________________
समाहियाण 1
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ५
[ समितिमा
अ-शरीरं येन स समाहिताः नियमित्तकायव्यापार वेति । आचा०३१० समित:-सम्यगित:-संयत इत्यर्थः। इत्यर्थः । अर्चा-लेक्ष्या सम्यगाहिता-जनिता लेश्या येन आचा० ३२६ । सम्यग्वा इतो मोक्षमार्गे समितः । स समाहितार्चः अतिविशद्धाध्यवसाय इत्यर्थः । आचा. आचा० १६१ । समितो-दत्तावधान: पुरतः युगमात्र.. २८४ ।
भूभागन्यस्तष्टिनामी। आचा०४२८। समितः-उपयुक्तः । समाहियाण-सम्यगाहिताः तपःसयम उद्युक्ताः समाहिता:- जं० प्र १८ । समितिः-सम्यकप्रवृत्तिः । भग० १२२ । अनन्यमनस्काः । आचा० २३३ ।
समिओ-समितयः-प्रवीचाररूपाः पञ्च । आव. ५७२ । समाहिवारय णाम मणादोणं परिसंमणादि समाहाण- समितः पार्यसमितः । आव० ४१२ । मुप्पजति । नि० चू० प्र० १६अ।
समिक्ख-समीक्षते पर्यालोचयति अङ्गीकुरुते वा। समैक्षिष्ट समाहो-समाधिः-गुर्वादीनां कार्य करणेन स्वस्थतापादनम् । समीक्षितवान् । उत्त० ३०५ । समीक्य-आलोच्य ।
आव० ११६ । समधि:-सूत्रकृताङ्गाद्यश्रतस्कन्धे दशम- उत्त० २६४ । मध्ययनम् । आव० ६५१ । भरते आगामिन्यामुत्सपिण्यां समिक्खति- समीक्षते-परीक्षते । उत्त० १७३ । सप्तदशमतीर्थकृन्नाम । सम० १५४ । समाधिः-सूत्रकृता. समित-समितं उपपन्नम् । सूर्य • ६२ । अट्टकः । बृ० प्र। सस्य दशममध्ययनम् । उत्त० ६१४ । समाधिः । प्रभ० २६७ था । १४६ । समाधिः-समता । अहिंसायास्तृतीयं नाम । समितदंसण-समतामितं-गतं दर्शन-दृष्टिरस्येति समित. प्रश्न ६६ । समाधिः चेतसः स्वास्थ्यम् । योगसङ्ग्रहे दर्शन:, समदृष्टिरित्यर्थः । आचा० २५६ । त्रयोदशम योग: । आव० ६६४ । समाधानं समाधिः- समितसूरिः-पादलेपनरुपयोगहष्टाम्ते आचार्याः । पिण्ड. चेतसः स्वास्थ्य-मोक्षमार्गेऽवस्थितिः । श्राव० ६५३ । १४२ । सूत्रकृताङ्गे दशममध्ययनम् । सम० ३१।
समिता-कणिक्का । नि० चू० प्र० ६३ अ । कणिक्का । समिति-मिलता । माव० ८४२ ।
६० प्र० २५१ . समिका-उत्तमत्वेन स्थिराकृतितया समिअ-समितः-सुप्रत्युपेक्षितादिक्रमेण सम्यक् प्रवृत्तः ।। समवती, स्वप्रभोर्वा कोपोत्सुक्यादिभावान् शमयत्युपादेऔप. ३५ ।
यवचमतयेति शमिका, शमिता वा-अनुद्धता । चम स्य समिह-सम-एकीभावेनेतिः समित:-शोमनै काग्रपरिणाम प्रथमा पर्बत् । भग० २०२ । शमिका-शकदेवेन्द्रस्य चेष्टा । आव० ६१५ । समिति, मीलनम् । ज० प्र० अभ्यन्तरिका पर्षत् । जीवा ३६० । समिता:-योग१० । समिति:-नैरतर्येण मीलनम् । अनु० ४२ । द्वारविवरणे सूरयः । पिण्ड, १४४ । समिता:-आधायाः समिइओ-समितिकः-उत्तराध्ययनेषु चतुर्विंशतितममध्यय- परावर्तितद्वारे आचार्याः । पिण्ड. १०० । चमरासुरेन्द्रस्य नम् । उत्त०६। ।
'आम्भन्तरिका पर्षत । जीवा० १६४ । असुरकूमारस्य समिइम-समितिमः भाण्डादिकः । पिण्ड० ७३ ।
अभ्यन्तरा सरिषत् । ठाणा. १२७ । समिई-समितिः-सम्यक-सर्वविवप्रवचनानुसारितया इतिः समिति-समितं मर्यादाम् । व्य.प्र. २५४ अ । समिति:आत्मनः चेष्टा समितिः, तान्त्रिकी सजा ईर्यादिचेष्टासु मीलनम् । भग० २७६ । समिति।-बहू मीलनम् । अनु। पञ्चसु.। उत्त० ५१४ । समिति:-ईयर्यासमित्यादिका १६१ । समिति:-सङ्गता प्रवृतिः । सम० ११ । समिति: प्रविचाररूपा । सूत्र० २४४ । समितिः-सम्यकप्रवृत्तित्वः ।। सम्यक प्रवृत्तिः । प्रभा १.४। समितिः-समित्यध्ययना- अहिंसाया अष्टात्रिशत्तमं नाम । प्रभ. १९ । समिति:- भिहिता क्रिया कायिक्याधिकरणिकीप्रादेषिकीपारितापनि सम्यक्-सर्ववित्प्रवचनानुसारितया इतिः समितिः-आत्मनः । कीप्रागातिए। तरूपा । उत्त० ६१३ । भातसाहणागादिपिठं ।
चेष्टा । उत्त० ५१४। मर्यादा । य० प्र०२५४ । । नि० चू०प्र०२०२ मा । समिए-सम्यगितः-सम्यग्मावं पता समितिभिः समितो समितिमा-मण्डका:-पूपलिका वा । वृ० प्र० २५१ था। (अ.प. १३८)
(१०६७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org