SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ म. ब्रा. श१ गुणांश्च उपनिषद्वाक्यमहाकोशः गुरुरेव . गुणांश्च सर्वान् विनियोजयेद्यः श्वेता. ५५ गुदात्तुद्धंगुलादूर्ध्व मेद्रात्तु व्यंगुलागुणाः प्रकृतिसम्भवाः भ. गी. १४.५ दधः। देहमध्य:..अनुजानीहि.. जा.द. ४।२।३ गुणेभ्यश्च परं वेत्ति भ.गी. ११।१९ गुदाद्वयङ्गुलादूर्व मेढ़ाद्वधंगुलादधो गुणेशं मां सञ्चिन्त्य राजस(ब्रह्मन्) देहमध्यं मनुष्याणां भवति शाण्डि .१४।४ त्वं जगत्कुरु ग. शो. ४९ गुरुणा चोपदिष्टोऽपि तत्र सम्बंधगुणैरेक्यं सम्पाद्य महास्थूलं महा वर्जितः। वेदोक्तेनैव मार्गेण सूक्ष्मे महासूक्ष्मं महाकारणे च मंत्राभ्यासो जपः स्मृतः जा.द. २।११ संहृत्य मात्राभिरोतानुज्ञात्रनु गुरुणा दत्तमेतदन्नं परब्रह्म रुद्रोप. ३ ज्ञाविकल्परूपं चिन्तयन् ग्रसेत् नृसिंहो. ३४ गुरुणा दर्शिते वस्वे वर्शनात्तन्मयो गुणैर्यो न विचाल्यते भ. गी.१४.२३ ___ भवेत् । विमुक्तं मन्येतात्मानं.. अमन.२ १४५ गुणैः कर्माणि सर्वशः भ.गी. ३२७ गुरुणाऽपि विचाल्यते गुणो बुद्धिरहङ्कारस्तन्मात्राणीन्द्रि भ.गी.६।२२ गुरुतल्पगमनात्पूतो भवति याणि च । भूतानि च चतुर्विश ना. उ. ३१ दिति पाशाः प्रकीर्तिताः शिवो. १।११ गुरुदेवात्परंनास्तितस्मात्तंपूजयेत्सदा अमन. २०४२ गुरुभक्तिः सत्यमार्गानुरक्तिः सुखागतगुणोधैस्तृप्यमान:कलुषीकृतश्चास्थिर वस्त्वनुभवश्च तद्वस्त्वनुभवेन तुष्टिश्चचलो.. सस्पृहो..निबध्नात्या निस्सङ्गता... वैराग्यभावश्च त्मनाऽऽत्मानं,जालेनेवखचरः... भैत्रा. ३।२।। नियमाः गुदमाकुंच्य यत्नेन मूलशक्तिं गुरुभक् िसदा कुर्याच्छ्रेयसे भूयसे प्रपूजयेत् । नाभौलिङ्गस्यमध्ये नरः । गुरुरेव हरिः साक्षान्नान्य तु उड्यानाख्यं च बन्धयेत् यो. शि. ५।३७ __ इत्यप्रवीच्छ्रुतिः ब्र.वि.३० गुरमेदान्तरालस्थं मूलाधारं गुरुभक्त्या लभेज्ज्ञानं ज्ञानान्मुक्तित्रिकोणगम । शिवस्य जीव ___ मवाप्नुयात् शिवो.७७४ रूपस्य स्थानं तद्धि प्रचक्षते वराहो. ५।५० गुरुभैषज्यसिद्धयर्थमपि गच्छेद्रसा. [+यो. शि. १११६८+५।५।। _तलम् । यदादिशेद्गुरुः किश्चि. गुदमेट्रोरुजानूदरपणकटिजंघा त्तकुर्यादविचारतः शिवो. ७।२९ नाभिगुदाग्न्यगारेवपानः गुरुमुखात्तत्त्वमसीति महावाक्यं सञ्चरति शांडि. ११४७ प्रणवपूर्वकमुपलभ्य.. निर्ममोगुदयोनिसमायुक्त आकुञ्चत्येक ऽध्यात्मनिष्ठः..शरीरसन्धारकालतः । अपानमूर्ध्वगं कृत्वा णार्थ..भेक्षमाणो.. ब्रह्मभूयाय समानोऽने नियोजयेत् वराहो. ५/३८ भवति गुदस्य पृष्ठभागेऽस्मिन् वीणादण्ड: गुरुरप्येवंविच्छुचौ देशे पुण्यनक्षत्रे स देहभृत् । दीर्घास्थिदेहपर्यन्तं प्राणानायम्य पुरुष ध्यायन्... ब्रह्मनाडीति कथ्यते यो. शि. ६८ शिष्याय.. पुरुषसूक्तार्थमुपदिगुषस्य पृष्ठभागे वीणादण्डाश्रिता शेद्विद्वान् मुद्रलो.५।१ मूर्षपर्यंतं ब्रह्मरन्ध्रेविज्ञयाव्यक्ता गुरुरहं, आचार्योऽहं, मागमोऽहम् मद्वै.भा. २ सूक्ष्मा वैष्णवी भवति शाण्डि. १४६ गुरुरेव परं धनम् [अद्वयता. १२ +द्वयो. ६ गुदं नियम्य गुल्फाभ्यां व्युत्क्रमेण गुरुरेव परब्रह्म गुरुरेव परा गतिः अद्वयता. ११ समाहितः । योगासनं भवेदेतत्.. त्रि.बा. २।३८ ! गुरुरेव परा विद्या [द्वयोप. ६+ अद्वयता. ११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy