SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ कुम्भके. कुटीच. उपनिषद्वाक्यमहाकोशः कुटीचकः शिखायज्ञोपवीती दण्ड कुण्डलिन्या समुद्भूता गायत्री कमण्डलुधरः कौपीनशाटीकन्था प्राणधारिणी यो.चू. ३५ धरः.. त्रिदण्ड... [ना. प. ५।६+ १सं.सो.२।१३ कुण्डल्या पिहितं शश्वद्भह्मरन्ध्रस्य फुटीचका नाम गौतम-भरद्वाज..प्रभृ मध्यमम् । एवमेतासु नाडीषु सयोऽष्टौ प्रामाश्चरन्तो योगमार्गे धरन्ति दश वायवः वराहो. ५।३० मोक्षमेव प्रार्थयते भिक्षुको. १ कुण्डल्येव भवेच्छक्तिस्तांतुसञ्चालकुटीचको बहूदकत्वं प्राप्य बहूदको येदुधः । स्वस्थानादाभ्रवोर्मध्यं हंसत्वमवलम्ब्य हंसः परमहंसो शक्तिचालनमुच्यते योगकुं. ११७ भूत्वा..देहमात्रावशिष्टो..एकाकी कुण्डिकांचमसंशिक्य..अतोऽतिरिक्तं सञ्चरन्..देहत्यागं करोति यः, यत्किञ्चित् (यज्ञोपवीतं वेदांश्च कठरु.४) सोऽवधूत: स कृतकृत्य:.. तुरीया. ३ ___ सर्वतद्वर्जयेद्यतिः [ कुंडिको.९,१० --कठश्रु. २५ कुटीचको बहूदकश्चापि हंसा परम कुत उ एतावत्प्रतिगृह्णीयात् बृह. ५।१४।६ 'हंस इव वृत्त्या च भिन्नाः शाटयाय. ११ कुतस्तुखलु सोम्यैवंस्यादितिहोवाचकुटीचको वा बहूदको वा... कथमसतः सजायेतेति छांदो. ६।२।२ जातरूपधरश्चरेत् प.हं.प. ८ कुतस्त्वा कश्मलमिदं भ.गी. २।२ कुटीचको बहूदको हंसः परमहंसः कुतोजातेयमितितेद्विजमास्तुविचारणा महो. ५।११४ तुरीयातीतोऽवधूतश्चेति कुतोऽन्यः कुरुसत्तम भ.गी. १२ (पड्विधः संन्यासः) ना. प.५/९ कुत्सितानन्तजन्माभ्यस्त..कर्मवास(अथ... )कुटीचको बहूदको हंसः नाजाल...देहात्मविवेको न... त्रि.म. ना. ५।३ परमहंस इस्येते परिव्राजका । कुन्तीपुत्रो युधिष्ठिरः भ.गी. १११६ श्चतुर्विधा भवन्ति शाट्याय. ११ कुबेरं ते मुखं रौद्रं...ज्वरं मृत्युभयं कुटीचरा बहूदका इंसाः परमहंसा घोरं द्विषं नाशय.. वनदु. ९७ श्चेति (चतुर्विधा:परिव्राजकाः) आश्रमो. ४ कुमार एको विशिखः सुधन्वा एकाक्ष.३ (तत्र )कुटीचराः स्वपुत्रगृहेषु भिक्षा कुमारमेवाप्येति यः कुमारमेवास्तमेति सुघालो. ९९ चर्यचरन्तमात्मानंप्रार्थयन्ते माश्रमो. ४ कुमारः पितरमात्मानुभवमनुकुटीचरो ब्रह्मचारी कुटुम्बं विसृजेत् आरुणि २. बहीति पप्रच्छ ते-बि. ३११ कुटुम्बं पुत्रदारांश्च वेदाङ्गानि.. यज्ञं । कुमारानु त्वाशिगरिपतेत्थ हि यज्ञोपवीतंचत्यक्त्वागृढश्चरेद्यतिः ना.प. ३।३२ भगव इति । छान्दो. ५।३।१ कुटुम्बी शुचौ दशे स्वाध्याय...(मा.) छां.उ.१११५४१ कुमारामेवाप्येति यः कुमाराकुटुम्बे शुचौदेशेस्वाध्यायमधीयानः छां.उ.८।१५।१ मेवास्तमेति। सुबालो. ९।६ कुणपमिव सुनारी त्यक्तुकामो विरागी। कुम्भकं पूर्ववत्कृत्वा रेचये. विषमिव विपयादीन्मन्यमानो दिडयाऽनिलम् योगकुं. ११३७. दुरन्ताञ्जगतिपरमहंसोवासुदेवः.. दगहो. २।३७ । कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डि. कुण्डलिनी ज्ञानशक्तिहम् । भावनो. २ . यानकः..प्राणस्तुड्डीयते यतः। कुण्डलिनीबन्धः परापवादमुक्तः.. निर्वाणो. २ तस्मादुट्टीयणाख्योऽयं... योगकुं.१।४७ कुण्डलिन्या अधश्चोर्ध्व वारुणी [ यो. शि. १३१०६+ सर्वगामिनी शांडि. १।४।६ कुम्भकेनसमारोप्यकुम्भकेनैवपूरयेत् वराहो. ५।५९ कुण्डलिन्या तया योगी मोक्षद्वारं कुम्भकेन हृदि स्थाने चिन्तयेत् विभेदयेत ध्या.विं. ६८ कमलासनम् । ब्रह्माणं..चतुर्वक.. ध्या. बि. ३१ २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy