________________
उपनिषद्वाक्यमहाकोशः
का पर
कस्मिन्नु खल्वादित्यलोका ओताश्च
कस्मिन रसातललोका ओताश्च प्रोताश्च १ चन्द्रलोकेषु गार्गीति बृह. ३।६।१ प्रोताश्च ? भूलॊकेष्विति सुबालो. १०१ कस्मिन्नु खल्वाप ओताश्च प्रोताश्च ?
| कस्मिन्नपान: प्रतिष्ठित इति, वायो गार्गीति बृह. ३।६१ व्यान इति
बृह. ३१९।२६ कस्मिनु त्वं चात्मा च प्रतिष्ठितौ स्थ
कस्मिन्वापः प्रतिष्ठिता इति, इति प्राण इति बृह. ३।९।२६ । रेतसीति
बृह. ३।९।२२ कस्मिन्न दक्षिणा प्रतिष्ठितेति
कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामि प्रो. ६३ श्रद्धायामिति
बृह. ३।९।२१ । कस्मिन्सत्यलोका ओताश्चप्रोताश्चेति कस्मिन्नु दीक्षा प्रतिष्ठिता ? सत्य इति वृह. ३१९:२३ __प्रजापतिलोकेविति
सुबालो. १०१ कस्मिन्नु भगवो विज्ञाते सर्वमिदं
कस्मिन सुवर्लोका ओताश्च प्रोताविज्ञातं भवति ? मुण्ड. १।१।३ । श्चेति, महर्लोकेष्विति
सुबालो. १०१ कस्मिन्नु प्राणः प्रतिष्ठितः? अपानइति बृह ३।१२६ कस्मिन् स्थितं तु किं नाम कथं वा कस्मिन्नु यज्ञः प्रतिष्ठितः ?
धार्यते ?
रु.जा. १ दक्षिणायामिति बृह. ३।९।२१ । कस्मिंस्तदोतं प्रोतं चेति
बृह. ३८॥३,६ कस्मिन्नु रूपाणि प्रतिष्ठितानि ?
कस्मिस्तपोलोका ओताश्च प्रोताश्चेति हृदय इति बृह. ३।९।२० सत्यलोकेष्विति
सुबालो. १०१ कस्मिन्नु रेत: प्रतिष्ठितं ? हृदय इति बृह. ३।९।२२ कस्मैदेवायहविषाविधेम [श्वेता.४।१३ +नृ. पू. २०१२ कस्मिन्नु वाक्प्रतिष्ठितेति, हृदय इति बृह. ३।९।२४ | [.अ.८।६।३=म.१०।१२१११-९ अथर्व.४।२।१७ कस्मिन्नु व्यान: प्रतिष्ठित इति,
। कस्यापि वन्दनमकृत्वा न नमस्कारो उदान इति
बृह. ३।९।२६ न स्वाहाकारो यादृच्छिको भवेत् ना. प. ३।८७ कस्मिन श्रद्धा प्रतिष्ठितेति
। कस्यैष खल्वीदृशो महिमाऽतीहृदय इति
बृह. ३।९।२१ न्द्रियभूतस्य येनैतद्विधमिदं.. कस्मिन्नु सत्यं प्रतिष्ठितम् ? हृदयइति बृह. ३।९।२३ प्रतिष्ठापितम्
मैत्रा. २।३ कस्मिन्नु सर्वे प्रतिष्ठिता भवन्ति ? प्रश्नो. ४।१ । । कस्यैष महिमा बभूव
ब्रह्मो. १ कस्मिन्नु हृदयं प्रतिष्ठितमिति बृह. ३।९।२४ कस्स्विदेषां ब्राह्मणानामनूचानतमइति बृह. ३।१।१ कस्मिन्नूदान. प्रतिष्ठित इति,
कं कं कस्मै पदे पदे पातः ..पादिते स्वाहा
पारमा. ९/१० समान इति
बृह. ३।९।२६
कं के जनित्रे समतेजसं ते स्वाहा कस्मिन्प्रजापतिलोका ओताश्च
कं घातयति हन्ति कम्
भ.गी. २०२१ प्रोताश्चेति, ब्रह्मलोकेष्विति सुबालो. १०१
। कं ते काममागायानीत्येष ह्येव.. छान्दो. ११७९ स्मिन्ब्रह्मलोका ओताश्च प्रोताश्चेति
कंसवंशविनाशाय केशिचाणूरसर्वलोका आत्मनि ब्रह्मणि मणय
___घातिने..पार्थसारथये नमः गो. पू. ४८ इवोताश्च प्रोताच
सुबालो. १०।१ कसे पृषदाज्यं सन्नीय..जुहोति बृ. उ. ६।४।२४ कस्मिन् भुवर्लोका ओताश्च प्रोताश्चेति
कंह वा अस्मै भवति य एवमेतसुवर्लोफेष्विति सुबालो. १०१ दर्कस्यार्कत्वं वेद
बृह. १०२।१ कस्मिन्भूर्लोका ओसाश्च प्रोताश्चेति
कः कोशमने कुशलं विधाय... भुवोकेष्विति सुबालो. १०११ चराय स्वाहा
पारमा. १२९ फस्मिन्महलोका ओताश्च प्रोताश्चेति
कः परमात्मा को ब्रह्मा को विष्णुः? निरा. ७. ४ जनोलोकेष्विति
सुबालो. १०१ कः परमो देवः का वा तच्छक्तयः ? राधिको. १
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org