SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ता. फौञ्च - उपनिषद्वाक्यमहाकोशः क्षत्रस्य १६१ कोश्चं बृहस्पतेः, अपध्वान्तं वरु कतर्हियजमानस्यलोकइति, स यस्तं न •णस्य, तान्सर्वानेवोपसेवेत, विद्यात्कथंकुर्यादथ विद्वान्कुर्यात् छान्दो.२।२४।२ वारुणं त्वेव वर्जयेत् छांदो. २।२२।१ क्व धनानि महीपानां ब्राह्मणः छोङ्कारादसृजम् , कृष्णादाकाशं क्व जगन्ति वा । प्राक्तनानि खाद्वायुरुत्तरात् सुरभिविद्या: प्रयातानि... वराहो. ३।२२ प्रादुरकार्षम् गो. पू. ३९ व न्वश्वमेधयाजिनो गच्छन्तीति बृह. ३।३।२ कीमित्येतदादावादाय कृष्णाय क्व बन्धमोक्षकलने ब्रह्मैवेदं विजृभते । गोविन्दाय गोपीजनवल्लभा सर्वमेकं परं व्योम को मोक्षः येति बृहन्मानव्या सक कस्य बन्धता प.पू. २०३६ दुच्चारयेद्योऽसौगतिस्तस्यास्ति क्व शरारुः क्व समरः क्व नूरण: था.मं. २१ ..नान्या गतिः.. गो. पू.२१ क्व शरीरमशेषाणां श्लेष्मादीनां कीमोङ्कारस्यैकतत्त्वं वदन्ति ___ महाचयः । क्व चाङ्गशोभा ब्रह्मवादिनः गोपालो. २०१९ सौभाग्यकमनीयादयो गुणाः ना.प. ४२७ कुतान्दै स लोकान् ध्रुवान् ध्रुवः क्वायं तदापुरुषो भवतीत्याहर सौम्यहस्तमातभागावामे प्रतिष्ठितान्प्रतिष्ठितोऽव्यथमाना वैतस्य वेदिष्यामः वृह. ३१२।२३ नव्यथमानोऽभिसिद्धथति छांदो. ७४।३ तदभूत् , कुत एतदागा३त् कौ. उ. ४।१८ क्लेशोऽधिकतरस्तेषां भ.गी. १२।५ कप एतद्वा लोके पुरुपोऽशयिष्ट कौ. उ. ४।१८ क्लेल्यं मा स्म गमः पार्थ भ. गी २।३ क्वैव सदाभूत्कुन एतदागादिदि क गतं केनवानीतंकुत्रलीनमिदं जगत् अध्यात्मो. ६५ तदु ह न मेने गाग्यः । बृह. २।२०१६ क्व गताः पृथिवीपालाः...वियोग क्वैपा कथमिति होचुः किं तेन, साक्षिणीयेषां भूमिरयापितिष्ठति भवसं. ११२३ न किश्चनेनि नृसिंहो ९।१८ कच सम्प्रतिष्ठाः, अधिष्ठिताः केन क्वैपाऽनुज्ञेत्येप एवात्मेति नृसिंहो. ९।१० सुखेतरेषु । वामहे ब्रह्मविदो.. श्वेताश्व. ११ कचिञ्चित्तमिति स्मृतं, क्वचिन्मायेति कल्पितम् । क्वचिद्वन्ध अणमायाति पातालं क्षणं याति . इति ख्यातं ( मनः) महो. ९४२३० नभस्तलम् । क्षणं भ्रमति कचिज्ज्ञानं कचित् क्रिया (मना) महो. ५।१३० दिक्कुञ्ज तृष्णा हृत्पद्मपट्पदी महो. शर: अणमायान्ति सम्पदः कचित्कर्मेति संस्मतम् महो. ३२५३ महो. ५/१३१ क्षणं जन्मायमरः सर्वनश्वरमवतत् महो. ३१५३ कचित्प्रकृतिरित्युक्तं महो. ५।१३१ क्षणं नयति कल्पताम् । मनोकचिदिच्छेति सम्मतम् महो. ५:१३२ विलाससंसार.. महो.६८ कचिदेतदहङ्कारः महो. ५।१३० क्षणं भ्रमति दिक्कु (तृष्णा) महो. ३।२४ कचिद्योगी कचिद्भोगी क्षणं याति नभस्थलम् ' महा. ३२४ कचिद्वन्ध इति स्यात महो. ५।१३२ क्षणं स्फुरति सा देवी ( अविद्या ) कचिन्मनः कचिद्वाद्धः महो. ५६२३० सर्वशक्तितया तथा महो ५।१२० क्वचिन्मलमिति प्रोक्तं महो। ५।१३१ क्षणाचतस्यपां शैल्यं जलसंवित्ततो कचिन्मायेति कल्पितम् " महो, ५।१३१ भवेन् । ततस्तादग्गुणगनं मन:., महो. ५१५० कचिद्वा विद्यते यैषा संसारे सुख क्षत्रकर्म स्वभावजम् भ.गी. २१३ भावना । भायुस्तम्बमिवासाद्य क्षत्रस्य सायुज्यं सलोकना कालस्तामपि कृन्तति महो, ३१३७ जयति. य एवं वेद ह. ५:१३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy