमहाकोशः ज्योतिषा जीवाह्नाजीवाक्षरमित्यनकाममारः १ऐत. ३१८१६ जोषयेत्सर्वकर्माणि भ. गी. ३२२६ जीवा:पशवउक्ताः,तत्पतित्वात्पशुपति: जाबाल्यु. ३ ज्यायसी चेत् कर्मणस्ते भ.गी. ३१ जीविष्यामो यावदीशिष्यसि वं ज्यायान्पृथिव्या ज्यायानन्तरिक्षात् वरस्तु मे वरणीयः स एव कठो. श२७ ..ज्यायान्दिवो ज्यायानेभ्यो जीवितं तस्य शोभते । योऽन्त लोकेभ्यः (आत्मा) छान्दो .३।१४।३ श्शीतल्याबुद्धयारागद्वेषविमुक्तया। ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति बृह. ६।१।१ साक्षिवत्पश्यतीदंहि.. [१सं.सो. २।३९-४१ ज्येष्ठश्च ह वै श्रेष्ठश्च भवति, प्राणो जीवितंवापिचञ्चलम् । विहायशास्त्र वाव ज्येष्ठश्व छान्दो. ५।११ जालानि यत्सत्यंतदुपास्यता ज्येष्ठाय श्रेष्ठाय स्वाहेत्यमावाज्यस्य जीवेश्वरप्रकृतयोनित्याश्चानादय __ हुत्वा मन्थे सम्पातमवनयेत् छान्दो. ५।२।४ ___ स्त्रयः। विश्वकारणभूताश्व.. भवसं. २।१ ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यनौ जीवेश्वरादिरूपेण चेतनाचेतना हुत्वा मध्ये सरस्रवमवनयति बृह. ६३२ त्मकम् । ईक्षणादिप्रवेशान्ता ज्येष्ठोऽहं श्रेष्ठोऽहं वरिष्ठोऽहमापोऽहम्.. अ. शिरः.१०१ सृष्टिरीशेनकल्पिता [महो.४/७३+ वराहो. २१५३ । ज्योग्जीवति महान्प्रजया पशुभिर्भवति छां. २।११।२ जीवेश्वरेति वाकचेति वेदशास्त्राद्य [+छान्दो. २।१२।२+-१७।२।१८ विति । इदचैतन्यमेवति.. इति निश्चयशून्योयोवैदेहीमुक्तएवसः ते.बि. ४।४६ । | ज्योतिरन्नादम् , अप्सु ज्योतिः __ प्रतिष्ठितम् तैत्ति. ३८ जीवोऽपि जाग्रत्स्वप्नप्रपञ्चे व्यवहृत्य ..प्रज्ञानं प्रविश्य स्वानंदं भुते पैङ्गलो.२।८ । ज्योतिरहं विरजा विपाप्मा भूयासम् लिङ्गोप. १ जीवोऽपि न स्पृष्ट इति चेत् , न; [म. ना. १४१७-१४।१९ जीवाभिमानेन क्षेत्राभिमानः, ज्योतिरिति नक्षत्रेषु, प्रजातिरमृतं.. तैत्ति. ३।१०१३ शरीराभिमानेन जीवत्वम् ना. प. ६६ ज्योतिर्वलति ब्रह्माहमस्मि,योहमस्मि जीवो ब्रह्मेति वाक्यार्थ यावदस्ति ब्रह्माहमस्मि अहमस्मि ब्रह्मा.. महाना. १७ मन:स्थितिः। ऐक्यं तत्त्वं लये ज्योतिर्मयं तदन्तं स्यादवाच्यं बुद्धिकुर्वन् ध्यायेदसिपदं ततः शु. र. २१७ । सूक्ष्मदः । ददृशुर्ये महात्मानो जीवोब्राह्मणइतिचेत्, तन्न; अतीताना यस्तं वेद स वेदवित् । यो. चू. ८१ गवानेकदेहानांजीवस्यैकरूपत्वात् व. सू. ३ ज्योतिर्लिङ्गं ध्रुवोर्मध्ये नित्यं जीवेश्वरौ भिन्नरूपाविति प्राथ ब्र. वि.८० ध्यायेत्सदा यतिः मिको भ्रमः अ. पू. १११३ ज्योतिर्वा पारमात्मिकं सार्व... जीवेश्वरौ मायिको विज्ञाय सर्वविशेष पराय ईशिष स्वाहा पारमा. १२३ नेति नेतीति विहाय यदवशिष्यते ज्योतिर्वाऽन्नं, वायुरन्नादः,वायुर्वाऽनं.. सुबालो. १४१ तदद्वयं ब्रह्म अद्वयता. २ ज्योतिर्विदं त्वासादयामि चित्त्यु. १९।१ जुष्टं यदा पश्यत्यन्यमीशं यस्य ज्योतिश्च वायुश्चान्नाद मेताभ्यां महिमानमिति वीतशोकः श्वेता. ४७ ___ हीदं सर्वमन्नमत्ति १ऐत. ३१२ [मुण्ड. ३।१२+ ज्योतिषामपि तज्ज्योतिः जुह्वति ज्ञानदीपिते भ. गी. ४।२७ [यो.शि.३१२२+ भ.गी. १३११८ जेनातिनातियां जेनातिरोजो ज्योतिषामा ज्योतिरानन्दयत्येवबलमाहरत्सत्त्वात्मकं... तस्मै मेव तत्परं यञ्चित्तं परमात्मानसुक्ष्मसूक्ष्माय तेजसे स्वाहा पारमा.१०१५ । मानंदयति परब.२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy