SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ केन ग केन गन्धान् ( आप्नोति ) इति, प्राणेनेति ( ब्रूयात्) केन - छांदोग्यारुणिमैत्रायणि मैत्रेयी. वत्र सूचिका - योगचूडामणिवासुदेव महत्सन्न्यासाव्यक्त कुण्डिका- सावित्री-रुद्राक्षजाबालदर्शन - जाबालीनां सामवेद-गतानां षोडशसङ्ख्याकानामुपनिषदां 6 उपनिषद्वाक्यमहाकोशः आप्यायन्तु' इति शान्ति: मुक्ति. ११५६ केन जायमानमृत्योराप्तिमतिमुच्यते होत्रविजामिनावाचा.. बृह. ३|१|३ केन त्वं चिरं जीवसि, केन वाऽऽनन्दमनुभवसि द. मू. १ केन धियो विज्ञातव्यं कामान् (आप्नोति ) इति, प्रज्ञयेति प्रश्रूयात् कौ. उ. १/७ केन नपुंसकनामानि ( आप्नोति ) इति, मनसेति ( ब्रूयात् ) केन प्राणः प्रथमः प्रैति युक्तः ha भगवन् कर्माण्यशेषतो विसृजामि ( तमाह ) केनमेपनानि नामान्या कौ. त. ११७ Jain Education International कौ. उ. ११७ केनो. १।१ आरुणि. १ कौ. उ. १७ बृह. ३/११५ प्रोतीति प्राणेनेति ब्रूयात् केन यजमानः पूर्वपक्षा परपक्षयोराप्तिमतिमुच्यते केन यजमानोऽहोरात्रयोराप्तिमतिमुच्यते केज रूपाणि ( आप्नोति ) इति, चक्षुषेति ( ब्रूयात्) कौ. उ. १७ (अथ) केन रूपेणेमं लोकमाभवती ३ १ऐव. ३/७/२ केन शब्दान् (आप्नोति ) इति, कौ. उ. १७ कात्याय. १ कौ. उ. ११७ श्रोत्रेणेति ( प्रयात् ) केन सुकरेणामृतत्वमेति केन सुखदुःखे (आप्नोति ) इति, शरीरेणेति ( प्रयात् ) केन स्त्रीनामानि ( आप्नोति ) इति, वाचेति ( श्रूयात् ) केनाक्रमणेन यजमानः स्वर्ग लोकमाक्रमते, ब्रह्मणर्त्विजा मनसाचंद्रेण.. बृद्द. ३१/६ को. उ. ११७ केवलं केनानन्दं रतिं प्रजातिं ( आप्नोति ) इति, उपस्थेनेति केनान्नरसान् ( आप्नोति ) इति, जिह्वयेति ( ब्रूयात्) केनाप्यबाधितत्वेन त्रिकालेप्येकरूपतः । विद्यमानत्वमस्त्येतत् बृह. ३|१|४ For Private & Personal Use Only १५७ कॉ. उ. ११७ कौ. उ. १७ पदा केनाहमेकेनाक्षरेण सर्वांश्च कामान् सर्वाश्व... केनेत्या ( आप्नोति ) इति, पादाभ्यामिति ( ब्रूयात् ) केनेषितं पतति प्रेषितं मनः केनेषितां वाचमिमां वदन्ति केनोत्क्रमते कथं बाह्यमभिसन्धत्ते ( प्राणः ) कथमध्यात्मम् के मनुष्याः केपश्वादयः के ब्राह्मणादयः केयूराङ्गदकङ्कणैर्मणिगतैर्विद्योतमानं सदा.. देवेशं भरतादिभिः परिवृतं रामं भजे श्यामलम् केवलकुम्भके सिद्धे त्रिषु लोकेषु न तस्य दुर्लभं... केवलकुम्भकात् कुण्डलिनीबोधो... भवति केवलजीवयुक्तमेव तुरीयमिति ( तुरीयावस्था ) केवलनिराकारस्य गगनस्येव परब्रह्मणोऽपि जडत्वमापद्येत केवलमकारोकारमकारार्धमात्रासहितं प्रणवमूह्य यो राममंत्र जपति तस्य शुभकरोऽहं ( हनूमान् ) स्याम् केवल मंत्रमय दिव्यतेजोमय... महाविष्णु सायुज्यविग्रहं ... केवलमोक्षापेक्षा सङ्कल्पो बन्धः केवलसिद्धिपर्यतं सहितमभ्यसेत् केवलं केवलाभासं .. चैत्यानुपातरहितं चिन्मात्रमिह विद्यते महो. ४।१२१ केवलंक्षीणमननमास्तेऽद्वैतेऽतिनिर्भयः अक्ष्युप. ४१ केवलं चित्प्रकाशांशकल्पितास्थिस्तां गता । तुर्या सा प्राप्यते दृष्टि: अ. पू. १/५१ वराहो. ३1९ .... कौ. उ. ११७ केनो. १।१ केनो, ११ प्रश्नो. ३।१ निरा. उ. ४ रामर. २।३७ शांडि. १७११४ शांडि. १७११४ शारीरको १० त्रि.म.ना. २४ रामर. १।६ त्रि.म. ना. ५/५ निरा.उ. २१ शांडि. १७११४ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy