SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १०. गुरुरेव पनिषद्वाक्यमहाकोशः गुरौ दैगुरुरेव परः कामो गुरुरेव परायणः । गुरुशिष्यशासादिविनिर्मुकः यस्मात्तदुपदेष्टाऽसौ तस्माद्गुरु सर्वसंसारं विसज्य चामो. हरो गुरुः द्वयोप. ७ हितः परिबाट... ना.प. ९२९ गुहरेव परा काष्ठा अद्वयता. १२ । गुरुशिष्यादिभेदेन ब्रह्मैव प्रतिगुरुरेव परा गतिः [शाट्याय.३६+ मयता.११ । भासते । ब्रह्मैव केवलं शुद्ध गुरुरेव पगुगणम् अवयता.११ । विद्यते तत्त्वदर्शने २ मात्मो. गुरुरेव परा विद्या गुरुरेव परं धनम् दयोप.६ गुरुशुश्रूषानिरतः पितृमातृविधेयः । गुरुरेव परोधों वेदान्तश्रवणंकुर्वन्योगं समारभेत् शाण्डि. १।५।१ गुरुरेव परा गतिः शाटयाय. ३६ गुरुसम्भवात्मकं लिङ्ग प्रगुरोः लिङ्गोप.२ गुरुरेव पिता माता गुरुरेव परः शिवः शिवो. ७१३८ गुरुस्त्वं जनकस्त्वं सर्वविद्यारहस्यज्ञः गुरुरेवहरिःसाक्षान्नान्यइत्यामवीच्छ्रतिः प्र.बि. ३१ सर्वज्ञस्त्वमतो मत्तो मदिष्टं रहस्यं गुरुरेवंविधः श्रीमानित्यं तिष्ठेत् ...त्वद्विना वक्तुं का समर्थः ना.प. २।१ समाहितः शिवो. ७४५ गुरुः शिव एव लिङ्ग, उभयोर्मिश्रगुरुमा गुरुर्विष्णुर्गुरुर्देवः सदाशिवः । प्रकाशत्वात् रुद्रोप.३ न गुरोरधिकःकश्चित् त्रिषुलोकेषु.. यो.शि.५।५६ गुरूणां च हिते युक्तस्तत्र संवत्सरं गुरुर्षमा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः। वसेत् । नियमेष्वप्रमत्तस्तु... ना.प. ६।३२ गुरुदेवात्परंनास्तितस्मात्तंपूजयेत्.. अमन. २१४२ गुरूणां सर्वज्ञानिनां गुरुणादत्तमेत. गुरुवक्त्रागुलभ्येतप्रत्यक्षसर्वतोमुखम् प्र. वि. ३४ । दन्नं परब्रह्म रुद्रोप. ३ गुरुवदुरुमार्यायां तत्पुत्रेषु च वर्तनम् पैङ्गलो. ४८ गुरूनहत्वा हि महानुभावान् भ.गी. २५ गुरुवाक्यसमाभिमे ब्रह्मज्ञानं प्रकाशते । गुरूपदिष्टमार्गेण ध्यायन्..मत्सायुज्यं कर्णधारं गुरुं प्राप्य तद्वाक्य द्विजः सम्यग्भजेद्धमरकीटवत् मुक्तिको.१।२४ पूलवदृढम् । अभ्यासवासनाशक्त्या गुरूपदिष्टमागेण ध्यायत्राममनवरन्ति भवसागरम् यो.शि.६७८ म्यधी..गोब्राह्मणसमीपतः रामर.४४ गुरुवाक्यसमाभिन्नेब्रह्मज्ञानस्फुटीभवेत् योगकु.३।१७ | गुरूपदेशश्रवणाच्छिष्यस्तस्वमयो गुरुवाक्यसमुतस्वानुभूत्यादि भवेत् । तस्मादुपासितास्सम्यक् शुद्धया । यस्याभ्यासेन सहज प्राप्यते गुरोः बमन. २।४६ तेनात्मा सततं चावलोक्यते महो. ४।२६ (कथा) गुरूपदेशेन विना कल्पगुरुवाक्यात्सुषुम्नायां विपरीतो भवे कोटिभिस्तत्त्वज्ञानं नविद्यते। त्रि.म. ना.५४ जपः। सोऽहं सोऽहमिति प्रोक्तो गुरोर्गुरुस्तयोः पूज्यः स्वगुरुश्च मंत्रयोगः स उच्यते यो.शि.१११३ तदाज्ञया शिवो. २१ गुरुशास्त्रोकभावेन भिक्षोमैक्षं गुरोन खण्डयेदाज्ञामपि प्राणान् विधीयते मैत्रे. २०१० परित्यजेत् । कृत्वाऽज्ञां प्राप्नगुरुशास्त्रोक्तमार्गेण स्वानुभूत्या च यान्मुकि लायनरकं व्रजेत् शिषो. ०२८ चिद्धने । ब्रह्मैवाहमिति ज्ञात्वा गुरोनिन्दापवादं च श्रुत्वा करें वीतशोको भवेन्मुनिः महो.२।२५ पिधापयेत् । अन्यत्र नैव सर्पेत्तु गुरुशिष्यमसद्विद्धि गुरोमैत्रमस निगृहीयादुपायतः शिवो. ७३६ ततः। यदृश्यं सदसद्विद्धि न गुरो द्वैतमवश्यं कार्यम् , यतो न मां विद्धि तथाविधम् वे.वि.३३५२ । तस्मादन्यत् स्वसंवे.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy