SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ कोऽहं उपनिषद्वाक्यमहाकोशः कोधाद्र. कोऽई कथमयं दोषः संसारख्य देहमात्रावशिष्टः ..स ज्ञानउपागतः । जाग्रत्स्वप्नेव्यवहरन् वैराग्यसंन्यासी [ ना.प.५१३+ १ सं.सो.२।१३ सुषप्तौ क गतिर्मम योगकुं. १२८ क्रच्यादाः पितरः सर्वे तिल. कोऽइंकथमिदंकिंवाकर्थमरणजन्मनी।। ज्योतिघृतप्रियाः इतिहा.५४ विचारयान्तरेवेत्थं.. अ. पू. ११४० क्रियते तदिह प्रोक्तं भ.गी. १७११८ को हि जानाति कस्याद्य क्रियते बहुलायासं भ.गी. १८।२४ मृत्युकालो भविष्यति भवसं. ११३९ क्रियन्ते मोक्षकांक्षिभिः भ.गी. १७.५५ कोऽहं कथमिदं चेति संसारमल क्रियमाणानि सर्वशः भ.गी. १३१३० ___ माततम् । प्रविचार्य प्रयत्नेन.. महो. ४।२१ [कर्मेति च-]क्रियमाणेन्द्रियैःकर्मा. को हि त्वैवब्रुवन्तमर्हति प्रत्याख्यातुम् बृह. ६।२।८ ण्यहं करोमीत्यध्यात्मको ह्येवान्यात् कः प्राण्यात् , यदेष निष्ठया कृतं कमव कर्म निरा.उ. १३ प्रकाश मानन्दो न स्यात् तैत्ति. २७ किया इच्छा तथा ज्ञान..त्रिधा मात्रा कौन्तेय प्रतिजानीहि स्थितियत्र तत्परंज्योतिरोमिति यो.चू. ८६ कौपीनयुगलंकन्थादण्डएक:परिप्रहः । क्रियाकर्मज्यकर्तणामर्थ मंत्रो वदत्यथ । यतेः परमहंसस्य नाधिकं तु.. ना.प. ३।२८ __ मननात् त्राणनान्मंत्र:... रा.पू. १११२ कोपीनाधारं कटिसूत्रमोमिति ना.प.४।५० | क्रियानाशाद्भवेञ्चिन्तानाशोऽस्माकोपीनं दण्डमाच्छादनं च स्वशरीरोपभोगार्थाय लोकस्योपभोगा द्वासनाक्षयः । वासनाप्रक्षयो अध्यात्मो.१२ र्थाय च परिग्रहेत मोक्षः सा जीवन्मुक्तिरिष्यते कौमारं यौवनं जरा भ.गी. २०१३। क्रियावन्तः श्रोत्रिया ब्रह्मनिष्टाः कौमारं यौवनं जरा परिणामत्वात् स्वयं जुह्वत एकर्षि श्रद्धयन्तः तन्नत्वं, एवं प्रधानस्य व्यक्तता (एकर्षीन् -मा. पा.) मुण्डको.३।२।१० गतस्योपलब्धिर्भवति मैत्र्यु. ६।१० क्रियाविशेषबहुला भ.गी. २।४३ (पथ खलु) तुमयः पुरुषः यथा क्रियाशक्तिस्वरूप-हरेर्मुखानादः , ऋतुरस्मिल्लोके पुरुषोभवति तथेतः तन्नादादिदुः , बिन्दोरोङ्कारः सीतो. ११ प्रेत्य भवति स क्रतुं कुर्वीत छान्दो.३।१४।२ क्रियासु बाह्याभ्यन्तरमध्यमासु ऋतुरसुः कामो वश इति सर्वाण्येवै. सम्यक्प्रयुक्तासुन कम्पतेशः प्रो. ५.६ तानि प्रज्ञानस्य नामधेयानि क्रियाशक्ति पीठम् (विराड्रपस्य) भावनो. २ भवन्ति २ऐत. ५२ क्रुध्यन्तं न प्रतिक्रुध्येदानुष्टः क्रतुशतस्यापि चतुस्सप्तत्या यत्फलं तदवाप्नोति कृत्स्नमोङ्कारगति कुशलं वदेत् । सप्तद्वारावकीच (शंभोःक्षणध्यानेन) अ. शिखो. ३ च न वाचमनृतां वदेत् ना. प. २४३ (*) क्रतो स्मर कृतं स्मर ईशा. १७ क्रूरेण जडतां याता तृष्णाभार्यानु तोरानन्त्यमभयस्य पारं __ कठो. २०११ गामिना । वश: कौलेयकेनैव ब्रह्मक्रमते नहि बुद्धस्य ज्ञानं धर्मेषु मुक्कोऽस्मि चेतसा महो. २१९ तापिनः। सर्वे धर्मास्तथा ज्ञानं क्रोधमयोऽक्रोधमयो धर्ममयोऽधर्मनैतद्बुद्धेन भाषितम् । अ.शां. ९९ ___ मयः सर्वमया (मात्मा) बृह.४।४५ क्रमेण सर्वमभ्यस्य सर्वमनुभूय ज्ञान क्रोधः पारुष्यमेव च भ.गी. १६४ वैराग्याभ्यां स्वरूपानुसन्धानेन क्रोधावति सम्मोहः भ.गी. २०६३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy