SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ किञ्चिचे. उपनिषद्वाक्यमहाकोशः किं ताभिकिञ्चिच्चेद्रोचतेतभ्यं तद्वद्धोऽसि भव (अथ)किमतर्मान्यानां शोषणं महार्णस्थितौ । नकिञ्चिद्रोचते चेत्तेतन्मु वानां:..निमज्जनं पृथिव्याः, स्थानातोऽसि भवस्थिती अ.पू. ५।१०५ दपसरणं सुराणां.. इत्येतस्मिन्.. (?) किश्चिदक्ष्णया कृतं भवति बृ.उ.१।५।१७ संसारे किं कामोपभोगः १ मैत्रे. २२ किञ्चिदस्ति धनञ्जय भ.गी.७७ (अथ)किमेतैर्वा परेऽन्ये गन्धर्वासुर.. किञ्चिदुन्नामितमुखोदंतैर्दन्तानचालयेत् योगो. २१ __ ग्रहादीनां निरोधनं पश्यामः मैत्रा. ११७ किञ्चिद्भेदं न तस्यास्ति (आत्मनः) (अथ) किमेतैर्वा परेऽन्ये महाधनु..अहं त्वं तदिदं सोऽयं कालात्मा धराश्चक्रवर्तिनः केचित्सुानकालहीनकः ते. बिं. ४६४२ भरतप्रभृतयो..महतींश्रियंत्यक्त्वाकिमकुर्वत सञ्जय भ.गी. ११ स्माल्लोकादमुं लोकं प्रयाताः मैत्रा. ११६ (अथानु) किमनुशिष्ठोऽवोचथा किमेष दृष्टोऽयो वेति दृष्टो यो हीमानि न विद्यात्कथं सो विदिताविदितात्पर इति होचुः नृसिंहो. ९।१० ऽनुशिष्टो वीत छांदो.५।३१४ कियत्स्वतीतेष्वनेहस्स तपसि स्थिते किमन्यत्कामहेतुकम भ. गी. १६८ ब्रह्मणि पुरो भूत्वा.. गणेशो. ३२८ किमन्यत्सदन्यद्धयामेति त्रिष्टुप्... १ऐत. ३।५।१ किरीटिनं गदिनं चक्रहस्तं भ.गी. ११४६ किमप्यत्र्यपदेशात्मा पूर्णात् पूर्णतरा किरीटिनं गदिनं चक्रिणं च भ. गी.११।१७ कृतिः । न सन्नासन्न सदसत्... महो. २०६७ किल्बिषं हि भयं नीत्वा अ.ना. ९ किमर्थमचारी पशूनिच्छन्नण्वन्तानिति बृह. ४।१।१ किंकरोमिक्कगच्छामि किंगृह्णामित्यकिमर्था वयमध्येष्यामहे, किमर्था जामिकिम् । यन्मया पूरितविश्वं.. वराहो. २।३५ वयं यक्ष्यामहे ३ऐत. २।६।३ किं कर्म किमकर्म निरालं. ४ किमसौ (मुक्तोऽहमिति ) मननादेव "किं कर्म किमकर्मेति भ.गी. ४१६ मुक्तो भवति तत्क्षणात् यो. शि. ११५४ किं कर्म पुरुषोत्तम भ.गी. ८१ किमस्य यज्ञोपवीतं काऽस्य (जन्या । किं कारणं ब्रह्म,कुतः स्म जाता सिनः ) शिखा कथं वाऽस्यो । जीवाम केन क च सम्प्रतिष्ठा.. श्वताश्व. १११ पस्पर्शनम् [१सं.सो. ११३+ कठश्रु. ८ कि कुलं वृत्तिहीनस्य करिष्यति... भवसं. २०६५ किमस्यापागादिति-तक्षवेति किं क्षत्रिया लोकमपालयन्तः, तथैवैतत् ... छाग. ६२ | स्वधर्महीनास्तु...वैश्याः भवसं. २०६४ किमहं पापमकरवमिति, स य एवं किं ग्राह्यं किमग्राह्यम् निरालं. ४ विद्वानेते यात्मान स्पृणुते तैत्ति. २१९ किं ज्ञातेन तवार्जुन भ.गी.१०॥४२ किमाचारः कथं चैतान् भ.गी. १४।२१ किं तद्ब्रह्म किमध्यात्म भ.गी.८१ किमासीत व्रजेत किम् भ. गी. २।५४ । किं तत्परमरहस्यशिवतत्त्वज्ञानं द.मू. १ किमिच्छन्कस्य कामाय शरीरमनु कि सत्पादचतुष्टयात्मकं ब्रह्म भवति ? सज्वरेत् (आत्मज्ञः) शाटथाय.२२ अविद्यापाद: सुविद्यापादश्वानन्दकिमु तद्ब्रह्माऽवेद्यस्मात्तत्सर्वमभवत् बृह. ११४९ पादस्तुरीयपादश्चेति त्रि.म. ना. ११४ (अथ) किमेतैर्वाऽन्यानां शोषणं महा किं तदत्र विद्यते यदन्वेष्टव्यम् छांदो. ८११२ वानां शिखरिणां प्रपतनं, ध्रुवस्य किं तद्धयानं को वा ध्याता कश्चध्येयः अ.शिखो. १ प्रचलनं...सोऽहमित्येतद्विधेऽस्मिन् किं तद्यत्सत्यमिति, यदन्यदेवेभ्यश्च संसारे किं कामभोगैः ? यैरेवा प्राणेभ्यश्च तत्सत् कौ.उ. श६ श्रितस्यासकृविहावर्तनं दृश्यते मैत्रा. ११८ किं ताभिर्यजतीतियत्किञ्चेदंप्राणभृत् बृह. ३२११७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy