SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ जीवत्वं जीवत्वं सर्वभूतानां सर्वत्राखण्डवियहं । चित्ताहङ्कारयन्तारं जीवाख्यं त्वं पदं भजे जीवत्वं घटाकाशमाकाशवयवधानेऽस्ति । व्यवधानवशादेव हंसः सोऽइमिति मंत्रेणोच्छ्रासनिश्वासवशेनानुसन्धानं करोति जीवत्वं च तथा ज्ञेयं रज्ज्ञां सर्पग्रहो यथा जीवनं सर्वभूतेषु जीवन्ति मृगपक्षिणः । स जीवति मनो यस्य मननेोपजीवति जीवनेत्र प्रति तत्ते दधामि जीवन्नेव सदा मुक्त: कृतार्थी ब्रह्मवित्तमः । उपाधिनाशाद्रव सह्माप्येति नियम जीवन्मुक्तः स विज्ञेयः जीवमुक्का न मजन्ति सुखदुःखरसस्थिते । प्रकृतेनाथ कार्येण किंचित्कुर्वति वा न वा जीवन्मुक्ति विदेहमुक्त्योर प्रोत्तर शतोपनिषदः प्रमाणभू जीवन्मुक्तो महायोगी जायते.. जीवन्मुक्तो वसेत, कृतकृत्यो भवति जीभूतः सनातनः जीवभूतां महाबाहो उपनिषद्वाक्यमहाकोशः Jain Education International शु.र. २१६ ना. प. ६७ यो. शि. द्वार भ.गी. १९ जीवन्मर्त्यः कावस्था प्रजानन् ( मा. पा. ) जीवन्मुक्तपदं त्यक्त्वा सदेद्दे कालसाकृते । विशत्यदेद्दमुक्त पवनोऽस्पन्दतामित्र [ + महो. २२६३+ जीवन्मुक्तः स उच्यते जीवन्मुक्तः सदा स्वच्छः सर्वदोषविवर्जितः । विरक्ता ज्ञानिनचान्ये देहेन विजिताः सदा । ते कयोगिनस्तुल्या मांसपिण्डाः यो, शि. ११४२ जीवन्मुकः खरूपः स्यादरूपो देहमुक्तः महो. ३।५३ ख६६.४ २ आत्मो. २० कठो. ११३८ पेङ्गलो. ३३७ मुक्तिको २२७६ महो. ६।४५-४८ मुक्तिको २३२ पैङ्गलो. ३।७ महो. ५३७ मुक्तिको २१ यो. शि. १११५ ना. प. ६/३ स. पो. १९१७ 27. Tit. w/ जीवाम जीवला न वारिषां मा ते बन्धाम्योषधिम् जीवला न मा ते बन्धाम्योषधि समञ्जसम् जीवात्मनोः पृथक्त्वं यत्प्रागुत्पत्तेः प्रकीर्तितम्। भविष्यद्वृत्त्यागौणं तन्मुख्यत्वं हि न युज्यते वाव किलेदं म्रियते न जीवौ प्रियते जीवा ( पाठ: ) सीत्रवाचि नमो नाम चात्मा गमेति गीयते तष्ठित संशान्तो ज्वलन्मणिरिवात्मनि जीवस्य तण्डुलस्येव मलं सहजमप्यलम् | नश्यत्येव न सन्देहस्तस्मादुद्योगवान्भवेत् महो. ५११८६ जीवस्य निलयः प्राणोजीवोहंसस्य चाश्रयः । हंसः शक्तेरधिष्ठानं.. वराहो. ५/५४ जीवं कल्पयते पूर्व उतो भावान् पृथग्विधान । बाह्यानाध्यात्मिकांचैव यथाविद्यस्तथा स्मृति: जीवः पच्चत्रिंशकः स्वकल्पितचतुविंशतितत्त्वं परित्यज्यपड्विंशः परमात्माहमिति निश्चयाज्जीवन्मुक्तो भवति जीवः शिवः शिवो जीवः स जीवः केवलः शिवः । तुपेणबद्धौत्रीहिः स्यात्तुषाभावेन तण्डुलः जीवाक्षरेणैव जीवाहराप्नोति जीवाख्यं त्वम्पदं भजे जीवात्मनः परस्यापि यद्येवमुभयोरपि । अहमेव परंब्रह्म प्रह्माहमिति संस्थितिः जीवात्मनोरनन्यत्वमभेदेनप्रशस्यते । नानात्वं निन्द्यते यच तदेवं हि जीवाभिमानेन क्षेत्राभिमानः, शरीरा भिमानेन जीवत्वम् जीवाम न कच सम्प्रतिष्ठाः For Private & Personal Use Only १९५ प्रा. हो. ११४ प्रा. हो. ११४ रा. पू. ४।१ प. पू. २/११ वैतथ्य. १६ मं. भा. ११५ स्कन्दी. ६ १ऐत. श८६ शु.र. २१६ त्रि.ना. २/१६१ अद्वैत १३ अद्वैत १४ छान्दो ६११११३ ना. प. ६।७ श्वेताश्व. १1१ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy