SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ - जगदा उपनिषद्वाक्यमहाकोशः जन्मजजगदादित्यो रोचत इति ज्ञात्वा जडाजडशोमध्ये यत्तत्त्वं पारमाते मा विबुधास्तपनप्रार्थना र्थिकम्। अनुभूतिमयं तस्मात् युक्ता माचरन्ति पा.ब्र.५ सारं ब्रह्मेति कथ्यते म.पू. २०१७ जगदाहुरनीश्वरम भ.गी. १६८ | जनइतिजनलोकः, सपइतितपोलोकः गायत्रीर. २ जगदुत्पत्त्यपायोन्मेषनिमेषं सोमा जनकस्यवैदेहस्य होताऽऽश्वलो बभूव बृह. ३२१२२ ग्मिनेत्रं (गणेशं) ग. शो. ४८ जनकं ह वैदेहं याज्ञवल्क्यो जगाम बृह. ४।३।१ जगदेतद्रमात्मकम् महो. ४।६५ जनकोनाम भूपालो विद्यते मिथिलाजगद्धरणाद्धरो भव (हे शिव) ग. शो. ३११३ पुरे। यथावद्वेत्त्यसौ वेद्यं.. महो. २०१९ जगद्धितं वा एतद्रूपं यदक्षरं भवति नृ. पू. २९ | जनको लालयामास शुकं जगद्देदोऽपि तद्भानमिति भेदोऽपि शशिनिभाननम् महो. २।२५ तन्मयः महो. २७ जनको (ह) वैोहोऽभयं त्वा जगद्भासयतेऽखिलम् भ.गी. १५।१२ । गच्छतात्... बृह. ४।२।४ जगद्रूपतयाऽप्येतद्रव प्रतिभासते २मात्मो. २ जनको ह वैदेह आसाञ्चक्रे बृह. ४३११ जगद्विकल्पो नोदति चित्तस्यात्र जनको वैदेहःकर्चादपावसर्पन्नवाच वह. ४।२।१ विलापनात् (पञ्चमभूमिकायां) अध्युप. ३७ जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे बृह. ३११ जगद्विपरिवर्तते भ.गी. ९/१० जनश्च नारायणः, तपश्च नारायण: ना.उ.सा. १५ जगन्नाम्ना चिदाभाति सर्व ब्रह्मैव जना न विदुरासुराः भ.गी. १६७ केवलम् । यो.शि. ४।१८ जनानां पुण्यकर्मणाम् भ.गी. ७२८ जगाम शिखरं मेरोः समाध्यर्थ जनाः सुकृतिनोऽर्जुन भ.गी. ७।१६ ___ मखण्डितम् । (शुकः) महो. ५/७५ जनेनावमतो योगी योगसिद्धि च जघनेनाग्निं प्राकिाराः संविशति बृह. ६।३।६ विन्दति | तथाऽऽचरेत वै योगी जघन्यगुणवृत्तिस्थाः भ.गी. १४६१८ सतां धर्ममदूषयन् ना.प. ५।४४ जङ्गमरूपवान् भवति (गणेशः) ग.शो. २२ जनोलोकस्त देशे कण्ठे लोकजइमरूपः शिवः । शिवएवजङ्गमरूपः रुद्रोप. २ स्तपस्ततः ना.बि.४ जन्यमानाः परियन्ति मूढा अन्धे जन्तोदक्षिणकर्णेतु मत्तारंसमुपादिशेत्। नैव नीयमाना यथाऽन्धाः मुण्ड , १।२।८ निर्धूताशेषपापौधो मत्सारूप्यं जसंयमात्सतललोकज्ञान (चित्तस्य) शांडि. ११७।५२ भजत्ययम् मुक्तिको.१२१ जजनदिन्द्रमिन्द्रियाय स्वाहा चित्त्य. २१ जन्तोः कृतविचारस्य विज्ञानजटाभस्मधारोऽपिप्राणलिङ्गीहि श्रेष्ठः रुद्रोप. २ जठरान्तस्थित-यक्ष-गन्धर्व-रक्ष: वशतः स्वभावः सम्प्रसीदति महो.५।६१-६६ किन्नरमानुषं ( गणेशमस्तुवन्) ग.शो. ४७ जन्मकर्मगुणाश्चैते वर्णसंझाकरा जडतां वयित्वैकां शिलाया हृदयं नृणाम् । मन्तिमाभ्यां विहीनस्तु हि तत्। अमनस्कस्वरूपं __ जन्ममात्रेण वर्णभाक् भवसं.२०६३ यत्तन्मयो भव सर्वदा महो. ५५१ जन्मकर्म च मे दिव्यं भ. गो. ४॥९ जडत्व-प्रियमोदत्व-धर्माः कारण जन्मकर्मफलप्रदाम् भ.गी.२।४३ धर्मगाः । नसन्ति ममनित्यस्य.. मा.प्र. २५ जन्मजराभ्यां भिन्नः स्थाणुरयमच्छेजडस्तु पार्थिवो ज्ञेयोह्यपकोदुःखदो ऽद्योऽयं योऽसौ सूर्ये तिष्ठति, भरत् । ध्यानस्थोऽपि तथाप्येव योऽसौ गोषु तिष्ठति, स वो हि मिन्द्रियै विवशो भवेत् यो.शि. १२२७स्वामी भवति गोपालो.१११२ पा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy