SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ जन्मनि उपनिषद्वाक्यमहाकोशः जराव जन्मनिरोधप्रवदन्तियस्यब्रह्मवादिनो जपस्तु द्विविधः प्रोक्तो वाचिको हि प्रवदन्ति नित्यम् श्वेताश्व.३।२१ मानसस्तथा जा. द. २।१३ जन्मपल्वलमत्स्यानां चित्तकर्दम जपात्सिद्धीश्वरो भवेत् कामराज.१ चारिणाम् । पुंसां दुर्वासना जपान्वितस्त्रिप्रमिताश्च शाखाश्छित्त्वा रज्जुर्नारी बडिशपिण्डिका याज्ञव. १५ नदाप्रानुगमार्दवानि । दलानि [+ महो. १४६ भक्त्या चिनुयात् १विल्वो. १३ जन्मबन्धविनिर्मुक्ताः भ.गी. २ । ६१ जपो नाम विधिवद्गुरूपदिष्टवेदाविरुद्ध. जन्म मायोपमं तेषां सा च माया मन्त्राभ्यासः शाण्डि. श२१ न विद्यते अ. शां. ५८ जप्येनामृतत्वं च गच्छरि. महो. ६.८५ जन्ममृत्युजरादुःखैः भगी.१४।२० जबाला तु नामाहमस्मि, सत्यकामो जन्म-मृत्यु-जरा-व्याधि-दुःखदोषा नाम त्वमसि, सत्यकाम एवं नुदर्शनम् भ. गी. १३।९ जाबालो ब्रुवीथाः छान्दो.४।४।२ जन्ममृत्युमुखदुःखवर्जितं..चिद्विवर्त जयन्तीसम्भवो वायुश्चमरो धर्मजगतोऽस्य कारणं, तत्सदाऽह संज्ञितः । यस्यासौ ज्वलनामासः मिति मौनमाश्रय वराहो. ३७ खगरूपो महेश्वरः कृष्णोप.२० जन्मस्थितिविनाशेषु सोदयास्त अयाजयमसन्मयम् । शब्दं सर्वमसत् ते.वि.३१५६ मयेषुच । सममेव मनो यस्य जयेदादौ स्वकं मनः [महो. ५/७५+ मुक्तिको.२२४२ सजीवन्मुक्त उच्यते महो.२ । ५९ जयोऽस्मि व्यवसायोऽस्मि भ.गी. १०॥३६ जन्मानि तव चार्जुन भ.गी.४१५ जरयावोपतपतावाऽणिमाननियच्छति बृह.४॥३॥३५ जन्मान्तरकृतान्सर्वान्दोषान्वारयती जग पालिनिका शान्तिरीश्वरी ति तेन वारणा भवतीति रामो. ३११ रतिकामिका । वरदा हाहिनी जन्मान्तरन्ना विषया एकजन्महरं प्रीतिर्दीर्घा दश कला हरेः ना. पु ता.५।१ विषम् । इति मे..चेतसि जरामरणधर्माधर्मादिसाम्यदर्शनात् स्फरन्ति हि न भोगाशा: महो.३१५४ (न देहो ब्राह्मणः) . जयतीमॉल्लोकान् जित इन्वसावसत् बृह. ५।४।१। जरामरणनिर्मुक्ताः सर्वधर्माः स्वभावतः अ. शां. १० जन्मान्तरसहस्रेषु यदा क्षीणं तु जरामरणमापञ्च राज्यं दारिद्रयमेव किल्बिषम् यो.शि.११७८ च । रम्यमित्येव यो भुंक्ते स जन्मान्तरशताभ्यस्तामिथ्या संसार जीवन्मुक्त उच्यते महो. २ । ५५ वासना । सा विचाराभ्यासयोगेन जरामरणमिच्छन्तयवन्तेतन्मनीषया अ. शां. १० विना न क्षीयते कचित् मुक्तिको.२।१४। जरामरणमोक्षाय भ. गो. ७।२९ जन्मान्तरैश्च बहुभियोगो ज्ञानेन जरामृत्युगदन्नो य: खेचरी वेत्ति लभ्यते। ज्ञानं तु जन्मनैकेन योगा भूतले । प्रन्थतश्चार्थतश्चैव.. योगकुं. २।३ देवप्रजायते । तस्माद्योगात्परतरो जरा मृत्यु ते पुनरेवापियन्ति मुड. शरा७ नास्ति मार्गस्तु मोक्षदा यो.शि. ११५२ जरायुजाण्डजादीनां वाङ्गनाकायजन्मान्यनन्तानि विस्तीर्य भूयः कर्मभिः । युक्तः कुर्वीत न द्रोहं.. ना. प. ५।४३ • शिवप्रसादाद्धृतपुण्यवेशः...न : जरायुजा नरपशुमृगादयो जायन्ते संसृतौ...प्रमज्जेत् सि. शि.७ (नारायणात् ) ना. पृ.ता. ५।६ जन्माभावे कुतः स्थितिः ना. बि. २५ जगवस्थाकाल...कारणं तत्त्वज्ञानं जन्माभावे मृतिन च ते. बि.५।२४ अद्वैतो. २ भवति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy