SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ केवलं उपनिषद्वाक्यमहाकोशः कैव का. केवलं चितिविम्य..सर्वत्रनीरसमिह केवड़े दर्पणे नास्ति प्रतिबिम्बं __ तिष्ठत्यात्मरसं मनः अ.पू. २।९ । तदा जगन् (सत्यं ) ते. बि. ६।९८ केवलं चित्सदानन्दब्रह्मैवाहंजनार्दनः वराहो. ३।१९ केवले द्रष्टरि क्षीणं रूपं नाहकेवलं ज्योतीरूपमनाद्यन्तमरण्वस्थूल मचेतनम १.सो. २११८ रूपमरूपं रूपविदविज्ञेयं ज्ञानरूप केवलैरिन्द्रियैरपि भ. गी. ११५ मानन्दमयमासीत् (इदं-ब्रह्माण्ड) अव्यक्तो. १ केवलोऽहं कविः कर्माध्यक्षोऽहम्.. प्र. वि. ९४ केवलं ज्ञानरूपोऽस्मि केवलं प्रिय केवलोऽहं सदाशिवः अध्यात्मो. ६९ मस्म्यहम् ।.. निरीहोऽस्मि.. ते. बि. ३५ केशकज्जलधारिण्यो दुस्स्पर्शा लोचनकेवलं ज्ञानरूपोऽहं केवलं परमो प्रियाः । दुष्कृताग्निशिखा नार्यो ऽस्म्यहम् । केवलं शान्तरूपोऽहं.. ते. बि. ३१ | दहन्ति तृणवन्नरम [महो.३।४३ + याज्ञव. १२ केवलं तन्मनोमात्रमयेनासाद्यते पदं । केशकीटादिभिर्दुष्टं सूतकानं... यानि दुःखानि या तृष्णा..शान्त अनर्पितं च यद्विष्णोः . भवसं. ४|१२ चेतस्सुतत्सर्वतमोऽकेंब्विवनश्यति महो. ४।२८ केशवार्जुनयोः पुण्यं भ.गी.१८१७६ केवलं तुर्यरूपोऽस्मि तुर्यातीतोऽस्मि केशश्मश्रुलोमनखानि वापयेत् ___ केवलः ।..चिदानन्दमयोऽस्म्यहम् ते. बि. ३३४ सोऽस्याग्निष्टोमः ( सन्यासिनः) कठश्रु, २१ केवलं नित्थरूपोऽहं केवलं शाश्वतो केशव क्लेशहरण नारायण जनार्दन । ऽस्म्यहम् ,..अहंत्यक्त्वाऽहमस्म्यहं ते. बि. २२ | गोविन्द परमानन्द मां समुद्धर.. गो.पू. ४।१५ केवलं ब्रह्ममात्रत्वान्नास्त्य केशा दर्भाः (शारीरयज्ञस्य) प्रा. हो. ४१३ नात्मेति निश्चिनु ते. दि. ५।१७ केशास्थीनि कपालानि कार्यासास्थि. केवलं ब्रह्ममात्रत्वादहमात्मासनातनः। | तुषाणिच..नाधितिष्ठेद्रजांसि च शिवो. ७.५१ महमेवादिशेषोऽइमहं शेषः.. ते. बि. ३१३५ केशोल्लुञ्चननमत्वमारक्ताम्बरकेवलं ब्रह्ममात्रोऽस्मि राजरोऽस्म्य. ___धारणम् । इत्यादिलिङ्गग्रहणम्.. मन. २।३३ मरोऽस्म्यहम् । स्वयमेव स्वयं.. ते. बि. ३२१ । केषु केषु च भावेषु केवलं शान्तरूपोऽहंकेवलंचिन्मयोऽ.. ते. बि. २ कैकसेय पुरश्चरणविधावशको यो मम केवलं सत्त्वरूपोऽहमहंत्यक्त्वा महोपनिषदं मम गीतां...रामषडऽहमस्म्यहम् ते. बिं. १३ क्षरीत्यादिभिर्मत्रयों मां नित्यं केवलं साक्षिरूपेण विना भोगं स्तौति तत्सदृशो भवेन्न किम् ? रामर. ११९ महेश्वरः । प्रकाशते स्वयं भेदः (अथ ) कैर्मन्त्रैः स्तुतो देवः प्रीतो कल्पितो मायया तयोः [रु.हृ.४२ +म.पू.४॥३३ भवति स्वात्मानं दर्शयति तन्नो भगवन्निति केवलं सुसमः स्वच्छो मौनी मुदित नृ.पू. ४।४ कैर्मया सह योद्धव्यं भ.गी. ०२२ मानसः । सम्पूर्ण इव शीतांशु भ.गी.१४।२१ कैलिङ्गैस्त्रीन गुणानेतान् रतिष्ठदमल शुक्रः महो. २।२७ कैलासशिखरावासमोठारस्वरूपिणं केवल: परमात्माऽहं...जीवेश्वरेति ___ महादेवं.. शिवं प्रणम्य..(भुसुण्डः) भस्मजा. ११ वाक् केति..इति निश्चयशून्यो कैलासशिखरेरम्यशङ्करस्याशिवालये। यो वैदेही मुक्त एव सः ते.वि.४।४५-४७ देवतास्तत्र मोदन्ते तन्मे मनः । केवलाकाररूपोऽस्मिशुद्धरूपोऽस्म्यहं ते. बि. २५ । शिवसङ्कल्पमस्तु २शिवसं. २५ केवलाखण्डबोधोऽहं स्वानन्दोऽहं कैव कायस्य रम्यता । तडित्सुशरदभ्रेषु.... निरन्तरः। स्वमेव सर्वतः पश्यन.. कुण्डिको. २६ । स्थैर्ययेनविनितिंसविश्वसतुविद्महे महो. ३१३१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy