SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ गोपीच गोपीचन्दन लिप्ताङ्गः पुरुषो येन पूज्यते .. विष्णुलोके महीयते गोपीचन्दनलिप्ताङ्गः साक्षाद्विष्णुमयो भवेत् गोपीचन्दन लिप्ताङ्गैर्ज पदानादिकं कृतम् । न्यूनं सम्पूर्णतां याति विधानेन विधानतः गोपीचन्दनं धारयेदक्षय पद'माप्नोति (यो विद्वान्) गोपीजनवल्लभज्ञाने नैतद्विज्ञानं भवति गोपीजनवल्लभो भुवनानि दधे स्वाहा श्रितो जगदेतत्सुताः गोपीत्यक्षरद्वयम्, चन्दनं त्र्यक्षरम्, तस्मादक्षरपञ्चकं य एवंविद्वान् गोपीचन्दनं धारयेदक्षयं पदमाप्नोति गोपीचं. ८ गोपीत्यम उच्यतां चन्दनं तु ततः गोपीचं. ८ पश्चात् गोपीभिः प्रक्षालनागोपीचन्दनमाख्यातं मदङ्गलेपेन पुण्यं मुक्तिसाधनं भवति [ वासुदे०२ + गोप्यो गाव ऋचस्तस्य यष्टिका कमलासनः । वंशस्तु भगवान् रुद्रः शृङ्गमिन्द्रः.. गोप्यो नाम विष्णुपत्न्यस्तासां चन्दनपाहादनम् गोब्राह्मणपरित्राणं सकृत्कृत्वा .. मुच्यते पञ्चभिर्घोरै.. पातकैः गोभिर्जुष्टमयुजो निषिक्तं तवेन्द्र विष्णोरनुसञ्चरेम | नाकस्य पृष्ठमभिसंवसामो वैष्णवी लोक इह मादयन्ताम् गोभिर्जुष्टं धनेन ह्यायुषा च बलेन च । जया पशुभिः पुष्कराक्षं तन्मे मनः शिवसङ्कल्पमस्तु गोमयं खस्थं प्राह्यम् ( भरमार्थ ) शुभे स्थाने वा पतितमपरित्यज्य.. गोमयशोधयेद्विद्वाञ्छ्री में भजतु मन्त्रतः Jain Education International उपनिषद्वाक्यमहाकोशः गोपीचं. १४ गोपीचं. १५ गोपीचं. १७ गोपीचं. ८ पू. १/१ गो. गो. पू. २२ गोपीचं. १ कृष्णो. ८ गोपीचं. ७ शिवो. ७१९९ महाना. ६।१९ २ शिवसं. २३ बृ. जा. ३।१ बृ.जा. ३३८ ग्रस्त इ गोलकस्तु यदा देहे क्षीरदण्डेन वा इतः । एतस्मिन्वसते शीघ्रमविश्रान्तं महाखगः । गोविन्द सन्तं बहुधा आराधयन्ति गोविन्दान्मृत्युर्बिभेति १७३ ब. वि. १८ गो. पू. २२ गो. पू. १/१ गोविन्दाय विद्महे वासुदेवाय धीमहि । तन्नो नारायणः प्रचोदयात् गोविंदो दक्षिणपार्श्वे वामे च मधुसूदनः गोवृत्त्या प्राणसन्धारणं कुर्वन् (परमहंसः) यत्प्राप्तं तेनैव निर्लोलुपः.. सोऽवधूतः स कृतकृत्यो.. तुरीया. ३ गोवृत्त्या भैक्षमा चरन्.. शुकुध्यानपरायणः.. सन्यासेन देहत्यागं करोति स परमहंस परिव्राजको भवति गोस्तनादुद्भवं क्षीरं पुनरारोपणे ( कृते सति सत्यं ) जगत् गोस्तेय सुरापानं भ्रूणहत्यां तिलाः शान्ति शमयन्तु स्वाहा गौरनाद्यन्तवतीसाजनित्रीभूतभावनी । सा सितासिता च रक्ता च.. गौरवर्णशानद लेयदाविश्राम्यतेमनः । तदा.. धर्मकीर्तिमतिर्भवेत् गौरीर्मिमाय सलिलानि तक्षत्येकपदी । द्विपदी साचतुष्पदी [हयग्री. ७+ गौरी वा वरयेत्कन्यां चरेद्वाश्रवणे.. गौः ग्मा उमा क्ष्मा क्षा क्षमा क्षोणि: प्रथनं च तरङ्गाणां (भवेत) आस्था नायुषि युज्यते For Private & Personal Use Only ना. पू. ४११ विष्णुह. १११ प. हं. १.८ ते. विं. ६।८१ महाना. १४/६ मंत्रिको ४ विश्रामो. ८ श्रीचक्रो. १ इतिहा. ९७ सि.वि. ६ महो. ३।११ मन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्त्वतः । पलालमिव धान्यार्थी त्यजेद्रन्थ मशेषतः [ब्र. बिं. १८ + त्रि. ता. १८ मन्थान्नैवाभ्यसेद्वहून् । ..नारम्भाना रभेत्कचित् प्रसिष्णु प्रभविष्णु च ग्रस्त इत्युच्यते भ्रान्त्या ज्ञात्वा वस्तुलणम् । तद्वद्देहादिवन्धेभ्यो विमुक्तं ब्रह्मवित्तमम् । पश्यन्ति देहिवन्मूढाः ना. प. ५/३७ भ.गी. १३।१७ २मात्मो. १६ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy