________________
आत्मैव
उपनिषद्वाक्यमहाकोशः
आदित्य
-
-
मात्मैव ह्यात्मनो बन्धुः
भ.गी. ६५ आदिप्रत्नस्य रेतसः...उदयन्त. मात्मैवाधस्तादात्मोपरिष्टात छांदो.७१२५२ मसस्परि [छांदो.१।१७+ वा.सं.२०१२१ मात्मैवात्यकर्मात्मनाहिकर्मकरोति वृ.उ.१४११७ कि.मं.१।१०।१०+ते.सं.४।१७+ अ.व.७५३१७ आत्मैवास्य ज्योतिर्भवति
वृह. ४।३।६ आदित्प्रत्नस्य रेतस इत्येका ३ ऐस.२।४।४ मात्मैवास्य षोडशी कला वृह. १५/१५ आदित्य इति होवाच
छांदो.१११११७ आत्मैवाहमसन्माहं
त.बि. ६६२ मादित्य उत्तररूपम, आपः सन्धिः ते.उ.१।३।२ आस्मैवाहं परं सत्यं
( अथ) आदित्य उदयन्यत्प्राची आत्मैवेदमन आसीत् ( एक एव. बृह. १।४।१,१७ दिशं प्रविशति
प्रो . ११६ मात्मवेदं सर्व..स वा एष एवं पश्यन छां.3.1२५।२ मादित्य उद्रीथः, नक्षत्राणि प्रतीहार: छांदो.२।२०११ आत्मैवेह महरय आत्मा परिचर्यः ।
आदित्य ऊकारो निबह एकार: छांदो.१११३१२ मात्मोत्सरतः, आत्मैवेदं सर्वम्
आदित्य एव सविता, द्यौः सावित्री सावित्र्यु. ६ आत्मोपरिष्टादात्मा पश्चात्
छा.उ.७२५/२
___(?)आदित्य एवोत् , वायुर्गी: छां. उ. ११३१७ आत्मौपम्येन सर्वत्र
भ.गी.६:३२ आदित्यमयाज्जयो भवति
छांदो.२।९०६ आथर्वणस्य शाखाः स्युः.. मुक्ति.१११३ : आदित्यज्योति: सम्राडिति होवाच बृह. ४.३२ आथर्वणायाश्विनौ दधीचेश्व्यं
आदित्यदेवत इति स आदित्यः शिरः प्रत्यैरयतम्
बृह. २।५।१७
आदित्यमण्डलं दिव्य रश्मिज्वालाभादरेण यथा स्तौति धनवन्तं
समाकुलम । तस्य मध्यगतो धनेच्छया । तथा चेद्विश्व
वह्निः प्रज्वालेत्...
यो शि. ५ फर्तारं को न मुच्येत बन्धनात् वराहो.३।१३
आदित्यमभिजयंते
प्रो. १० (अथापि) आदर्श वोदके वा जिह्य
आदित्यमथ वैश्वदेव लो३कद्वार... छां.२।२४।१३ शिरसं...ऽऽत्मानं पश्येत् ३ऐस.२१४५
(?) आदित्यमुदीक्षमाण ऊर्ध्वः (१)आदर्श पुरुष एतमेवाहंब्रह्मोपासे ब.उ.२१११९
बाहुस्तियन्
मैत्रा.१२ मादातव्यमेवाप्येति य आदातव्य
आदित्यमेव भगवो राजनितिहोवाच छांदो.५१५३११ __ मेवास्तमेति [सुबालो.९/७+ बृह.२।१.९ आदित्यसेवाप्येति य आदित्यआदानादादित्या मंत्रा.६७ मवास्तमेति
सुबालो. ९।२ मादायात्मानं परिपतन्ति छां. उ. २।२।४ आदित्यलोकेषु गार्गीति आदावनिमण्डलं,नदुपरि सूर्यमंडलं म.सा. २२ (ओताश्च प्रोताश्च )
बृह.३६१ मादावन्तेचमध्ये च जनो यस्मिन्न
आदित्यवद्धास्यविलक्षणोऽहम् कुण्डिको.१६ विद्यते । येनेदं सततं व्याप्तं
(?)आदित्यवर्णमूर्जस्वन्तं ब्रह्म मैत्रा. ६२४ स देशो विजनः स्मृतः ते. बिं. ११२३ आदित्यवर्णज्योतिस्तमस उपरिविभाति त्रि.म.ना. ४।३ आदावन्तेचमध्ये चभासतेनान्यहतुना पं.व. १८ आदित्यवर्ण तमसः परस्तात भ.गी.८०९+ आदावन्ते च यकास्ति वर्तमाने
श्रे.उ.३।८+चिच्यु.१३।१+ त्रि.म.ना.४३ ऽपि तत्तथा [वैतथ्यो.६+ अ. शां. ३१ आदित्यवर्ण तमसस्तु पारे महावा.३+ मादावन्ते च सशान्तस्वरूपं..या अ. पृ. २।३९
[पारमा.७५+ चिन्त्यु. १२२७ आदावेव पप्पलादेन सहोक्तमिति बृ. जा. ११४
आदित्यवणे इमे मणिकुण्डले इतिहा.८५ आदिकलापुटितां श्रीकलां
आदित्यवर्णेतपसोऽधिजातोवनस्पति__ श्रीकलापुटितां...
पोढोप.३ स्तव वृक्षोऽथ बिल्कः, तस्य आदिक्षान्तमूर्तिःस्रावधानभाया अ. मा. २
फलानि... [.खि. ५।८७१० श्री.सू.६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org