SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ईश्वर ईश्वरस्य दर्शनयोग्यं भवति ईश्वरस्य महामाया तदाज्ञावशवर्तिनी ईश्वरः परमो देवो मकरः ईश्वरः सर्वभूतानाम् [+भ.गी. १८।६१+ ईश्वराधिष्ठितं कर्म फलतीह शुभाशुभम् ईश्वभूतानां तामिहोपह्वये... [ ऋ. खि. ५/८७/१०+ उपनिषद्वाक्य महाकोशः उकारे लीयते हरिः, मकारे.. रुद्रः उकारे विष्णुरास्थितः । मकारे.. रुद्रः उकारः कण्ठतः स्त्रो मकारो हृदि उकारी द्वितीयकूटाक्षरो भवति उकारो द्वितीयाक्षरो भवति [ रामो. ता. १२+ (?) उकारो द्वितीया मात्रा ६३ राघोप. २/१ Jain Education International त्रि.म.ना.४/८ ब्रह्मवि. ६ महाना. १०१८ नृ.पू.११६ शिवो. ७/११३ श्रीसू. ९ महाना. ५/७ वराहो. ४।१ उकारतुरीयांशा चतुर्थी भूमिका उकारमूर्ति: श्वेताङ्गी तार्क्ष्यवाहिनी.. सावित्री भवति चकारवाच्यउपेन्द्रस्वरूपोहरिनायकः तारसा. ३८ शाडि. ११६११ १ प्रणवो. ७ उकारश्चन्द्रसङ्काशः [प्र. वि. ७+ ( १ ) उकारचापि तैजसं उकारस्तूत्तरःस्मृतः (कारस्य पक्षः) उकारस्तैजसः स्मृतः । प्राज्ञो मकारः उकारः शतावयत्रान्वितः उकारः सहस्रावयवान्वितः उकारः साचिकः शुक्लो विष्णुः... [ध्या. चिं. १३+ यो. चू. ७५ उकाराक्षरसम्भूत उपेन्द्रोहरिनायकः तारसा. २२ उकाराश्चरसम्भूतः शत्रुन्नस्तैजसात्मकः रामो ११३ उकारःसरसम्भूता तेजसः कामराजका श्रीवि ता. १।३ उकारे जाग्रतैजसो मकारे जाग्रत्.. प हूं.प. १० उकारेणा विचिकित्सल परीरोऽनिन्द्रियो निरिन्द्रियो प्राणो... उकारेतु लयं प्राप्ते द्वितीये परमांशके । द्यौः सूर्यः ... नृसिंहो. ७१४१६ घ्या. बिं. ११ यो. चू. ७७ ब. वि. ७१ यो. चू. ७४ श्रीवि. ता. ११२ आगम. २३ नादबिं. १ अभ्युप. ४७ तुरीयो. १ ना. प. ८/२ तारसा. २/१ मांडू.१० उच्चगी ईश्वरो जीवकलया प्रविष्टो भगवानिति ईश्वरो ह तथैव स्यात् ase भोगी. ईश्वरौ जनयित औवार्षभेणवा ईश्वरौ जनयितत्रै] [बृह. ६।४।१४, १५,१६ १७ भ.गी. १६।१२ कामभोगा ईहानीहा मयैरन्तर्याचिदावलितामलः १ सं. सो. २/२९ ई हितानी हितैर्मुक्तो हेयोपादेयवर्जितः १सं. सो. २/५१ हितानी हितैर्मुक्तोनशोचतिनकांक्षति महो. ६/६४ उ उकारो वामदेवः, अघोरो मकार:.. ना.पू. ता. १ ३ (?) उक्तमवरं येषु कर्म मुण्ड. ११२१७ मं. बा. ११५ उक्त विकल्पं सर्वमात्मैव' उक्तानुशासनाऽसि मैत्रेयि उक्त्वा तूष्णीं बभूव ह उक्थमिति वै प्रजा वदन्ति उक्थस्य सायुज्यं सलोकतां जयति य एवं वेद उक्थं प्राणो वा उक्थम् उक्थं ब्रह्मेति ह स्माह शुष्कभृङ्गारतदृगित्युपासीत उग्रत्वाद्वीरत्वान्महत्वाद्विष्णुत्वा ९७ याज्ञव.७ बृ. उ. ११४/८ भ.गी. १६।१४ बृह. ६|४|१८ For Private & Personal Use Only वृ. उ. ४/५/१५ भ.गी. २१९ १ ऐत. १/२/१ बृह. ५/१३/१ बृद्द. ५/१३।१ कौ. उ. २/६ ज्ज्वलनत्वात्.. एतद्वा उग्रमनुयं वीरमवीरं.. नृसिंहभनृसिंह भीषणमभीषणं.. बुबुधिरे उयमित्याह उग्रः ग्लुत्रा एषगरूपत्वात् उयं च बलिश्च पुरस्ताज्ज्योतिः उ पश्ये राष्ट्रभृत्किल्बिषाणि उयं प्रथमस्याद्यं ज्वलद्दितीयस्याद्यं नृसिंहं तृतीयस्याचं मृत्युं चतुर्थस्यायं साम जानीयात् उम्र वीरं महाविष्णुं [त्रि. म. ना. ७/१०; [ वज्र २+ उम्र: खलु वा एक मृगरूपत्वान् उग्रोभवश्चरुद्रश्च सलुरःसासुरस्तथा उग्रो न्वहं तत्रसावस्युरद्धा उच्चगीथा चेति स उद्गीथः नृसिंहो. ७१५ नृसिंहो. ६।१ अव्यक्तो. ३ अ. शिरः. १ सहवे. ५ नृ. पू. १४ वनदु. ८८ अव्यक्तो. ३ मंत्रिको १२ वा. मं. ९ बृ. उ. १।३।२३ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy