SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ गुर्वर्थ पनिषद्वाक्यमहाकोशः गर्वथै प्राममुपेत्य ध्रुवशीलोऽष्टा गुणा एवादेशा मधुकतो ब्रह्मैव मास्येकाकी चरेहावेवाचरेत् पुच्छं ता अमृता मापः छां.उ. ३२५१ गुर्वाज्ञया कर्म कृत्वा तत्समाप्ती गुह्माच्छादक कौपीनमोमिति निवेदयेत् । कृत्वा च नैत्यकं (गृहीत्वा).. कृतार्थोऽहमिति सर्वमधीयीताज्ञया गुरोः शिवो. ७२५॥ मत्वा स्वाश्रमाचारपरो भवेत् ना.प. ४५० गुरुं च शिववक्त्या नमस्कारेण गुवागुह्यतरं मया भ.गी. १८४६३ पूजयेत् । कृताञ्जलिस्त्रिसन्ध्यंच भूमिविन्यस्तमस्तकः शिवो. ७५ गुह्याद्गृह्यतरा विद्या न देया यस्य गुरुः शिवो देवः,गुरुःशिवएवलिङ्गम् रुद्रोप.३ कस्यचित् । एतज्ज्ञानी गुरु: साक्षादादिनारायणः पुरुषः त्रि.म. ना.८६ वसेद्यत्र स देश: पुण्यभाजनम् भमन. २०१२ गुल्फो च वृषणस्याधः सीवन्युभय गुह्माद्ब्रह्मपरमेषानप्राकृतायोपदेष्टव्या महावा. १ . पार्श्वयोः।... भद्रासनं भवेत् त्रि. प्रा. २।४५ । गुह्योपनिषदित्येषा गोप्याद्गोप्यतरा गुल्फो तु वृषणस्याधः सीवन्याः _ सदा। चतुर्थ्यश्चापि वेदेभ्य पाश्चयोः क्षिपेत् [जा.द.३७+ शांडि. शशट एकीकृत्यात्र योजिता गुह्यका. ७७ गुशब्दस्त्वन्धकारः स्याद्रुशब्दस्तमि गुह्योऽहमरण्योऽहमक्षरमहक्षरमहं.. म.शिरा.१६१ रोधकः । अन्धकारनिरोधित्वा गूढधर्माश्रितोविद्वानज्ञातचरितंचरेत् । द्गुरुरित्यभिधीयते [द्वयो. ५+ मयता. १० तं दृष्ट्वा शान्तमनसं स्पृहयन्ति गुहाग्रन्थिभ्यो विमुक्तोऽमृतोभवति मुण्ड. ३२२।१ दिवौकसः ना. प. ४१३५ गुहायां निहितं साक्षादक्षरं वेद गृहत्वेन हि काष्ठानि खङ्गत्वेनैव चेन्नरः । छित्त्वाऽविद्यामहा लोहता । तद्वदात्मनि देहत्वं प्रन्थि शिवं गच्छेत्सनातनम् । पश्यत्यज्ञानयोगतः यो.शि.४।२४ तदेतदमृतं सत्यं.. रुद्रह. ३६ गृहस्थशतमेकमेकेन वानप्रस्थेन गहाशया निहिताः सप्त सप्त मुंड. २०१८ तत्सम, वानप्रस्थशतमेकमेकेन गुहाहितं गहरेष्ठं पुराणम् । अध्यात्म योगाधिगमेन देवं मत्वा धीरो हर्ष यविना तत्समम् नृ.पू. ५।१६ शोको जहाति कठो. २०१२ | गृहस्था अपि चतुर्विधा भवन्ति गुहां प्रविश्य तिष्ठन्तं यो भूतेभि वार्ताकवृत्तयः शालीनवृत्तयो यंपश्यत । एतद्वै तत् कठो. ९ यायावरा घोरसन्यासिकाश्चेति भाश्रमो. २ गुहां प्रविश्य तिष्ठन्ती या गृहस्थानां निर्मला विभूतिः, तपभूतेमिय॑जायत । कठो.४७ स्विभिः सर्वभस्म धार्यम् रुद्रोप. १ गुहां प्रविष्टौ परमे परार्धे । छायातपौ | गृहस्थो ब्रह्मचारी च वानप्रस्थश्च ब्रह्मविदो वदन्ति पञ्चायो भिक्षुकः। यत्र यत्र स्थितो ज्ञानी.. प्र.वि.४९ ये च त्रिणाचिकेताः कठो. ३११ | गृहस्थो ब्रह्मचारी वा वानप्रस्थोवा गुह्यमध्यात्मसंज्ञितम् भ.गी. १९११ उपवीतं भूमावप्सु वा विसृजेत् । मारुणि.२ गुएं ब्रह्म सनातनम् । यथा च । गृहस्थो ललाटादिस्थलेष्वनामिकामरणं प्राप्य आत्मा भवति कुल्या विष्णुगायच्या...धारयेत् गोपीचं.४ गौतम। योनिमध्ये प्रपद्यन्ते गृहं गृहपतिरिव देही देहान्ते परमाशरीरत्वाय देहिनः कठो. ५।६,७ । मानं प्रविशति ह्यमी.६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy