SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ छायात. उपनिषद्वाक्यमहाकोशः जगदा २ छायातपोब्रह्मविदो वदन्ति पञ्चा छिन्नद्वैधा यतात्मानः भ.गी. ५२५ • प्रयो ये च त्रिणाचिकेता छिन्नपाशस्तथाजीवःसंसारंतरतेसदा क्षुरिको. २२ छिस्वाऽविद्यामहाप्रन्थि शिवं गच्छे छिन्नं भिन्नं मृतं नष्टं वर्धते नास्ति सनातनम् । तदेतदमृतं सत्यं.. रुद्रह. ३७ केवलम् । इत्याद्यान्न वदेच्छछिन संशयं योग भ.गी. ४।४२ ब्दान् , साक्षाद्वयात्तु मङ्गलम् शिवो. ७१८० छिद्यतेध्यानयोगेन,सुषुम्नैका नछियते क्षुरिको. १८ छिद्यमानो न ब्रूयात् । तदेवं विद्वांस छिन्नाभ्रमण्डलं व्योम्नि यथा शरदि इवामृता भवन्ति शाट्याय. १८ धूयते । वातेन कल्पकेनैव तथाछिद्यमानोऽपि न कुप्येत न कम्पेतो ऽन्तधूयते मनः महो. ४।९६ त्पलमिव तिष्ठासेत्.. भाकाश छिन्नाभ्रमिव नश्यति भ. गी. ६॥३८ मिव तिष्ठासेत्.. सत्येन तिष्ठासेन् । छेत्ता न ह्युपपद्यते भ. गी. ६३९ सत्योऽयमात्मा सुबालो.१३३३ छेत्तुमर्हस्यशेषतः भ.गी. ६३९ छिद्रं भद्रं तथा सिंहंपचंचेतिचतुष्टयम् ध्या.बि. ४३ छिद्रां वा छायांपश्येत् । तदप्येवमेव.. ३ऐत. २।४।५ | छेदनचालनदाहै...जिह्वां कृत्वा... छिन्दन्तिदातृहस्तंचजिहाग्रमितरस्यच इतिहा. २७ दृष्टिं भ्रूमध्ये स्थाप्य कपालकुहरे छिन्देन्नाडीशतं धीरः प्रभावादिद जिह्वा विपरीतगा यदा भवति जन्मनि क्षुरिको १९ । तदा खेचरी मुद्रा जायते.. शांडि. १७४३ अक्षन्क्रीडनममाणः स्त्रीभियान जगत्तस्यामवस्थायामन्तस्तमसि झातिभिर्वा नोपजन स्मरन् छांदो. ८।१२।३। लीयते । सप्तावस्था इमाःप्रोक्ताः.. महो. ५।१९ अगब्बालपदार्थात्मा सर्व एवाह जगत्तावदिदं नाहं सवृक्षतृणपर्वतम् । मक्षयः । तृतीयो निश्चयो यद्वाह्य जडमत्यन्तं तत्स्यां प्रोक्तो मोक्षायैव द्विजोत्तम महो.६५७ कथमहं विभुः १सं.सो. २।१३ जगज्जीवनं जीवनाधारभूतं... जगत्प्रहृष्यत्यनुरज्यते च भ.गी. ११३६ इति कमण्डलुं परिगृह्य.. जगत्प्राणायात्मनेऽस्मै नमः स्यान्नमयथासुखं विहरेत् १. सो.२११२ स्त्वैभ्यं प्रवदेत्याग्गुणेति रा. पू. ३३२ जगज्जीवनं जीवनाधारभूतं मा ते जगत्रयमिदं सर्व चिन्मात्रं मामंत्रयस्व सर्वदा सर्वसौम्येति.. ना. प. ४५० ___ स्वविचारतः [ महो. ४१८४+ वराहो. २०७२ जगज्जीवपरमात्मनो जीवभाव जगत्त्यक्त्वा सुखी भवेत् याज्ञव. १७ जगद्भावबाधे प्रत्यगभिन्नं जगत्सर्वमात्मा परमात्मेव नृसिंहो. ९१ प्रझैवावशिष्यते । पैङ्गलो. २।१० जगत्त्वमह मित्यादिसर्गात्मा दृश्यजगज्जीवादिरूपेण पश्यन्नपि मुच्यते । मनसैवेन्द्रजाल श्रीजगति प्रवितन्यते महो. ४।४८ परात्मवित् । न तत्पश्यति जगत्सर्वमिदं मिथ्याप्रतीतिः चिद्रूपं ब्रह्मवस्त्वेव पश्यति पा. प्र. २९ प्राणसंयमः[ त्रि.बा. २।३०+ २ अवधू. ३ जगतः शाश्वते मते भ. गी. ८।२६ जगदव्यक्तमूर्तिना भ. गी. ९/४ जगति परमहंसो वासुदेवोऽहमेव वराहो. २।३७ । जगदात्मतयाभाति यदा भोज्यं भवेजगत्कारणरूपस्य विकारित्वं त्तदा । ब्रह्मस्वात्मतया नित्यं चतुर्थकः (भ्रमः) अ. पू. १।१५ भक्षितं सकलं तदा पा.,४६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy