________________
१५२
कि ताभि
किं वाभिर्यजतीति, याहुता उज्ज्वलन्ति देवलोकमेवं ताभिर्जयति
किं तेन न किश्वनेति होचुः किं स्वच्छिरः किन्तु उरस्तव... किं दुर्लभं शिवभक्तस्य लोके.. किं दुष्करं तपो मर्त्यानां
किदेवतोऽस्यां प्रतीच्यां दिश्यसीति
वरुणदेव इति किदेवतोऽस्यां दक्षिणायां दिश्यसीति यमदेवत इति किंदेवतोऽस्यां प्राच्यां दिश्यसीति मादित्यदेवत इति किदेवेोऽस्यामुदीच्यां दिश्यसीति, सोमदेवत इति किंदेवतोऽस्यां धुवायां दिश्यसीति अभिदेवत इति किंदैवतमित्यृचामभिर्दैवतं तदेव ज्योतिः
किं नामें बत सुखं... जायते मृतये लोको म्रियते
किं नो राज्येन गोविन्द किं पुनर्ब्राह्मणाः पुण्याः किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोकः किं ब्राह्मणा ये सुकृतं त्यजन्ति किं भगवन्तः परमं वदंति किं भोगैर्जीवितेन वा किंमंत्रैर्बहुभिर्विनश्वर फलैरायाससाध्यैवृथा.. संसारदुःखावहैः । एकः खन्नपि सर्वमंत्र फलदो.. श्रीरामः शरणंममेति सततं मंत्रोऽयमष्टाक्षरः किं वर्णये त्वाम्, सहस्रकृत्वो नमस्ते किंवा पुनरिमे भगवइति, तत्पुरुषइति
सदिसीदमिदं नेत्यनुभूतिः किं सीमिच्छरणं मन्यमानः किंश्विदेवैवंविदुषे साधु कुर्या किमेवास्मै..
उपनिषद्वाक्यमहाकोशः
Jain Education International
बृह. ३१११८ नृसिंहो. ९।१० भवसं. २२२८
सि. शि. २५
कात्याय १
बृह. ३/९/२२
बृद्द. ३/९/२१
बृह. ३/९/२०
बृह. ३/९/२३
बृह. ३/९/२४
२ प्रणवो. २१
भवसं. ११२५ भ.गी. १३२ भ.गी. ९।३३
बृह. ४/४/२२
भवसं. २१६४
महाना. १७/१ भ.गी. ११३२
रामर. २ ३८ लक्ष्म्यु. ७
पञ्चत्र. १
नृसिंहो. ७/३
बा.मं. ७
बृद्द. ५/१२/१ ना. प. ५/५२
की भ्रमरन्यायेन मुक्तो भवति कीर्तनात्सर्वदेवस्य सर्वपापैः प्रमुच्यते रुद्रहृ. १७
कुटीच
कीर्तिः पृष्ठं गिरेरिव कीर्तिः श्रीर्वाक् च नारीणां कीलवो दूषिका लाला स्वेद-दुर्गन्धarssनने । एतानि सर्वथा तस्य न जायंते ततः परम् कुक्कुटाण्डवदाकारं (कन्दस्थानं).. तन्मध्ये नाभिरित्युक्तं .. कुक्कुटाण्डाकारं महदादिसमष्टथाकार
त्रि.म.ना. ६२
मण्डं (ब्रह्माण्डं) तपनीयमयं.. कुक्कुटासनबन्धस्थो दोभ्य सम्बध्य
कन्धरं.. एतदुत्तानकूर्मकं (आसनं) त्रिया. २।४२ कुंकुमादिसहितं विष्णुचन्दनं
वासुदे. २
ममाङ्गे प्रतिदिनमा लिप्तं कुंकुमारुणसर्वाङ्गं कुन्देन्दुधवलाननं
गारुडो. ८
( गरुडं ध्यायेत् ) कुक्षिमेहनपार्श्वे च स्फुरणानुपलम्भने । मासावधिर्जीवतस्य दस्तु दर्श कुक्षौ तिष्ठति यस्यानं वेदाभ्यासेन जीर्यते ।.. कुलं तारयते तेषां.. कुक्षौ (चित्तस्य) संयमाद्भुवर्लोकज्ञानं कुचैलोऽसहाय एकाकी समाधिस्थ आत्मकाम व्याप्तकामो.. हस्तिनि सिंहे.. मृत्यो रूपाणि विदित्वा न बिभेति कुतश्चनेति कुटीचक- बहूदकयोर्देवार्चनम् कुटीचक- बहूदकयोर्मन्त्रजपाधिकारः कुटीचक-बहूदकयोर्मानुषप्रणवः कुटीचक-बहूदकयोः श्रवणम् कुटीचक-बहूदक- हंसानां ब्रह्मचर्याश्रमादि तुरीया श्रमादिवत् कुटीचक-बहूदक-हंसानां नान्यस्यो -
पदेशाधिकारः कुटीचकस्यैकत्र भिक्षा कुटीचकस्यैकान्नं, माधुकरं बहूदकस्य, हंस- परमहंसयोः करपात्रं, तुरीयातीतस्य गोमुखं, व्यवधूतस्याजगरवृत्ति:
For Private & Personal Use Only
उप. शांतिः भ.गी. १०।३४
१यो.स. ५७
आ. द. ४/४
त्रि. बा. २।१४२
इतिहा. ४८ शांडि. १/७/५२
सुबालो. १३११
ना. प. ७१९
ना. प. ७१९
ना. प. ७/१०
ना. प. ७१११
ना. प. ५/५
ना. प. ७१९
ना. प. ५/७
ना. प. ७१७
www.jainelibrary.org