SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १७५ घटसउपनिषदापमहाकोशः प्रातव्यघटसम्मृतमाकाशं लीयमाने घटे घृणिःसूर्यआदित्योनप्रभावात्यक्षरम्, यथा । घटो लीयेत नाकाशं मधु क्षरन्ति तद्रसम् वनदु. १२१ सजीवो घटोपमः घृणिः सूर्य मादित्य ॐनमो नाराघटसंवतमाफाशं नीयमाने घटे यणाय सहस्रार हुं फट् स्वाहा ना.उ.ता. २।३ यथा। घटोलीयेत नाकाशं... त्रि.सा. १३ घृतमिव पयसि निगढ़ भूतेभूते च घटस्थदीपवच्छश्वदन्तरेव वसति विज्ञानम् । सततं मन्थ. प्रकाशते ( मात्मा) यो.कुं. ३३३२ यितव्यं मनसा मन्थानभूतेन प्र.बि. २० घटाकाशमठाकाशीमहाकाशेप्रतिष्ठितौ। घृतसूपादिसंयुक्तमन्नं नाद्यात् एवं मयि चिदाकाशे जीवेशा.. वराहो. २५० कदाचन। पात्रमस्यभवेत्पाणि:(यतेः) १सं.सो.२१७६ घटाकाशमठाकाशी यथाऽऽकाश घतस्य धारा अभिचाकशीमि प्रभेदतः। कल्पितो, परमौजीव महाना.१२।३ शिवरूपेण कल्पिती तत्वतश्व [+र.अ.३८।१०% मं.४५८१५ शिक: साक्षाधिज्जीवश्व स्वत... रुद्रह. ४३ [वा.सं. ११३८ +तै.सं.४।२।९।६ षटाकाशमिवात्मानं विलयं वेत्ति तंतजोमधुमदिन्द्रियं[तै.आ.३।११।८ +चित्त्यु. ११३८ तत्त्वतः । स गच्छति निरालम्बं.. पैङ्गलो. ४।१४ घृतं मिमिझे घृतमस्य मोनिवृते.. महाना.८१७ घटाकाशं महाकाश इवात्मानं परा [+मर-अ.२।२३.२।३।११+ वा. सं.१७८८ त्मनि । विलाप्याखण्डभावेन.. अध्यायमो.७ पतं श्वमूत्रसहितं मधुम्यात्सुरया घटादिवश्च मनातै तावेसनिदर्शनम् भवेत.३ समम् । ..घृतादीन्वर्जयेद्यतिः १सं.सो. २१७५ घटादिषु प्रलीनेषु घटाकाशादयोयथा । | घृतात्परं मण्डमिवातिसूक्ष्म ज्ञात्वा माकाशे सम्प्रलीयन्से बज्जीवा शिवं..विश्वस्यैकं परिवेष्टितारं इहात्मनि बद्धत.४ हात्वा देवं मुच्यते सर्वपापैः श्वेता. १९ पटावभासको भानुर्घटनाशे घृतात्परं मण्डमिवाति सूक्ष्मां ज्ञात्वा न नश्यति । देहावभासकः - साक्षी देहनाशे न नश्यति मात्मप्र. १९ काली.. मुख्यते सर्वपापैः गुणका. ५९ घटिकाधलयेनापि शक्तिः सचलते.. अमन. ११४४ घृतान्मंथाविरहितं घृते लीनं घृतं घटिकाविंशतिस्तस्मादाणादाबिला पथा।मनिष्ठस्तथा योगी.. अमन, १२१ घोरेण स्वा मृगणां चक्षुषा प्रेक्षे बनदु. १६० वधि । व्योमस्थानं नमस्तत्र.. त्रि.ना. १४१ घोषिणि प्रथमा मात्रा वियामात्रा घटे नष्टे यथा ब्योम व्योमैव भवति स्वयम् । तथैवोपाधिविलये तथाऽपरा । पतङ्गिनी तृतीया अझैव ब्रह्मवित्स्वयम् २मामो. २२ स्यात् ( एतासु१२मात्रासु मरणे घटोऽयमितिविज्ञातुंनियमाकोन्यपेक्षते २मारमो. ५ क्रमेण प्राप्राप्तिः) ना.बि. ९ घटोलीयेत नाकाशंतजीवोघटोपमः अ.बि. १३ नतोऽपि मधुसूदन भ.गी. ११३५ घनतरभवकारणं तमोयद्धरिदिन घ्राणस्य गन्धग्रहणं वचसोवाग्व्यापारः ना.प. ६४ कृप्रभया.. (प्रणश्यति) वराहो. ३१११ | घ्राणं च प्रातन्यं ष, रसश्च रसयिघनमुत्सृज्य वा सूक्ष्मे सूक्ष्ममुत्सृज्य तव्यंच(सर्व पर भात्मनि सम्प्रतिष्ठते) प्रमो.४४८ वा धने । रममाणमपि क्षिप्तं मनो घ्राणं च घातव्यं च नारायण... नान्यत्र चालयेत् मा.बि. ३७ सर्व नाराषणः सुपाडो.६१ धर्मशान्ति प्रजायेतमुहुनिंद्राचमूर्छना अमन. ११३५ | घातव्यमेवाप्येति यो प्रातव्यमेवापनवासनमेतत्तु चेतः कर्तृत्व. समेति... विज्ञानमेषाप्येति भावनम् । सर्वदुःखप्रदतस्मा तदमृतममयमशोकमनंतीजशासनां तनुतां व्रजेत् म.पू.११३१ मैवाप्येति सुबालो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy