SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ गृहा उपनिषद्वाक्यमहाकोशः गोपीच - गृहाद्वनी भूत्वा प्रव्रजेत् । यदि वेत गोदोहमात्रमाकाङ्केन्निष्क्रान्तो न स्था ब्रह्मचर्यादेव प्रत्रगृहाद्वा पुनव्रजेत् । ( भिक्षार्थी यतिः) १सं. सो.२।६१ वनाद्वा [ना.प.३१७७+याज्ञ.१+ प. हं. प.१ गोपगोपीगवावीतं सुग्दुमतलाश्रितं । गृहाभिमानेन गृहस्थ इव शरीरे ...चिन्तयंश्वेतसा कृष्णं मुक्तो जीवः संचरति ना.प.६४ भवति संसृतेः गो. पू. श६ गृहीततृष्णाशबरीवासनाजालमा गोपरूपो हरिः साक्षान्मायाविग्रहततम् । संसारवारिप्रमृतं चिन्ता धारणः । दुर्बोधं कुहकं तस्य तन्तुभिराततम् । अनया तीक्ष्णया मायया मोहितं जगत् कृष्णो. १० तात छिन्धि बुद्धिशलाकया महो.६।३१ गोपालसदृशं शीर्षे नापि मध्ये न गृहीतं चापि यत्किञ्चित्प्रतिबुद्धो चाप्यधः । ब्रह्मपुच्छं प्रतिष्ठेति.. १अवधू. ४ न पश्यति (स्वप्ने) अ.शां.३५ गोपालं सानुजं कृष्णं रुक्मिण्या गृहीता वाग्गृहीतं च गृहीत श्रोत्रं सह तत्परम् गोपालो. २१८ गृहीतं मनः । स यत्रतेस्वमाया गोपालोऽहमजो नित्यः प्रद्युम्नो- गोपालो. २१८ चरति ते हास्य लोकास्तदुतेव.. बृह.२।१।१७ ऽई सनातनः । रामोऽहं.. गृहीत्वाऽष्टोत्तरशतं ये पठन्ति... आत्मानं चार्चयेद्वधः प्रारब्धक्षयपर्यंत जीवन्मुक्ता गोपीचन्दनखण्डं तु चक्राकारं भवन्ति ते मुक्तिको.१९४२ सुलक्षणम् । विष्णुरूपमिदंपुण्य.. गोपीचं. २६ गृहीत्वैतानि संयाति भ.गा.१५८ गोपीचन्दनदानस्य चाश्वमेधसमं गृही पुत्रपौत्रमहैश्वर्यवान्भवति ना.उ.ता.३१ फलम् ।..नशुद्धिर्गोपिचन्दनात् गोपीचं. २० गृही भूत्वा वनी भवेत्, वनी भूत्वा गोपीचन्दनपङ्केन ललाटं यस्तु प्रव्रजेत् , यदि वेतरथा ब्रह्म लेपयेत् । एकदडी त्रिदण्डी चर्यादेव प्रव्रजेद्रहाद्वा वनाद्वा जावा. ४ वास वै मोक्ष सम श्रुते गोपीचं.९ गृह्यमाणे घटे यत्तिका भाति वै गोपीचन्दन पापन्न विष्णुदेहसमुबलात् । वीक्ष्यमाणे प्रपञ्चे द्भव । चक्राङ्कित नमस्तुभ्यं __ तु ब्रह्मैवाभाति... यो.शि.४।१९ धारणान्मुक्तिदो भव वासुदे.३+ गोपीचं. २ गोमश्वमिह महिमेत्याचक्षते गोपीचन्दनमायुष्यं..कामदं मोक्षदं इसिहिरण्यं दासभार्य चैव इत्येवं मुनयोऽब्रुवन् गोपीचं. १८ क्षेत्राण्यायवनानीति छान्दो.७।२४।२ गोपीचन्दनमित्युक्तं..कृष्णगोपीगोअश्वानां दासीनां प्रवाराणां ; जलक्रीडाकुंकुम चंदनैर्युतम् । परिधानस्य मा नो भवान् ___..पुनात्यादशमं कुलम् गोपीचं.२५ बहोरनन्तस्या..भ्यवदान्योऽभूत् बृह.६।२७ गोपीचन्दनलिप्ताङ्गं पुरुषं..देवाः गोकुलं वनवैकुण्ठंतापसास्तत्र ते द्रुमाः कृष्णो.९ सन्मुखास्तमुपासते गोपीचं. १३ गोकुलाढये माथुरमण्डलेगोविन्दोऽपि गोपीचन्दनलिताङ्गो व्रतं यस्तु समानिर्गुणः सगुगो निराकारः ।। - चरेत्। ततः कोटिगणं पुण्यं.. गोपीचं.१६ साकारो निरीहः ..विराजते राधोप.१०४ गोपीचन्दनलिप्ताङ्गने नियते यत्र गोकुलोऽयमग्नेः संयोगादेवाभाति सामर.३२ कुत्रचित् ..देवेन्द्रपदम श्रुते गोपीचं. १२ गोदोहदोहनं यावत्सकाले ह्यचरं गोपीचन्दनलिप्ताङ्गो यं यं पश्यति स्थितम् । धारणां धारयेद्योगी चक्षुषा । तं तं पूतं विजानीयानित्यमध्यात्मचिन्तकः योगो. २७ । द्राजभिः सत्कृतो भवेत् गोपीचं. १० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy