________________
१९०
जलग
जगतसैन्धवखण्डवन्महात्मा जलतीरे केतनं हि ब्रह्मवादिनोवदन्ति जलत्वेन मरीचिका । गृहत्वेन हि काष्ठानि... तद्वदात्मनि देहत्वे.. जलमिति भस्म, स्थलमिति भस्म जलस्य चलनादेव चञ्चलत्वं
यथा रवेः । तथाऽहङ्कारसम्बन्धादेव संसार आत्मन: जलं वह्नौ वह्नि वायौ वायुमाकाशे.. अव्यक्तं पुरुष क्रमेण विलीयते.. सतो.. चात्माऽऽविर्भवति
अल्लूकाभाववद्यथाकाममाजायते
जहात्यहस्सु पूर्येषु, त्वामापो.. जहात्येनां भुक्तभोगामजोऽन्यः [ +महाना. ८1५+ जहि शत्रु महाबाहो जहि शत्रू अपमृत्रो नुदस्व (परमृधो) [ऋ. अ. ३।३।११= मं. ३ | ४७/२ [ + तै.सं. १।४।४।२+ जागतं छन्दः, द्यौः स्थानम् ( अथो खल्वाहुः ) जागरितदेश एवास्यैष इति जागरितस्थानश्चतुरात्मा विश्वो वैश्वानरश्वतूरूपोङ्कार एव
Jain Education International
उपनिषद्वाक्यमहाकोशः
अ. पू. २ । १६ कठश्रु. ९
यो. शि. ४/२३ रुद्रोप. २
वराहो. ३१२०
पैङ्गलो. ३१३
श्वरात् तावताऽऽत्मानमानन्दयति परत्र. २ जल्का रुधिरं यद्वद्वलादाकर्षति
तस्माच्चतुरवस्था
वराहो. ५/३६
भवन्ति हि जन श्रमजातेन गात्रमर्दनमाचरेत् । दृढता लघुता चापि तस्य गात्रस्य जायते
जले वाऽपि स्थले वाऽपि लुठत्वेष जडात्मकः । नाहं विलिप्ये तद्धर्घटधर्मैर्नभ यथा जले सैन्धव पिण्डवत् (लीनो भवति) जलोपरि समर्पितव्य जनसंयुक्तमन्नं वह्निसंयुक्तवारिणा पक्कमकरोत्
स्वयम् | ब्रह्मनाडी तथा धातून.. यो. शि. १।१२५ जागरितेसुषुप्त्यवस्थापन्नइव यद्यच्छ्रुतं जळेऽग्निज्वलनाच्छाखा पल्लवानि यद्यहं तत्तत्सर्वमविज्ञातमिवयाँ वसेत्तस्य स्वप्नावस्थायामपि वाहगवस्था भवति जागरे स्वमता नहि । द्वयमेव लये नास्तिलयोऽपि ह्येनयोर्न व जायश्चित्तेक्षणीयास्ते नविद्यते ततः पृथक् । तथा तद्दश्यमेवेदं जाग्रतचित्तमिष्यते जातः प्रत्ययाभावं यस्याहुः प्रत्ययं बुधाः । यत्सङ्कोच विकासाभ्यां
जामत्प्रलयदृष्टयः
शांडि. ११७/४
कुण्डिको २४ २ व्यवधू. ७
शांडि. ११४१८९ चित्यु. १४/२ श्वेताश्व. ४/५
ना. पू. ता. ५/५ भ.गी. ३।४३ महाना ५।११ वा.सं. ७।३७
तै. आ. १०।१।११
२ प्रणवो. २१
जागरितस्थानो
बृह. ४/३/१४
नृसिंहो. २४
जाग्रत्स्व
बहिः प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः
पादः (आत्मनः ) [ माण्डू ३+ नृ. पू. ४/२ जागरितस्थानो वैश्वानरोऽकारः
माण्डू. ९
प्रथमा मात्राप्रादिमत्त्वाद्वा जागरितं स्वमं सुषुप्तं तुरीयं च महतां
च लोकं परं च लोकं दहति सुबालो. १५/२ जागरिते ब्रह्मा, स्वप्ने विष्णुः, सुषुप्तौ
रुद्रस्तुरीयं परमाक्षरं स आदित्यो विष्णुश्वेश्वरश्व.. जागरिते ब्रह्मा स्वप्ने विष्णुः सुषुप्तौ
रुद्रस्तुरीयमक्षरं
चिन्मय,
ब्रह्मो. २
For Private & Personal Use Only
सुषुप्तिकाले प्राज्ञः जाग्रत्येव सुषुप्तस्यः कुरु कर्माणि.. व्यतः सर्व परित्यागी बहि: कुरु.. (ॐ) जाग्रत्स्वप्रसुषुप्तितुरीयतुरीयातीतोऽन्तर्यामी.. गोपाल ॐ भूर्भुवः सुवस्तस्मै नमोनमः
परत्र. ३
ना. प. ५/१४
जाग्रतः स्वपतश्चैवप्राणायामोऽयमुत्तमः । प्रवर्तते ह्यभिज्ञस्य.. जाप्रतीं त्वासादयामि
जाग्रति प्रवृत्तोजीवः प्रवृत्तिमार्गासतः जातो नैव चार्जुन जाप्रत्काले विश्वः, स्वप्रकाले तैजसः,
यो. शि. ४।११
अ. शां. ४६
महो. २१०
प. पू. ५/२७ चित्त्यु. १९/१ मंत्रा. २७
भ.गी. ६।१६
ना. प. ५/१२
अ. पू. ५११६
गोपालो. ३।१८
www.jainelibrary.org