SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ समागम्म ]] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा०५ [ समालभामो समागम्म-समागम्य-यद्यस्योचितं तत्तथैव ज्ञात्वा । उत्त । आरुहितं जहा समाहित भारं देवदत्तो आरहेति समाहित घड गेण्हइ सोभणेण पगारेणेति वा । दश० चू. १४७ । समाचारी-यतिजनेतिकर्तव्यतारुपाम् । उत्त० ५.३। समान-एकम् । आचा० ५६ । समाज-समूहः । उत्त, ३५१ । समाना समाना: जङ्घावलपरिक्षीणतय कस्मिन्नेव क्षेत्रे समाण-समान:-सम्भोगिकः । आवा० ३५५ । दृष्टिवादे- तिष्ठन्तः । आचा० ३३६ । विशतिसूत्रभेदे षष्ठः । सम, १२८ । आनतकल्पेऽष्टादश- समापत्तिः । उत्त० ३७६ । सागरोपमस्थितिकः देवः । सम० ३५ । सह । उत्त. समाय-समवायः चतुर्याङ्गम् । ठाणा० ४४८ । समवाय:४.७ । सन् । ठाणा ११६ । समान:- साधारणः । चतुर्थ अङ्गम् । सम• ११४ । समय: कालविभाग. ठाणा० ४३ । समाधीवान । नि० चू० प्र० १४६ अ । लक्षण: । जं० प्र०६८ । समो रागद्वेषरहित्वाद् आयो. समाण इत्ता-समाप्य-बुद्धधवलोत नेन समाप्ति नित्वा ।आव० । गमनं समाय: । समानां-ज्ञानदर्शणचारित्राणामायो-लामः ७८१ । समाय: । प्रज्ञा० ६३ । साङ्गत्येकीभावेन वा प्रायोसमाणणाति परिसमाप्ति नयतीत्यर्थः । नि० चू० २१० यमन प्रवर्तनं समायः समो-रागद्वेषविरहितः स चेह आ। प्रस्तावाञ्चित्तपरिणामस्तस्मिनायो-गमनम् । उत्त० ५६७। समाणत-समाज्ञप्तम् । माव. ४०८ । समाज:-पथिकसमूहः । उत्त० ६.५ । समानो-समस्यसमाणघमिय-प्रवचनं प्रतिपन्नः । निचू. प्र०७३ आ। रागादिरहितस्यायो-गणानां लामः, ज्ञानादीनामाय: समाणा-सन्निहिता । बृ० द्वि०२५१ आ। समायः । ठाणा० ३२३ । समाय:-कलविमागः । ठाणा० समाणितो-समानीत: समाप्ति नीतः । व्य० दि० ११३ या। समारिसु-विपाकानुभावः । भग० ९३९ । समाणियं-समापितः । बृ० तृ० १३९ आ । समापितम्। समायार-समाचारः अनुष्ठानम् । आचा• ६४ । समा. उत्त, १६० । परिसमाप्तिः । आव २७१। चार:-शिष्टजन समाचरितः क्रियाकलापः । विशे. ८४१ । समारणेइ-समापयति निष्ठां नयति । आव० ५२७ । समा. समारंभ-समारम्भः-उपार्जनोपायः । आचा, १३० । नयति-करोति । ओघ० २२७ । समारम्भः परिताप: । भग० ३३५ । समारम्भः-सक. समारणे-संपूर्य । नि. चू. प्र. ३५१ आ। षाया परितापना । तत्वा० ६-९ । ' समारणेता प्रतिपत्तिविशेषेण सन्मानयित्वा ।ठाणा० ११० समारंभइ-समारम्भाते-परितापयति । भग० १८४ । समारणेरि समानां । व्य० प्र० २२४ आ । समारंभकरण-समारम्भकरणं-पृथिव्यादि उपम ईनं तस्य समादाण-समादानं-कर्मोगदान हेतु: । जीवा० १२१ ।। • कृतिः-करणं स एव वा करणमित्यारम्मकरणमेव, समादोया-समार:-समप्रारम्मा: । सूर्य. २०८ ।। तेषामेव सन्तापकरणम् । ठाणा १०० । समादेशकर्म । बृ० प्र० ८३ अ । समारंभति-समारभते - उपद्रवयत: । भग० ३२७ । समादेशिक-श्रमणानुदिश्यादेश निग्रंथानधिकृश्य समादेशम्। समारंभाविजा-समारभेत-प्रवत्र्तयेत् । दश. १४३ । वृ० प्र० ८३ अ। समारण-प्रकर्षणम् । ओघ १४४ । समाधिः-मात्रकम् । आव २६८ । आचा०४०६ । समारभत-समारभत:-प्रवर्ततः । उत्त० २४४ । समाधिप्रतिमा-प्रतिमाबिविशः। सम.६६ । समारभिजा -समारभेया:-व्यपरोपयेः । आचा० १६४। . समाधी-समाधानं समाधिः-समता सामान्यतो रागाद्य. समालद्ध-समालम्य-परिधाय । उत्त० २०८ । भावः । ठाणा० ४७३ । समालब्भ-गृहोस्वा । बृ० द्वि० २५५ अ । समाधीतं-सम्म आहितं जस्स सो चितसमाहि-समाधोतं | समालभामो-समालभामः । आव० ६५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy