SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ उपनिषद्वाक्यमहाकोशः श्वर इहेदं सी दृष्ट्वा स प्रपञ्चहीनोऽथ.. नृसिंहो.३।३ इह कस्थं जगत् कृत्स्नम् भ.गी.११७ इहैव तद्वायच्या..सोऽस्याएतत्प्रथम पदमाप्नुयात् गायत्र्यु.४ इहैव तैर्जितः सर्गः भ.गी.५/१९ इहव निहितं गुहायां (ब्रह्मरूपं) मुंड.३३१७ । इहैव सन्तोऽथ विग्रस्तद्वयं न चेदवेदीमहती विनष्टिः बृह.४।४।१४ इहैक मा प्रातरूपसमीयात छां.उ.१।१२।३ इहा सर्व प्रविलीयन्ति कामाः मुंड.३।२।२ । इहैवान्तश्शरीरे सोम्य स पुरुषो यस्मिन्नेताः... प्रो.६२ ईकाररूपिणि सोमामृतावयव ईशानं भूतभव्यस्य (मा.पा.) कठो. ४।१२ दिव्यालङ्कार..ऽलंकृता सीतो. २ ईशानं वरदं देवमीडयम् श्वेता.४।११ ईक्षणादिप्रवेशान्ता सृष्टिरीशेन ___ईशानः प्रभुरव्ययः आगम.१० कल्पिता..संसारो कल्पितः.. वराहो. २।५४ ईशानः सर्वविद्यानामीश्वरः ईक्षते योगयुक्तात्मा भ. गी. ५।२९ सर्वभूतानां.. [महाना.१०.८+ तै.आ.१०।४७।१ ईदृशी भूतमायेयं यास्वनाशेनहर्षदा महो. ५।१११ ' ईशानादाकाशं, तस्माच्छान्त्यतीता दृ.जा.११६ ईप्सितानीप्सिते न स्तो यस्यान्तर्वति ईशानेतिशिरोदेशं(भस्मलेपनं बृ.जा. ३१३१+४।१ दृष्टिषु..स जीवन्मुक्त उच्यते महो. २०४६ ईशानो ज्योतिरव्ययः श्वेता.३११२ ईयुष्टे ये पूर्वतरामपश्यन्व्युच्छन्ति चित्त्यु. १८३१ ईशानो भूतभव्यस्य न ततो ईश-केन-ऋठ-प्रश्न-मुण्ड-माण्डूक्य विजुगुप्सते कठो.४।१२ __ तित्तिरिः (उपनिषन्नामानि) · मुक्तिको.१।३० ईशानो भूतभव्यस्य स वाद्य ईशं तं ज्ञात्वा अमृता भवन्ति श्रेता. ३७ स उ श्वः कठो.४।१३ ईशः पञ्चीकृतभूतानामपञ्चीकरणं ईशानोभूतभव्यस्यसर्वेषां देवयोगिनां पं.ब्र.१ ___ कर्तु सोऽकामयत पैङ्गलो. ३।३ । ईशा वा सर्वमिदं प्रयुक्तम् अ.शि.२ ईशः पञ्चीकृतमहाभूतलेशानादाय ईशावास्यबृहदारण्यजाबालहंसपरमहं. व्यष्टिसमष्टयात्मकस्थूलशरी ससुबालमन्त्रिकानिरालम्बत्रिशिखी. राणि यथाक्रममकरोत् पैङ्गलो. २११ ब्राह्मणमण्डलबाह्मणाद्वयतारकपैङ्गलईशः सर्वस्य जगतः प्रभुः प्रीणाति.. महाना.१६।५ भिक्षु--तुरीयातीताध्यात्म--तारसारईशाज्ञया मायोपाधिरव्यक्तसमन्वितो याज्ञरल्क्य-शाट्यायनी-मुक्तिकानां ...प्राज्ञत्वमगमत् पैङ्गलो. २।६ शुक्लयजुर्वेदगतानामकोनविंशतिईशाज्ञया विराजो व्यष्टिदेहं प्रविश्य सङ्खयाकानामुपनिषदां ...तेजसत्वमगमत् पैङ्गलो.२।६ पूर्णमद इति शान्तिः मुक्तिको.११५४ ईशाज्ञया सूत्रात्मा व्यष्टिसूक्ष्मशरीरं... ईशावास्यमिदं सर्व यत्किश्च.. ईशा.१ तेजसत्वमगमत् पैङ्गलो. २१६ ईशो यस्माद्विततं वितत्य.. भूयः ईशाधिष्ठितावरणशक्तितो... पराय स्वाहा पारमा.११४ महदाख्या विक्षेपशक्तिः... पैङ्गलो. ५।३ ईश्वरकृपया परमपरिपकचित्ता ईशानमस्य जगतः स्वदेशमीशान जानन्ति, नान्ये जानन्ति सि.सा.१११ मिद्रतस्थुषः।..तस्मादुच्यत ईशानः ईश्वरपासस्तुरीयः नृसिंहो.११५ [ऋ.मं.७१३२।२२ वा.सं.२७।३५ अ.शिर:३५ ईश्वरत्वमवाप्नोति सदाभ्यासरतः.. प्र.वि.२५ ईशानं भूतभव्यस्य नततोविजुगुप्सते कठो.४५+ ईश्वरपूजनं नाम प्रसन्नस्वभावेन.. (ईशानो.. गा.पा.) ४.१, विष्णुरुद्रादिपूजनम् शाण्डि. ११२।१ ईशानं परमंविद्यात्प्रेरकंबुद्धिसाक्षिणं पं. न. १४ रश्चतूरूपो मकार एव नृसिंहो.२१६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy