SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ उत्कर्ष उपनिषद्वाक्यमहाकोशः उत्पत्ति - - उत्कर्षति हवै ज्ञानसन्तति समानश्च उत्तरायां ज्ञानस्थानं ( शिवस्थानं) भस्मजा.२१९ भवति [माण्डू. १०+ नृसिंहो. २।५। उत्तरार्धन सिंहमाकृष्य नृसिंहो.७१ उत्कर्षादुभयत्वात्स्थूलत्वात्सूक्ष्म त्वा उत्तरासङ्गमेव च कठश्रु. ४ त्साक्षित्वामोत्कर्षति ज्ञानसन्ततिं नृसिंहो. २१५ उत्तरा हनुरुत्तररूपम् तैत्ति. १६३०७ उत्कर्षादुभयत्वाद्वा माण्डू. १० (अथ) उत्तरेण तपसा ब्रह्मचर्येण... (?) उत्कर्षो दृश्यते स्फुटम् आगम. १२० आदित्यमभिजयन्ते प्रश्नो.४१० उत्कृष्टतम एतदेव नृसिंहो.५।६ उत्तरेण येन देवा यान्ति अ. शिर:.५ उत्कृष्टतमं महामायं महाविभूति नृसिंहो. ५१७ उत्तरे तु सुषुम्णाया इडाख्या उत्कृष्टतमार्थ आत्मन्येव नृसिंहे देवे निवसत्यसौ वराहो.५।२६ ब्रह्मणि वर्तते नृसिंहो.५ उत्तरी विकारोऽस्यात्मयज्ञस्य मैत्रा. ६।१० उत्कृष्टलादुत्पादकत्वादुत्प्रवेष्ट्रत्वा उत्तानबिल्वपत्रं च यः कुर्यान्मम दुत्थापयितृत्वात्..नृसिंहमन्विष्य नृसिंहो. ७१ मस्तके । मम सायुज्यमाप्नोति... रबिल्वो. ११ उत्क्रामन्तं स्थितं वाऽपि - भ.गी. १५१० उत्तानबिल्वपत्रेण पूजयेत्सर्वसिद्धये २बिल्वो. १४ उत्क्रमणेन सापोद्यं श्रविष्टान्तं उत्तानभागपणेन..न्युजमर्पयेत् २बिल्वो. २८ सौम्यम्। तत्रैमात्मनो.. मैत्रा- ६।१४ उठानस्त्वाङ्गिरसः प्रतिगृहातु चित्यु.१०।२,५ उत्क्षिप्य वायुमाकाशं...रेचकस्येति उत्तानायाजीरसायानः चित्त्यु. १०४ लक्षणम् अ. ना. १२ उत्तिष्ठत जाग्रत प्राप्यवरान निबोधत कठो. ३।१४ उत्तम: पुरुषस्त्वन्यः भ.गी. १५।१७ . उत्तिष्ठत मा स्वत,अग्निमिच्छध्वं.. अरुणो.१ उत्तमः समानानां भवति सहवे. १८ उत्तिष्ठन् परिचरिता भवति छांदो.७१८१ उत्तमा तत्त्वचिव मध्यम उत्तिष्ठ पुरुष हरितपिंगल लोहिताक्ष शास्त्रचिन्तनम् मैत्रे. २।२१ ' देहि देहि ददापयिता मे शुध्यतां महाना.१४।११ उत्तमाधमभावश्चेत्तेषां स्यादस्ति तेन इत्तिष्ठातो विश्वावसोऽन्यामिच्छां किम् । स्वप्नस्थराज्यभिभाभ्यांप्रयुद्धः.. वराहो. २।५८ प्रफर्या सजायां पत्या सह बृह. ६।४।१९ उत्तमे ( प्राणायामे) त्रिगुणा: उत्तिष्ठातो...प्रपा सजायां(मा.पा.) बृ.उ.६.४।१९ प्रोक्ताः (मात्रा: ३६) यो. चू. १०४ उत्तिष्टोत्तिष्ठ वरं वृणीष्वेति राजान. उत्तमे शिखरे जाते भूम्यांपर्वतमूर्धनि महाना .११।८ मत्रवीत् (शाकायन्यः) मैत्रे. ११ उत्तमौजाश्च वीर्यवान् - भ. गी. ११२ उत्थानं चोत्तमं विदुः (प्राणायामकर्तुः) जा. द. ६।१४ उत्तमे (प्राणायामे ) स्थानमाप्नोति यो. चू. १०५ उत्थानं वपुषो यस्य स उत्तमः (?)उत्तरत उदेता दक्षिणतोऽस्त. (प्राणायामः) त्रि.ना. ११२ मेतामरुनामेव.. [छा.उ. ३१९१४+ ३११०१४ उत्थाप्य गां प्रयत्नेन मूत्रमाहरेत् बृ.जा. ३१६ (१) उत्तरत उद्यन्ति मैना. ७१४ उत्थितानुत्थितानेतानिद्रियारीन् पुनः (?) उत्तरतोऽस्तमेता [छां.उ.३।७४ +३८४ पुनः । हन्याद्विवेकदण्डेन.. महो. ६२१ उत्तरं त्वमूर्तिमदमनस्कभित्युन्यते अद्वयता. ७ उत्पत्तिप्रणवो दीर्घप्लतविराट् तुरीया. १ उत्तरं व्यानस्य रूपं चैतेषां प्रसूतिरेव.. मैत्रा. २१७ उत्पत्तिमायतिस्था विभुत्वंचैवपंचधा । उत्तरा चतुर्थी कुभिर्भवति गायत्रीर. ३ । अध्यात्मं चैव प्राणस्य उत्तरामुखो भूत्वा भुवरिति व्याहति विज्ञायामृतमश्नुते प्रश्नो.३।१२ र्जागतं छन्दः सामवेदः.. चतुर्वे. १ उत्पत्तिस्थितिसंहारस्फूर्तिज्ञानविव. उत्तराभिमुखो भूत्वा स्वरिति जितम् । एतद्रूपं समायातः स कथं व्याहृतिर्जागतं छन्दः.. महो. १।४ । मोहसागरे । लिमजति... यो.शि.०२१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy