SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १५६ कृशो भू कृशो भूत्वा ग्राम एकरात्रं, नगरे पच्चरात्रं, चतुरोमा सान्वार्षिकान् ग्रामेवा.. वसेत् [१ सं.सो. १/२ + कृशो भूत्वा मेदोवृद्धिमकुर्वन्नाज्यं रुधिरमिव त्यजेत् शोहंदुःखबद्रोहं हस्तपादादिमानहं कृषिगोरक्षवाणिज्यं कृष्ण कृष्ण हरे हरे कृष्णगोपीरतोद्भूतं पापघ्नं गोपि - चन्दनम् । .. चतुर्वर्गफलप्रदम् कृष्णद्वैपायनाद्यैस्तु साधितो 'लय संज्ञितः (मंत्रयोग: ) कृष्णन्ति फलीभिः (पाठः) कृष्णप्राणाधिदेवाऽचैत, विविक्तेति वेदाः स्तुवन्ति कृष्णमेवाप्येति यः कृष्णमेवास्तमेति सुबालो. ९/११ कृष्णवर्णे दक्षिणदले यदा विश्राम्यते राधिको ५ मनः । निद्रालस्यभयं देवि मत्सरे च मतिर्भवेत् कृष्णस्तथैकोऽपि जगद्धितार्थ शब्देनासौ पध्वपदो विभाति कृष्णं सन्तं विप्रा बहुधा यजन्ति कृष्णात्मिका जगत्कर्त्री मूलप्रकृती रुक्मिणी कृष्णाय गोपीनाथाय गोविन्दाय नमोनमः कृष्णां धेनुं कृष्णवत्सां नलदमाली दक्षिणामुखो ब्राजयति कृष्णो ब्रह्मैव शाश्वतम् कृष्णोवै परोदेवः षड्वैिश्वर्यपरिपूर्णो भगवान् गोपीगोपसेव्यो वृंदाराधितो वृंदावनाधिनाथः केचन तत्तदेवदात्मानमोमित्य Jain Education International उपनिषद्वाक्यमहाकोशः कठश्रु. ७ ना. प. ७११ महो. ४ १२५ भ.गी. १८४४ कलिसं. २ गोपीचं. २३ योगरा. ४ मर्षे. १२ विश्रामो. ३ गो. पू. २/३ .पू. २/२ गो. गोपालो. २।१७ गो. पू. ४/४ ३ ऐत. २/४/७ कृष्णो. १२ राधिको ३ नृसिंहो. ९८ पश्यन्तः पश्यत केचिदासङ्ख्यजन्मान: ( जीवा : ) महो. ५/१३८ केचिद्वित्रिभवान्तराः केचित्वादन्ति धातूनखिलतनुशिरा वायुस वारदक्षानैतेषां देह सिद्धि: ममन. २/३१ केन क केचित्तर्कवितर्क कर्कशधियोऽहङ्कारदर्पोद्धता:.. दृश्यन्तेनहि निर्विकार सहजानन्दैकभाजी वि केचित्तु मूर्खा वयं परमभक्ता इति वदन्तो रुदन्ति पतन्ति च केचित्प्रथमजन्मानः ( जीवाः ) केचिज्जन्मशताधिकाः के चिषट्त्रिंशत्तत्त्वानि केचित् षण्णवतीति च के चिद केंन्द्रवरुणारुयक्षाधोक्षज केचिदात्मानमात्मना केचिद्भीताः प्राञ्जलयो गृणन्ति केचिद्वदन्ति चाधारं सुषुम्ना च सरस्वती केचिद्विलमा दशनान्तरेषु केचिन्मूत्रं पिबन्ति स्वमलमपि तथा केचिदुज्झन्तिलालां, नैतेषां देह सिद्धि: केचिद्वाह्मणभूषाल वैश्यशूद्रगणाः केचिद्वयं देवा इति ( वदन्ति ) केचिद्वयं देवानुप्रहवन्तः (इतिवदन्ति) केचिद्वयं वैदिका इति वदन्ति चिद्वयं श्रीमद्रमारमण - ( चरण ) - नलिनभृङ्गा इति ( वदन्ति ) केचिद्वयं सर्वशास्त्रज्ञा इति ( वदन्ति) केचिद्वयं स्वप्रे उपास्यदेवताभाषिणः ( इति वदन्ति ) केचित् सुद्युम्नभूरिद्युम्नेन्द्रद्युम्न... राजानो मिषतो बंधुवर्गस्य महतीं श्रियं त्यक्त्वाऽस्माल्लोकादमुं लोकं प्रयाताः केतुं कृण्वन्न केतवे पेशो... [ ऋ. अ. १।१।११ = मं. ११६।३+ [अथर्व.२०१२६।६ केनो अभिः, विज्ञातममि: केदारं तु ललाटके । वाराणसी महा प्राश भ्रुवोर्घाणस्य मध्यमे केन कर्माणि (आप्रोति) इति, इस्ताभ्यामिति ( ब्रूयात् ) For Private & Personal Use Only अमन. २।३२ स्वसंवे. ३ महो. ५/१३७ वराहो. १११ महो. ५११३९ भ.गी. १३/२५ भ.गी. १९१२१ यो. शि. ६।२२ भ.गी. ११/२७ अमन २।३१ महो. ५ १३९ स्वसंवे. ३ स्वसंवे. ३ स्वसंवे. ३ स्वसंवे. ३ स्वसंवे. ३ स्वसंवे. ३ मैत्रा. १६ वनदु. ३५ वा.सं. २९।३७ चित्त्यु. ११ जा. द. ४।४८ कौ. त. ११७ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy