SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ समालहण ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ समाहियच समालहण-समालमनम् । दश. १०८ । प्रशान्तता । सम० १७ । समाधिः-समता सामान्यतो समालहेति-समालभते । आव० १२३ । रागाद्यभावः । ठाणा० ४७४ । समाधिः प्रशमवाहिता समावडियं-समापतितं-जातम् । आव० ८२५ । शानादिर्वा । ठाणा० १८१ । समाधिः चित्तस्वास्थ्यसमावडिया-समापतिता । उत्त० ८७ । शुभचिकाग्रता । उत्त, २६६ । समाधिः समाधान समावत्ती-समापत्ति:-भवितव्यता । दश. ३५ । समा. समाधिः-परमार्थत आत्मनो हितं सुखं स्वास्थ्यम् । दश. पत्तिः-भवितव्यता । उत्त० ८६ । समा पत्ती । आव० २५६ । समाधि:-चेतसः स्वास्थ्यम् । उत्त० ६६ । २२४ । भवितव्यता । उत्त० ३५६ । कायको । नि० चू०प्र० १६४ अ। समाधानं समाधिः । समावत्तीए । नि० चू० (१) ६ आ । बाव. ५०७ । समाधिः-अनाकूलत्वम् । दश० २७. समावन्न-समापन्नः-युक्तः । उत्त० २५१ । समापन्न:- समाहिअ-समाहितं-समापितम् । विशे० १३३८ । शङ्का गृहीतः । आचा० ३३२ ।। -समाहितमन:-विस्रोतसिकारहितः । आचा. समावन्नग-समापन्नकः-आधितः । ठाणा० ३९ । ३०७ । सम्यगाहितं-ध्यवस्थापितम् । बाचा० २९२ । समास-समास:-लेखनकल्पः । ७० प्र. २६८ मा समाहिओ-उपधानादिषु सदभिप्रायः । व्य. प्र. २३६ । 'समासः-संकोचनम् । विशे० ६४४ । समासः-सक्षेपः । समाहिगय-समाधिगतः । उत्त. ८६ । दश. १५ । शोमनमसनं समासः । आव० ३६४ । समाहिजोग-समाहियोगो समाधिः-चितस्वास्थ्यं तत्प्रसंखेवो पिंडार्यः । नि० चू० प्र० ६३ था। धानो योगः-शुभमनोवाक्कायव्यापार: समाषियोगः, समासमासओ-समासतः-सामान्येन । बाचा० ५१ । धिर्वा शुभचित्तै काग्रता योग:-प्रथगेव प्रत्युपेक्षादिको समासिज्जंति-समस्यन्ते-प्रक्षिप्यन्ते । नंदी० २२९ । । व्यापारः समाधियोगः । उत्त. २६६ । समाधियोग:समासूः-रागद्वेषरहितस्य समस्य वा पासा । (?)। ध्यानविशेषः । दश० २४६ । समासेड-संविख्य । ६० प्र० २७२ ।। समाहिवाइ-समाधीयते सम्पपाख्यायते । सूत्र० ३२० । समासोदेश-सङ्क्षपोद्देशः । आव० १०६ । समाहिठाण-समाधिस्थानं-उतराध्ययनेषु षोडशममध्य. समाहतः-शृङ्गादायन्तरवस्तुमयेनाङ्गुलीकोशकेन समा- यमम् । उत्त० ६ । उत्तराध्ययने षोडशममध्ययनम् । हतम् । अनु० १३२। सम० ६४। . समाहय-समाहत:-अभिभूतः । प्रभ• ६२ । | समाहितमण-समाहितमना-सम-तुल्यं रागद्वेषानाकरितं समाहरइ-समाहरति-बानयति । आचा० ३५४ । माहितं-उपनीतमात्मनि मनो येन सः । समाहितं वासमाहाण-समाधान-विषयाद्योग्सुक्यनिवृत्तिलक्षणं स्वा. स्पस्वं मनो यस्य सः । समेन वा-उपशमेन अधिक स्थ्यम् । अनु० १४० । समाधानं-स्वास्थ्यम् । आव० मनो यस्य स समाधिकमनः । प्रश्र० १११ । १६३ । समाहिपत्ते । ज्ञाता १६८ । समाहारा-द्वादशमा रात्री । ६० प्र० ४६१ । दक्षिण- समाहिपाण-उदरमलशोधकम् । भक्तः । रुचकवास्तव्या प्रथमा दिक्कुमारी महत्तरिका । जं० प्र० समाहिबहुल-समाधिबहुल:-चित्तस्वास्थ्यप्रचुरः । प्रभ० ३९१ । द्वादशमा रात्री । सूर्य० १४७ । दक्षिणरुचक . १२८ । वास्तव्या दिक्कुमारो । बाव. १२२ । समाहिय-समाहतः-ग्रहीतः। आचा. २८२ । समासमाहि-समाधि-मरणसमाधिम् । आचा० २९. हित:-उपयुक्तः । आचा० ४३० । समाहितः-समाधिसमाधि-इन्द्रियप्रणिधानम् । आचा. २५० । समाधि- प्राप्तः । भग० ९२४ । समाहित:-बद्धः । उत्त० ५०७ । शरीरसमाधानम् । बाचा. ३१३ । समाधानं समाधि:- समाहितः-उपशमितः । भाचा. २८४ । प्रशस्तभावपक्षणः । ठाणा० ६५ । समाधिः-समाधानं समाहियच्च-समाहिताचंः, सम्यगाहिता-व्यवस्थापिता (१०६६) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy