SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १६२ क्षत्रं ते उपनिषद्वाक्यमहाकोशः क्षीराब्धिक्षत्रं तं परावाद्योऽन्यत्रात्मनः क्षत्रं क्षान्तिरार्जवमेव च भ.गी.१८१४२ वेद लोकास्तं परादुः [बृद्द.२।४।६ +४५७ क्षारक उद्गारकः क्षोभको मोहको क्षत्रं, प्राणो वै क्षत्रं बृह. ५।१३।४ जृम्भक इत्यपालनमुख्यत्वेन क्षत्रं यान्येतानि देवत्रा क्षत्राणीन्द्रो पञ्चविधोऽस्ति (वायुः) भावनो.५ वरुणः सोमो रुद्रः पर्जन्यो यमो क्षारणादापदां क्षारम् (भस्म) बृ.जा. श६ मृस्युरीशान इति बृह. १।४।११ क्षारमन्त्यजमिव (त्यजेद्यतिः) मा. प. ७१ क्षत्राय स्वाहेत्यमौ हुत्वा मन्थे क्षामदेवो अतिदुरितात्यमिः महाना. ६।१७ सरस्रवमवनयति बृह. ६३२३ क्षिणोमि ब्रह्मणा मित्रानुन्नयामि क्षत्रियस्य न विद्यते भ.गी. २०३१ स्वा३ अहं सहवै. ८ क्षत्रियादयोऽपि परमार्थदर्शिनो क्षिपाम्यजसमशुभान् भ.गी. १६.१९ अभिज्ञा बहवः सन्ति व.सु.६ क्षिप्तं यथा शाल्मलितूलममौ.. भवसं. १।२४ क्षत्रियादयो हिरण्यदातारो क्षिप्तोऽवमानितोऽसद्भिःपलब्धोऽसूयिबहवः सन्ति व.सू.८ ___ तोऽपिवा..मात्मनात्मानमुद्धरेन् ना.प. ५३९ क्षत्रियेण क्षत्रियो वैश्येन वैश्यः क्षिप्रं कृत्येनिवर्तस्वकर्तुरेवगृहान्प्रति..। - शूद्रेण शूद्रस्तस्मादमावेव __वीरांश्चास्य निबध वनदु. १३० देवेषु लोकमिच्छन्ते बृह. ११४१५ क्षिप्रं भवति धर्मात्मा भ.गी. ९।३१ क्षमा नाम प्रियाप्रियेषु सर्वेषु क्षिप्रंमरिष्यतीतिविद्याद्यस्तथाऽधीते संहितो. ११२ ताडनपूजनेषु सहनम् शांडि. १२३ क्षिप्रं हि मानुषे लोके - भ.गी. ४११२ क्षमा सत्यं दमः शमः भ.गी. १०६४ क्षीणं क्षौमं तृणं कन्थाजिने च.. शाट्या. १९ क्षमां हित्वा हेतुजालस्य मूलं बुद्ध्या क्षीणाविद्यो विमुच्यते । कल्पितेय. सश्चितं स्थापयित्वा तु रुद्रेम.शिरः.३२९ __ मविद्येयमनात्म यात्मभावनात् महो. ४।१२७ क्षयकुष्ठगुदावर्त...तस्य रोगाः क्षयं क्षीणेऽज्ञानेमहाप्राज्ञरागादीनांपरिक्षयः जा.द. ६५ यान्ति महामुद्रां तु योऽभ्यसेत् यो.चू. ६९क्षीणेन्द्रियमनोवृत्तिनिराशी (यतिः) ना-प. ३७५ क्षयगुल्मगुदावर्तजीर्णत्वगादिदोषा क्षीणे पुण्यं मर्त्यलोकं विशन्ति भ.गी. ९४२१ __ नश्यन्ति ( खेचर्या मुद्रया) शांडि. १७४४३ क्षीणे प्राणे नासिकयोच्छ्रसीत श्वेता. २९ क्षयाय जगतोऽहिताः भ.गी. १६९ ( क्षीणे हेतुफलावेशे नास्ति हेतुफलोक्षरं त्वविद्या प्रमृतं तु विद्या द्भवः । यावद्धतुफलावेश: संसार. विद्याविद्ये ईशते यस्तु सोऽन्यः श्वेता. ५११ स्तावदायतः प.शां. ५५ क्षरं प्रधानममृताक्षरं हरः क्षरात्मा क्षीणे हेतुफलावेशे संसारं न प्रपद्यते अ.शां. ५६ नावीशते देव एकः । तस्याभि श्रीणः क्लेशैर्जन्ममृत्युप्रहाणिः श्वेता. १११ ध्यानाद्योजनात्तत्त्वभावायचा क्षीयते दग्धसंसारो निस्सार इति न्ते विश्वमायानिवृत्तिः [ना.प.९।९ +श्वेता.१११० निश्चितः । (मनोविकल्पनाशात्) महो. २।३४ क्षरती: पिमला एकरूपाः चित्त्यु.११।१०। क्षीयन्ते चास्य कर्माणि क्षरश्वाक्षर एव च भ.गी. १५/१६ तस्मिन्दृष्ठे परावरे मुण्ड, २०१८ क्षरः सर्वाणिभूतानि [यो.शि.३।१६ +भ.गी.१५।१६ | क्षीयेत ह सोऽन्नमत्ति प्रतीकेनेति । क्षराक्षरविहीनो यो नादान्त मुखं प्रतीकं, मुखेनेत्येतत्स ज्योतिरेव सः ते. बि. ५१६ देवानपि गच्छति बृह. १२५।२ क्षराक्षराभ्यामधिकः पुरुषोत्तम क्षीराब्धितः श्वेतद्वीपे क्षीरखण्डान.. . संज्ञित:..संविराजते सामर. २ मानीय.. मुक्तिसाधिका भवन्ति ऊर्ध्वपु. १ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy