SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ प्रहणा. उपनिषद्वाक्यमहाकोशः घटवे ग्रहणाग्राइकामासं विज्ञानस्पन्दितं तथा अ.शां.४७ प्राणाजागरितक्त्तद्धेतु: स्वप्न इम्यते । तद्धेतुत्वाञ्च तस्यैव सज्जागरितमिष्यते प.शां. ३७ प्रहणे विषुवे चैवमयने.. रुद्राक्षधारणा सद्यः सर्वपापैः प्रमुच्यते रु.जा. ४१ प्रहमण्डल-भूतमण्डल-प्रेतपिशाच मण्डलसर्वोच्चाटनाय पतिभयङ्करज्वर.. अमिकापस्मारांश्च मेदय.. खादय..ॐ ह्रां ह्रीं हुं फट्...स्वाहा लांगूलो. ४ प्रहो न तत्र नोत्सर्गश्चिन्ता यत्र न विद्यते । यात्मसंस्थं तदा ज्ञानमजातिसमतां गतम् अद्वैतो. ८ प्राम एकरात्रं तीर्थे त्रिरात्रं.. नियमानियममुत्सृज्य.. गोवृत्त्या भैक्षमाचरन्..शुक्लध्यानपरायणः... परमहंसपरिव्राजको भवति प.ई.प.८ प्राम एकरात्रं पत्तने पथरात्रं.. अनिकेत...गिरिकन्दरेषु वसेत् ना. प. २ प्रामं मिक्षित्वाऽलब्ध्वोपविशेमा हमतो दत्तमभीयाम् को.स. २०१२ प्रामाण्ट्रोत्रियागारादमिमाहत्य स्वविध्युक्तक्रमेण पूर्ववदग्निमाजिदत् प.ई.प.४ | प्रामादमिमाहृत्य पूर्ववदग्निमाघ्रापयेत् जा. बा.४ सामान्तरमभिप्रेप्सुर्गुरोः कुर्यात् प्रदक्षिणम् शिवो. १८ प्रामान्ते निर्जने देशे नियतात्मा। निकेतनः । पर्यटेस्कीदवस्मो(यतिः) ना. प. ४१६ प्रामान्ते वृक्षमूले वा वसेदेवालयेऽपि वा। मैक्षेण वर्तयेन्नित्यं.. ना. प. ५।४६ प्रामारण्यपशुघ्नत्वं..मद्यपानेन यत्पा सदप्याशु विनाशयेत् रामो.५।१२ मामे मनसा स्वाध्यायमधीयोत.... सहवै. १६ ग्राम्यासु अडचेष्टासु सततं विचिकित्सते । नोदाहरति मर्माणि पुण्यकर्माणि सेवते भक्ष्युप. ८ माहं प्राहेण भावं भावेन सौम्य सोम्येन सूक्ष्म सूहमेण प्रसति तस्मै महापासाय नमः चतुर्वे. ८ प्राहपाहकसम्बन्धेक्षीणे शांतिरुदे त्यलम् । ..शान्तिोक्षनामाभिधीयते १सं.सो. २०४६ प्रासाभावे मनः (प्रशाम्यत्ति) प्राणो निश्चलज्ञानसंयुतः । शुद्धे सत्त्वे परे लीनः.. २ अवधू. ६ ग्रीवा धारापोवा (शारीरयझस्य) प्रा. हो. ४२ ग्रीष्म इध्मः शरद्धविः [चित्त्यु.१२।३ प.स. ८1११८ [ मं.१०१९०६+ बा.सं.३१।१४ ग्रीष्मः प्रस्तावः, वर्षा उद्गीथः छांदो.२।१६२ ग्लानिर्भवति भारस भ.गी. ४७ घटत्वेन यथापृथ्वीजलत्वेनमरीचिका। ..तद्वदात्मनि देहरवं पश्यत्यज्ञानयोगता यो.शि.४।२३ घटनाना यथा पृथ्वी पटनाना हि तन्तवः । जगन्नाम्ना चिदाभाति सर्व प्रक्षेव केवलम् यो.शि.४।१७ घटमध्यगतो दीपो (घटमध्ये यथा दीपो) बाझे नैव प्रकारते। भिन्ने तस्मिन्घटे चैव दीपव्यालाच भासते । स्वकार्य घटमित्युक्तं... [यो.शि.६४७+ योगकुं.२१५ घटमध्ये यथा दीपो निवावं कुम्भकं विदुः श्यो.त.१४२ घटषद्विविधाकारं भियमानंपुनापुनः। वन (सद्रेदे)नच जानाति स नानातिच नित्यशः [प्र.बि.१४+ मि.ता. ५।१४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy