SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ते पण १४४ करमादु उपनिषद्वाक्यमहाकोशः कस्मिन्नु (मथ) कस्मादुच्यते नृसिंहमिति महसि तमसि द्योतयति तस्मायस्मात्सर्वेषां भूतानां वा वीर्यतमः दुच्यते वैद्युतम् म.शिरः. ३५ श्रेषतमश्च सिंहो..तस्मादुच्यते.. नृ. पू. २१९ (अथ) कस्मादुच्यते शुक्लम् ? यस्मा(मथ) करमादुच्यतेऽनन्तः ? यस्मा दुच्चार्यमाण एवं लन्दते क्लामयति दुच्चार्यमाण एव..अस्यान्तो नोप च तस्मादुच्यते शुक्लम् अ.शिर:.३१५ लभ्यते तस्मादुच्यतेऽनन्तः अ.शिरः.३५ (अथ) कस्मादुच्यते सर्वव्यापी ? (अथ) कस्मादुच्यते परं ब्रह्म? यस्मा ___ यस्मात.. सर्वलोकान् व्याप्नोति.. म.शिरः.३५ त्परमपरं परायणं च बृहद्वहत्या (अथ) कस्मादुच्यते सूक्ष्मं ? यस्माबृंहयति तस्मादुच्यते ब्रह्म अ.शिरः.३५ दुच्चार्यमाण एव सूक्ष्मो भूत्वा (अथ) कस्मादुच्यते प्रणवः ? यस्मा शरीराण्यवितिष्ठति तस्मात्.. दुच्चार्यमाण एव ऋग्यजुः..ब्रह्म (अथ) कस्मादुच्यते सर्वतोमुखब्राह्मणेभ्यः प्रणामयति नामयति मिति, यस्मात्स्वमहिम्ना सर्वा - च तस्मादुच्यते प्रणवः अ.शिर:.३१५ लोकान्.. सर्वाणिभूतानि स्वय(अथ) कस्मादुच्यते नमामीति, मनिन्द्रियोऽपि सर्वतः पश्यति यस्माद्यं सर्वे देवा नमन्ति तस्मादुच्यते सर्वतोमुखः नृ. पू. २१८ मुमुक्षवोब्रह्मवादिनश्च.. तस्मात्.. नृ. पू. २।१३ (अथ) कस्मादुच्यतेऽहमिति न. प. २११४ (अथ)कस्मादुच्यते भगवान्महेश्वरः अ.शिरः.३।५ कस्मिनोलोका ओताश्च प्रोताश्चेति (अथ ) कस्मादुच्यते भीषणमिति, तपोलोकेविति सुबालो.१०११ यस्माद्भीषणं यस्य रूपं दृष्ट्वा.. कस्मिन्नु खलु गन्धर्वलोका ओताश्च भूतानि पलायन्ते, स्वयं.. न . प्रोताश्चेत्यादित्यलोकेषु बृह. ३।६।१ बिभेति तस्मात्.. [नृ. पू. २।४ +२।१० | कस्मिन्नु चक्षुः प्रतिष्ठितमिति । रूपेष्विति (अथ) कस्मादुच्यते भमिति बृह. ३।९।२० यस्मात्स्वयं भद्रो भूत्वा.. कस्मिन्नु खलु चन्द्रलोका ओताश्च भद्रं ददाति.. तस्मात्.. [न. पू. २१४+२।११ प्रोताश्च १ नक्षत्रेषु गार्गीति वृह. ३३६१ (मथ) कस्मादुच्यते महाविष्णु कस्मिन्नुखलुदेवलोकाओताश्चप्रोताश्च ? मिति, यस्मात्स्वमहिना सर्वा - इन्द्रलोकेषु गार्गीति बृह. ३।६।१ ल्लोकान्..सर्वाणिभूतानिव्यानोति.. न. पू. २।६।। कस्मिन्नु खलु नक्षत्रलोका ओताश्च (अथ) कस्मादुच्यते मृत्युमृत्युमिति, प्रोताश्च ? देवलोकेषु गार्गीति बृह. ३।६१ कस्मिन्नु खलु प्रजापतिलोका ओताश्च यस्मात्स्वमहिम्ना स्वभक्तानां स्मृत प्रोताश्च ? ब्रह्मलोकेषु गार्गीति बृह. ३१६१ एव मृत्युमपमृत्युं च मारयति.. नृ. पू. २०१२ कस्मिन्नु खलु ब्रह्मलोका (अथ )कस्मादुच्यते रुद्रः? यस्माह ओताश्च प्रोताश्च ? बृह. ३।६।१ षिभिः.. द्रुतमस्यरूपमुपलभ्यते कस्मिन्नु खलु वायुरोतश्च प्रोतश्च ? तस्मादुच्यते रुद्रः अ.शिरः.३ ___ अन्तरिक्षलोकेषु गार्गीति बृह. ३।६।१ अथ) कस्मादुच्यते वीरमिति कस्मिन्नु खल्वन्तरिक्षलोका ओताश्च यस्मात्सर्वा लोकान्..सर्वाणि प्रोताश्च? गन्धवलोकेषु गार्गीति बृह. श६०१ भूतानिविरमतिविरामयति..तस्मात्.. न. पू. २।५ कस्मिन्नु खल्विन्द्रलोका आता (अथ) कस्मादुच्यते वैगुतम् ? प्रोताश्व ? प्रजापतिलोकेषु गार्गीति बृह. ३१६३१ यस्मादुच्चार्यमाण एव व्यक्ते कस्मिन्न खल्वाकाश ओतश्च प्रोतश्च ? बृह. ३१८७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy