SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ आदित्यो उपनिषद्वाश्यमहाकोशः आधारआदित्यो यै श्रोत्रत्वक्चक्षुरसनधाणाः सूर्यो.५ आदो बुद्धास्तथा मुकाः प. शां. ९८ आदित्यो वै शब्दस्पर्शरूपरसगन्धाः सूयों.६ आदी रोगा:प्रणश्यन्तिपश्चाउजाइथं मादित्यो व्यामः समालो शरीरजम् । ततः समरमोभूखा.. यो.शि.१०४६ दानोऽपान:प्राण सूर्यो.५ __ आदो विनायकं सम्मूज्य स्वेष्ट. मादित्यो सावित्री, आदित्यनसह.. सन्ध्यो.२१ देवतां नत्वा शाण्डि.१४ार आदित्यो हवै प्राणो रविरेव चन्द्रमा: प्रो.११५ पादौवेदादिमुच्चार्य (मंत्रोद्धारः) द.मू. ५ आदित्यो हवै बाझः प्राण उदयति प्रश्नो.३१८ आदौ शमदमप्रायैर्गुणः शिष्य आदिदेवम विभुम् भ.गी.१०११ विशोधयेत् । पश्चात्सर्वमिदं आदिबुद्धाः प्रकृत्यैव स धर्माः... अ.शां.९२ ब्रह्म शुद्धर वमिति बांधयेत् महो. ४४ आदिब्रमस्वमपित् निर्वाणो.३ आद्यत्रयं ब्रह्मरूपं (अस्तिभातिआदिमध्यान्तवजितः (आत्मा) ते.वि.४७६ प्रियात्मक) सरस्व. ४८ आदिमध्यान्सशून्यं कैवल्य..शान्तं त्रि.म.ना.७७ प्राधन्तवन्तः कौन्तेय भ.गी. ५२२ आदिमध्यान्तशन्यं ब्रह्म त्रि.म.ना.१०३ आधन्तशून्याः कवयः पुराणा: वनदु. २३ भादिमध्यान्तहीनोस्मिदाकाशसरशः ते.चिं.३।१० आद्यन्ताभाववानहम ते.वि. ३.२९ दिमायान्तहीनोऽहमाझाशमश:..प्र.वि.९१ आयं वाग्भवं द्वितीय कामराज... आदिमध्यावसाने दुःखप्तमिदंशतः अध्युप.५० क्रमेण स्मरेत कामराज.१ जादिन्त चिन्मानं गुरुशिष्यादि आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतं विष्णुह. १२७ चिन्मयं...अदृश्य ते.बि.२॥३१ आद्यानि चत्वारि पदानि परमन. आदिरिति न्याहार प्रतिहार इति विकासीनि त्रि. ता. २४ चतुर झर, खत तत्समम छान्दो.२।१०॥र आधा माया भवेच्छा पत्र आदिने विद्यते यस्व सस्य शादि विश्वं करे स्थितम् गोपालो.२१३१ विचरते उ.शा.२३ आद्या विद्यागदावेद्यासर्वदामेकरेस्थिता गोपाळो. ३२ आदिशक्तिमा चैषा... अमन.२१११ आद्या व्यक्ताद्वादशमूर्तयःसर्वेषुलोकेषु जादिशक्त्या भूर्मुलस्तीगि स्वर्गभू. __ सर्वेषु देवेषु..तिष्ठन्तीति गोपालो. शर पातालानि... त्रि.ना.११ आयो रा तत्पदार्थः स्यान्मकारतपादिशामा तत्पन्नाः प्रकृत्यैक... भ.शा.९३ स्त्वम्पदार्थवान् रामर. ५।१३ शादिश्च भवति य एवं वेद माण्डू.९+ आर्द्रा पुष्करिणी पुष्टी पिङ्गपग्र... श्री.१४ सादिः स संयोगनिवितहेतु: श्वेता.६.५ आ यः करिणीयष्टी सुवर्णा हेम... श्रीसू.१३ मादिसामान्यपरकटन बागमो.१११९ आधयो व्याधयोऽधियाम् अध्युप.२६ गरेन आरस, अमर्वाङ्गिरसःपुण्ठम् तैत्ति. २३ आधानकरणी च द्विरस्थानं सन्भ्यक्षरं २प्रणवो.१६ आधारबक्रमहसा विद्युत्पुजनादेहराध्याइयन्तमनिस्थान समप्रभा । तदा मुक्तिने सन्देहः यो.शि.६१२६ मुदायलम् त्रि.मा.२।१३८ आधारनवकमुद्राः शक्तयः भावनो.२ भादौनधिजीमूलभरी निर्झरसम्भवः । आधारमानन्दमखण्डबोधंयस्मिल्लयं मध्ये मादा (तियोगे ___ याति पुरत्रयं च कव.१४ आधाररहितोऽस्म्यहम् मैत्र.२९ शादी arti आधारवातरोधेन विश्वं तत्रैव जयते यो. शि. २९ (HEETक्षात्कारनिह) सं. मा. श३ आधारवातरोवेन शरीरं कम्पते गदा, भादो एलपोतकरी सन्ति सागर, ..योगी नृत्यति सर्वदा यो.शि.६२८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy