________________
चुबुकं
उपनिषद्वाक्यमहाकोशः
छादय
चुबुकं हृदि विन्यस्य पूरयेद्वायुना
चैत्यनिर्मुक्तचिद्रूपं पूर्णज्योतिस्वरूपपुनः । कुम्भकेन यथाशक्ति
कम् ।..संविन्मात्रमहं महत् महो. ६८१ धारयित्वा तु रेचयेत् । १यो. त. ११३ चैत्यवर्जितचिन्मात्रे पदे परमचेतनं चित्तरिक्तं हि प्रत्यक्चेतन
पावने । अक्षुब्धचित्तो विश्रान्तः मुच्यते । निर्मनस्कस्वभावत्वान्न
स जीवन्मुक्त उच्यते वराहो. ४।२९ तत्र कलनामलम्
१सं. सो.२।४५ चैत्यानुपातरहितं सामान्येन च चेतनाधातुरप्येकः स्मृतः पुरुषसंज्ञक: आयुर्वे. १
सर्वगम् । यञ्चित्तत्वमनाख्येयं त चेतनोऽसौ प्रकाशत्वाद्वेद्या
आत्मा परमेश्वरः
महो. ४।११ भावाच्छिलोपमः
महो. २।६ चैत्यानुपातरहितं चिन्मात्रमिह घेतयितव्यमेवाप्येति यश्चेतयि
विद्यते । तस्मिन्नित्ये तते शुद्धे.. महो. ४।१२१ तव्यमेवास्तमेति
सुबालो. ९।१३
१२ चैतन्यचित्तेजसोऽन्तरात्मा अद्वैतो. १ चेतसा नान्यगामिना
भ. गी. ८1८
चैतन्यमात्मानमणुं महान्तम् । चेतसा सम्परित्यज्य सर्वभावात्म__ भावनाम् [ महो. ४।८+ अ. पू. ११३२
सम्पूजकः पंच महोपपातकै.
युक्तो विमुक्तः शिवरूपमेति १बिल्वो. ११ चेतसा सर्वकर्माणि
चैलाजिनकुशोचरम्
भ. गी. ६।११ घेवसो यदकर्तृत्वं तत्समाधान
चोदको दर्शयेन्मार्ग बोधकः मीरितम् । तदेव केवलीमावं
स्थानमाचरेत्
प्र. वि. ५२ सा शुभा निवृतिः परा महो. ४७
चोदको बोधकश्चैव मोक्षदश्च पर: बेतामन्तागन्तोस्रष्टानन्दयिता
स्मृतः । इत्येषां विविधो ज्ञेय कर्ता वक्ता ( आत्मा) मैत्रा. ६७
आचार्यस्तु महीतले
ब्र. वि. ५१ चैतन्यमात्रसंसिद्धः स्वात्माराम: सुखासनः
ते. बि. ४४७ (ब्लू) चोदयित्री सुनृतानां चैतन्यशक्त्याऽलंकृतस्वात्मचैतन्य
चेतम्ती सुमतीनाम्
ऋ.स.२३।११ कैलासेश्वरलिङ्गाकारं सुपूजितम् सि. सा. ६ । सरस्व.१२+ तै.सं. ४।१।११।२ +वा.सं.२०१८५ चैतन्यस्यैकरूपत्वा दो युक्तो न
चोरस्यान्नं नवश्राद्धं ब्रह्महा गुरुकहिंचित् । जीवत्वं च तथा
तल्पगः । गोस्तेय" सुरापानं ज्ञेयं रजवां सर्पग्रहो यथा यो. शि. ४१ भ्रूणहत्यां तिलाः शान्ति चैतन्योऽस्मि समोऽस्म्यहम् मैत्रा. ३१४ शमयन्तु स्वाहा
महाना. १४६
छन्दस्त:शिरोदक्षिणः पक्षः,उत्तरः
छन्दांसि यस्य पनि
भ.गी. १५/१ पक्षः पुच्छमात्मेत्याख्यानम् १ऐत. ३।४।२ छन्दो जायते पुरुषोत्तमात् सि. वि.२ छन्दः पुरुष इति यमवोचामाक्षर
छन्दोभिर्विविधैः पृथक्
भ.गी. १३१५ समाम्नाय एव
३ऐत. २।३।१ छन्दांसि जज्ञिरे तस्मात्
चित्त्यु.१२।४
छन्दोभ्योऽध्यमृतात्सम्बभूवसमेन्द्रो [.अ.८।४।१८=म.१०१९०११० +त्रा.सं.३१ मेधया स्पृणोतु [ना.प. ४।४५+ तेत्ति. १२४१ छन्दांसि यज्ञाः क्रतवो व्रतानि भूतं
छन्दोऽहं,सत्योऽहं,गार्हपत्यो भव्य..अस्मान्मायी (देवी)
दक्षिणानिराहवनीयोऽहम् अ.शिरः. ११ सजते विश्वमेतत्..[ श्वेता. ४९+ गुह्यका.५४ । छादयन्ति ह वा एनं छन्दांसि १ऐत. श६१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org