________________
गुर्वर्थ
पनिषद्वाक्यमहाकोशः
गर्वथै प्राममुपेत्य ध्रुवशीलोऽष्टा
गुणा एवादेशा मधुकतो ब्रह्मैव मास्येकाकी चरेहावेवाचरेत्
पुच्छं ता अमृता मापः
छां.उ. ३२५१ गुर्वाज्ञया कर्म कृत्वा तत्समाप्ती
गुह्माच्छादक कौपीनमोमिति निवेदयेत् । कृत्वा च नैत्यकं
(गृहीत्वा).. कृतार्थोऽहमिति सर्वमधीयीताज्ञया गुरोः शिवो. ७२५॥ मत्वा स्वाश्रमाचारपरो भवेत् ना.प. ४५० गुरुं च शिववक्त्या नमस्कारेण
गुवागुह्यतरं मया
भ.गी. १८४६३ पूजयेत् । कृताञ्जलिस्त्रिसन्ध्यंच
भूमिविन्यस्तमस्तकः शिवो. ७५ गुह्याद्गृह्यतरा विद्या न देया यस्य गुरुः शिवो देवः,गुरुःशिवएवलिङ्गम् रुद्रोप.३
कस्यचित् । एतज्ज्ञानी गुरु: साक्षादादिनारायणः पुरुषः त्रि.म. ना.८६ वसेद्यत्र स देश: पुण्यभाजनम् भमन. २०१२ गुल्फो च वृषणस्याधः सीवन्युभय
गुह्माद्ब्रह्मपरमेषानप्राकृतायोपदेष्टव्या महावा. १ . पार्श्वयोः।... भद्रासनं भवेत् त्रि. प्रा. २।४५ । गुह्योपनिषदित्येषा गोप्याद्गोप्यतरा गुल्फो तु वृषणस्याधः सीवन्याः
_ सदा। चतुर्थ्यश्चापि वेदेभ्य पाश्चयोः क्षिपेत् [जा.द.३७+ शांडि. शशट एकीकृत्यात्र योजिता
गुह्यका. ७७ गुशब्दस्त्वन्धकारः स्याद्रुशब्दस्तमि
गुह्योऽहमरण्योऽहमक्षरमहक्षरमहं.. म.शिरा.१६१ रोधकः । अन्धकारनिरोधित्वा
गूढधर्माश्रितोविद्वानज्ञातचरितंचरेत् । द्गुरुरित्यभिधीयते [द्वयो. ५+ मयता. १० तं दृष्ट्वा शान्तमनसं स्पृहयन्ति गुहाग्रन्थिभ्यो विमुक्तोऽमृतोभवति मुण्ड. ३२२।१ दिवौकसः
ना. प. ४१३५ गुहायां निहितं साक्षादक्षरं वेद
गृहत्वेन हि काष्ठानि खङ्गत्वेनैव चेन्नरः । छित्त्वाऽविद्यामहा
लोहता । तद्वदात्मनि देहत्वं प्रन्थि शिवं गच्छेत्सनातनम् ।
पश्यत्यज्ञानयोगतः
यो.शि.४।२४ तदेतदमृतं सत्यं..
रुद्रह. ३६
गृहस्थशतमेकमेकेन वानप्रस्थेन गहाशया निहिताः सप्त सप्त मुंड. २०१८
तत्सम, वानप्रस्थशतमेकमेकेन गुहाहितं गहरेष्ठं पुराणम् । अध्यात्म योगाधिगमेन देवं मत्वा धीरो हर्ष
यविना तत्समम्
नृ.पू. ५।१६ शोको जहाति
कठो. २०१२
| गृहस्था अपि चतुर्विधा भवन्ति गुहां प्रविश्य तिष्ठन्तं यो भूतेभि
वार्ताकवृत्तयः शालीनवृत्तयो यंपश्यत । एतद्वै तत् कठो. ९ यायावरा घोरसन्यासिकाश्चेति भाश्रमो. २ गुहां प्रविश्य तिष्ठन्ती या
गृहस्थानां निर्मला विभूतिः, तपभूतेमिय॑जायत ।
कठो.४७
स्विभिः सर्वभस्म धार्यम् रुद्रोप. १ गुहां प्रविष्टौ परमे परार्धे । छायातपौ
| गृहस्थो ब्रह्मचारी च वानप्रस्थश्च ब्रह्मविदो वदन्ति पञ्चायो
भिक्षुकः। यत्र यत्र स्थितो ज्ञानी.. प्र.वि.४९ ये च त्रिणाचिकेताः कठो. ३११ | गृहस्थो ब्रह्मचारी वा वानप्रस्थोवा गुह्यमध्यात्मसंज्ञितम्
भ.गी. १९११ उपवीतं भूमावप्सु वा विसृजेत् । मारुणि.२ गुएं ब्रह्म सनातनम् । यथा च
। गृहस्थो ललाटादिस्थलेष्वनामिकामरणं प्राप्य आत्मा भवति
कुल्या विष्णुगायच्या...धारयेत् गोपीचं.४ गौतम। योनिमध्ये प्रपद्यन्ते
गृहं गृहपतिरिव देही देहान्ते परमाशरीरत्वाय देहिनः कठो. ५।६,७ । मानं प्रविशति
ह्यमी.६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org