SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ उच्चाट उपनिषद्वाक्यमहाकोशः उतोब. उच्चाटयेद्विभीतैश्च (हुनेत्) ग. पू. २।१३ उच्छिष्टोपहतमित्यनेन तत्पावयेत् मैत्रा. ६।९ उच्चारयेत्परांशक्तिंब्रह्मरन्ध्रनिवासिनी यो. शि. ६।१९ उच्यते यः प्राणोऽपानःसमानो व्यानः मैत्रा. २१६ उच्चारितमात्र एव सर्व शरीरं उज्जीयते शरीरस्थमुदानेन नभस्वता त्रि. वा. २१८५ द्योतयति (ॐ) मैत्रा. ७११ उज्यं धनुरविज्यं कृत्वा बृ.उ.३२८२ (यस्मात् ) उच्चार्यमाण एव..अन्तो उज्ज्वलदामोदानन्दासनदानमध्यम् नोपलभ्यते तस्मादुच्यतेऽनन्तः बटुको. २० उच्छवृत्तिमुपयुञ्जाना... आश्रमो. २ (यस्मात् ) उच्चार्यमाण एव कुन्दते... उड़ियाणोऽप्ययं बन्धो मत्युमातङ्गतस्मादुच्यते शुक्लम् ___ बटुको. २० केसरी । बध्नातिहि शिरो जातं.. ध्या. बि. ७७ (यस्मान् ) उच्चार्यमाण एव..त्रायते उड्डियानं तदेव स्यात्तत्र बंधोविधीयते ध्या. किं. ७६ च तस्मादुच्यते तारम् बटुको. २० उडियानो ह्यसौ बन्धो मृत्युमातंग(यस्मात् ) उच्चार्यमाण एवाव्यक्त केसरी। तस्य मुक्तिस्तनोकायात् वराहो. ५१७ द्योतयति तस्मादुच्यते वैद्युतम् . बटुको. २० उड्डीयानं तु सहज गुरुणा कथितं.. यो.शि.१।१०७ (यस्मात् ) उच्चार्यभाण एव..प्रणाम उड्या गपीठंजगदाकर्षगसिद्धिदभवति सौभाग्य. २५ यति.. तस्मादुच्यते प्रणवः बटुकी. २० उडयाणं (उड्डियाणं) कुरुते यस्मात् ध्या. बिं. ७५ (यस्मात) उच्चार्यमाणएव प्राणानूर्ध्व उड्यानाख्यं महापीठमुपरिष्ट्रात मुकामयति..ओङ्कारः बटुको. २० प्रतिष्ठितम् [यो.शि. १६१७५+ ५॥१२ ( यस्मात् ) उच्चार्यमाण एव सर्वां .. उड्यानाख्योहि बन्धोऽयंयोगिभिः.. यो.त.१२० लोकान्व्याप्नोति...सर्वव्यापी बटुको. २० उत तमादेशमप्रायः छां.उ. ६.श२ ( यस्मात् ) उच्चार्यमाण एव सूक्ष्मः.. उतत्वः पश्यन्नददर्शवाचमुतत्वः तस्मादुच्यते सूक्ष्मम् बटुको. २० गृण्वन्.. [ ऋ. १०७१।४ । सर. २२ उच्चावचमीयमानः वृ.उ. ४।३।१३ उतत्वा विश्वाभूतानि तस्मै.. ते नमः नीलरु. २।२ उच्चैरुजारणं यथोक्तफलं (अपकर्म ) शाण्डि. ११२१ उन वा षड्या मनसोत क्लासाः उचैनपश्च सर्वेषां यथोक्तफलद... जा. द. २।१६ [ते. आ. ३।११।५+ चित्यु. ११५ उच्चपादुपांशुश्च सहस्रगुण उच्यते जा. द. २११५ उत ह्येवंचित्परो भवति बृह. ६।४।१२ उच्चैश्यवसमश्वानाम् . भ.गी. १०।२७ उतामृतत्वस्येशानीयदन्नेनातिरोहति उच्चैः पदाय परया प्रज्ञया वासना [ऋक.अ.८।१७=मं.१०१९०२ वा. स. ३१२ गणात्.. चेतोवृत्ति पृथकुरु महो. ५।१७५ चित्त्यु.१२।१+वालो.६२ पु. सु. १२२ (तत्र) उच्छास्त्रमनर्थाय परमार्थाय उताविद्वान, लोकं प्रेत्य तैत्ति. २१६ शाखितम् भवसं. ११४७ उतवमहाब्राह्मणउतेवोच्चावचंनिगच्छति बृह.२।१।१८. उच्छास्त्रं शास्त्रितं चेति द्विविध उतेव स्त्रीभिः सह मोदमानः बृह. ४।३।१३ पौरुषं स्मृतम् भवसं. ११४७ उतेवोच्चावचं निगच्छति बृह. २।११८ उच्छासाविष्टम्भनेनोर्ध्वमुत्क्रान्तः मैत्रा. २।२ उतैनं गोपा अदृशन्नदृशन्नुदहार्यः सूर्यता. ११४ उच्छासिते तमो भवति अ.शिरः.३।११ [वा.सं. १६१७+तै.सं.४।५।१।३ उच्छिन्नसर्वसङ्कल्पोनिश्शेषाशेषचेष्टितः उतैनंविश्वाभूतानिसट्रोमृडयातिनः सूर्यता. १६४ [वराहो. २१८+ अमन. २।२२ [ते.सं.४।५।११३ उच्छिष्टमपि चामेध्यं भ.गी. १७१० उतो जरन्तं न जहात्येकम् चित्र. १४११ उच्छिष्टं वै मे पीतं स्यादिति होवाच छां.उ.१२१०१३ [तै. आ.३।१४६१ उच्छिष्टं शिवनिर्माल्यंवम मताटम् इतिहा. ५६ उतोड़ने कमहर्जहार ति.आ.३।१४।२ चिता. १४२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy