SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ आदित्य 'मादित्यवर्णे तपसः' इति हरिद्रां श्रीफले धारयेत् आदित्यचक्षुर्भू-वाऽक्षिणी प्राविशत् आदित्यसन्निधौ लोकश्चेष्टते स्वयमेव तु तथा मस्सन्निधावेव समस्तंचेष्टते.. आदित्यस्तत्राधिदैवतम् आदित्यस्य सायुज्यं गच्छति आदित्यस्य मध्य इवेत्याक्षिण्यग्नौ चैतद्रतत्... आदित्यस्य रश्मय उभौ लोकौ गच्छन्ति... मादित्यस्यावृतमन्वावर्तयति आदित्यस्यावृतमन्वावर्तन्ते आदित्यंतृतीयं.. अमितृतीयं .. ( मा.पा.) आदित्यं तृतीयं वायुं तृतीयं (१) आदित्यं ब्रह्मेत्युपास्ते दिव्यं भास्करं भानुं रविं सूर्य दिवाकरम् आदित्यं सप्तविध सामोपास्ते मादित्यः प्रतिहारः आदित्या साम आदित्यः प्रस्तावः (?) आदित्यः सर्वेषां भूतानां मधु आदित्याचन्द्रमसम् आदित्याज्जायते वृष्टिर्वृष्टेरनं ततः प्रजाः मादित्याज्योतिर्जायते आदित्या दक्षिणाभिः आदित्यादापो जायन्ते आदित्याद्देवा जायन्ते आदित्याद्भूमिर्जायते मादित्याद्वायुर्जायते अदित्याद्वेदा जायन्ते आदित्याद्वैद्युतम् (मादित्य एति ) आदित्याद्वयोम दिशो जायंते आदित्यानामहं विष्णुः आदित्यानामेव तावदाधिपत्यं स्वाराज्यं पर्येता आदित्यानामेको भूत्वा आदित्यानां च विश्वेषां च देवानां तृतीयसवनम् Jain Education International उपनिषद्वाक्यमहाकोशः नारदो . १ २ऐत. २।४ वराहो. ३|१४ सुबालो. ५/१ महाना. १८/१ मैत्रा. ६/३५ छां.उ.८१६१२ को. ७.२१८ कौ.उ.२/९ बृ. उ. १/२/३ बृह. १/२/३ छां.उ. ३।१९।४ वनदु. १२३ छां.उ. २१९१८ छां. उ. २११।१ छान्दो. १।६।३ छां.उ.२/२/२ बृ. उ. २१५१५ छान्दो. ४/१५/५ मैत्रा. ६ । ३७ सूर्यो. ४ चित्त्यु. ८/२ सूर्यो . ४ सूर्यो. ४ सूर्यो. ४ सूर्यो. ४ सूर्यो . ४ बृह. ६/२/१५ सूर्यो . ४ भ.गी. १०।२१ आदित्यो आदित्यानां विश्वेषां देवानां व... आदित्याय विद्महे सहस्रकिरणाय ( मा. पा. ) धीमहि । तन्नः सूर्यः.. [म. ना. ३ | १०+ सूयों. ७ आदित्यानीमानि शुक्लानि यजूंषि आदित्यास्तस्मान्मा मुभ्वतर्तस्यर्ते... आदित्या रुद्रा मरुतो वसवोऽश्विनावृचो यजूंषि सामानि मन्त्रोऽभिराज्याहुतिर्नारायणः | आदित्ये तृप्यति द्यौस्तृप्यति (?) आदित्ये तेजोमयोऽमृतमयः पुरुषः आदित्येन वा सर्वे लोका महीयन्ते आदित्येन सह सावित्री स्तौति, स्तुवति.. प्रातः प्रसुवति आदित्येनैवायं ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपल्येतीत्येवमेवैतत् आदित्ये पुनः पक्कं क्रव्यादि ! (?) आदित्ये पुरुष एतमेवाब्रह्मोपासे यादित्यैरिन्द्रः सगणो मरुद्भिः [ऋ. मं. १० | १५७|३+ आदित्यैरिद्रः सह सीषधातु आदित्यैस्ता मौक्तिकं देवतैस्तैः (लिङ्गं पूजितम् ) आदित्योऽमिव दुर्गिश्च क्रमेण.. आदित्योऽज्योतिः प्रकाशं करोति आदित्यो नव होता आदित्योऽन्तःकरणमनोबुद्धिचित्ताहङ्काराः आदित्यो ब्रह्मेत्यादेशस्तस्योप व्याख्यानम् आदित्यो ब्रह्मेत्येके आदित्यो वा उद्गीथोऽसौ खल्वादित्यो ब्रह्म आदित्यो वा एष एतन्मण्डलं तपति [ महाना. १०।१ + राघोप. २/२ + आदित्यो वै तेज ओजो बलम् आदित्यो वै भर्गश्चन्द्रमा वै भर्गः आदित्यो वै वचनादानागमन विसर्गानन्दाः छान्दो. ३१८१४ छान्दो. ३१८/३ छांदो. २।२४।१ बृह. ६/५/३ सहवे. ३ For Private & Personal Use Only सुवालो. ६।१ छांदो. ५।१९।२ बृह. २/५/५ तैत्ति. ११५/२ सन्थ्यो. २१ बृ.ह. ४।३।२ सुबालो. १२/१ बृ. उ. २१ २ अरुणो. १ अथर्व.२०६३।२ महणो. सि. शि. २३ महाना. ६।१२ १देत. १९७४ चित्यु. ७१४ सूर्यो. ५ छांदो. ३।१९।१ मैत्रा. ६।१६ शौनको. ४ ३ सूर्यो. ५ महाना. १०/२ सावित्र्यु. १० सूर्यो. ६ आदित्यो वै वाक्पाणिपादपायूपस्याः सूर्यो. ५ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy