SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १४६ का परि उपनिषद्वाक्यमहाकोशः कामकोकः परिवजनाधिकारी कीशं कान्तिविशेषावतैरभितोऽनिशं परिव्राजकलक्षणम् ? प्रज्वलंतं..आदिनारायणं ध्यायेत् त्रि.म.ना.७।११ कः पुनरेषां (देवानां) वरिष्ठः ? प्रश्नो. २११ । (तत्र) का पृथिवी का आपः किं कः पुष्करः किंमयो वा? मैत्रा. ६२ ___ तेजः को वायुः किमाकाशं गर्भो. १ कः स जगार भुवनस्य गोपाः, तं कापिलेन दनाऽभिषिच्य रुद्र , कापेय नाभिपश्यन्ति । छान्दो.४।३।६ सुरापानात्पूतो भवति भ.जा. २०११ कः सविता, का सावित्री ? पुरुष एव कापिलेनपयसाऽभिषिच्यरुद्रमुक्तेन सविता, स्त्री सावित्री..ते द्वे मामेव लिङ्गरूपिणं..पूतो भवति भस्मजा.२।११ योनिस्तदेकं मिथुनम् सावित्र्यु. ९ कापिलेनाज्येनाभिषिच्य कः सविता, का सावित्री ? अग्निरेव स्वर्णस्तेयात्पूतो भवति भस्मजा.२।११ सविता, पृथिवी सावित्री, स का प्रीतिः स्याजनार्दन भ.गी.१३६ यत्राग्निस्तत्पृथिवी..तदेकंमिथुनम् सावित्र्यु.१ का प्रकृतिः..का जाति: निरा.४ कः सविता, का सावित्री? वरुण एव काम भाज्यं मन्युः पशुस्तपोऽग्निः सविताssप: सावित्री, स यत्र (ब्रह्मयज्ञस्य) [त्रिसुप.४+ महाना.१८३१ वरुणः..तदेकं मिथुनम् सावित्र्यु.२ काम एव यस्यायतनं हृदयं कः सोऽभिध्येयोऽयं यः प्राणात्मकः | लोको मनो ज्योतिः.. बृह. ३।९।११ (पाठान्तरम्) मैत्रा.१११ । काम एवेदं तत्तदिति ककारो गृह्यते त्रि.ता. ११५ कः सोऽभिध्ययोऽयं यः प्राणाख्यः, काम एष क्रोध एपः भ.गी. ३३३७ तस्योपव्याख्यानम् मैत्रा. ११ : कामकलेति विज्ञायते (देवी) बढ़चो. १ कः स्वर्गः को नरकः को बन्धः ? निरालं. ४ कामक्रोधपरायणः भ.गी.१६।१२ काको वा हंसवद्रच्छेज्जगद्भवतनिश्चलं ते.बि.६.९२ कामक्रोधभयं.. जन्ममत्युश्च कार्पण्यं.. काङ्कन्तः कर्मणां सिद्धिं भ.गी. ४१२ । एभिर्दो विनिर्मक्तः स जीवः काठिन्यहढकौपीनं, चीराजिनवासः निर्वाणो. ७ शिव उच्यते काठिन्यपृथिवी कापानीयंतहवाकृति वराहो. ५१ । यो.शि. ११११ काठिन्याढथं ससागरं सपर्वतं... कामक्रोधलोभमोहदम्भदर्पासूयामण्डलमेवोक्तं लकारेण त्रि.ता. २८. ममत्वाहङ्कारादीस्तितीर्य.. वृक्ष इव तिष्ठासेत् शाटथाय. १८ काण्डात्काण्डात् प्ररोह ती परुषः परुषपरि [ महाना. ४२+ वनदु. १५६ काम-क्रोध-लोभ-मोह-भयान्या[वा.सं.१३।२०+तै.सं.४।२।९+ तै.आ.१०।१७ काशस्य (अंशाः ) शारीरको. ३ कातकं फलमासाद्य यथा वारि काम-क्रोध-लोभ-मोह-मद-मात्सर्यप्रसीदति । तथा विज्ञानवशतः पुण्य-पापमया ब्राहयाद्यष्टशक्तयः भावनो. ३ स्वभावः सम्प्रसीदति महो. ५।६६ काम-क्रोध-लोभ-मोह-मद-मात्सर्यकात्यायनाय विद्महे कन्याकुमारि मित्यरिबर्गः मुद्गलो. ४।२ धीमहि । तन्नो दुर्गिः प्रचोदयात् महाना.३।१२ काम-क्रोध-लोभ-मोह-मद[+वनदु.१२४,१४० ___ मात्सर्यादिकं दग्ध्वा.. ना.प. २ कादिविद्येति वा हादिविद्येति वा काम-क्रोध-लोभ...मृत्यु-रोग-शोसादिविद्येति वा रहस्यम् काचैरभिहतेऽस्मिञ्छरीरे कादिहादिमतोक्तेन भावना किं कामभोगाद्यः मैत्रा. ११४ नतिपादिता भावनो. १० । कामक्रोधवियुक्तानां भ.गी.५।२६ बहुचो. २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy