SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ संगलिया ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ५ | संघ - जीवा० २७१ । सङ्गत:-अनुगतः सदृशः । प्रश्न० ८४। आव० ६६४ । संगलिया-फलिका मुद्रा भाषाश्च । अनुत्त० ४। संगाम-सग्राम:-तृतीयवासुदेवनिदानकारणम् । आव० १६३ टी. संगह-सङ्ग्रहणं भेदानां सङ्गृह्णाति वा भेदान् सङ्ग्र सगामरह सङ्ग्रामरयः, समामार्थ रथः । जीवा० २८१ ॥ ह्यन्ते वा भेदा येन स सङ्ग्रहः । ठाणा० ३६० । सगामसोस-सङ्ग्रामशीर्ष:-युद्धप्रकर्षः । उत्त० ४८६ । सामान्यप्रतिपादनपरः मूलनयः । ठाणा० ३९० । सङ्ग्रह्णा संगामिया-कृष्णवसुदेवस्य द्वितीया भेदी । बृ. प्र. ५६ तीति सङगृहः । ओघ. २०७ । दशविघदाने द्वितीयो अ । सहयामिकी-देवतापरिगृहीता गोशीर्षचन्दनमयी भेदः, ध्यसनादौ सहायकरण तदर्थ दानम् ।ठाणा० ४६६ । भेरी । आव० ९७ । सङ्ग्रहः-शिष्यादिसङ्ग्रहणम् । प्रभ• १२६ । सङ्ग्रहः- संगार- सङ्गार:-संकेतः प्रथग्भावकाले कर्तव्यः । ओघ, सम्यक् पदार्थानां सामान्याकारतया ग्रहणं सङ्ग्रहः । सूत्र० १७ । सङ्केतः आव० ३६७ । सङ्केतस्तस्माद् या सा ४२६ । नविशेषः । प्रज्ञा० ३२७ । सङ्ग्रहः-शिष्याणां समारप्रवज्या, मेतार्यादीनामिति । ठाणा. १२६ । खग्रहणम् । व्य०प्र० १७२ अ । समाहकः । व्य० प्र० | सङ्गार:-सतः । सूत्र० ११ । सङ्कारः। ओष० ७३ । २४७ । संग्रहण भेदानां सङ्गलाति वा तान् सङ्ग्रहन्ते सङ्गार:-सतः । ठाणा. २४५ । सङ्केतः । आव० वा ते येन स, सग्रहो-महासामान्यमात्राभ्युपगमपर इति । ५६५ । सङ्गार: । ओघ १७ । संकेतः । ६० तृ. ठाणा० १५२ । सङ्ग्रहीत: संग्रहः-अभिन्नत्वमेकत्वम् ।। ३७ अ । सङ्केतः । ज्ञाता. ६१ । सङ्गार:-सङ्केतः । विशे० ५१ । संगृह्यते इति सङ्ग्रहः-वर्षाकस्पादिः । व्य. प्र. १३० अ । उत्त० ५२७ । सङ्ग्रहः-समुदायः । ठाणा० २२३ । संगारदिण्णओ-दत्तसङ्केतः । आव० ९५ । सङ्ग्रहः-शिष्याणां श्रुतोपादानम् । ठाणा० ३५० । संगिण्हइ-संगृह्णाति-एकत्वेनाऽभ्यवस्यति । विशे० ५१ । सङ्ग्रहः-समुदायः । दश० ७ । संगिण्हह-सब्गृह्णात-स्वीकुरुत । भग० २१९ । संगहकरो- । नि० पू० प्र. २६६ आ। संगिल्ल समुदायम् । व्या. ३१ अ । संगहकाओ-संग्रहकाय:-प्रभूता अपि यत्रं कवचनेन दिय- संगृह्णाति-कोडीकरोति । अनु० २२३ । गृह - संगेल-सङ्गिल्लं-समुदायः । व्य० द्वि० ३२ म । न्तो गृह्यन्ते स सङ्ग्रहः, तत्सम्बन्धी काया । आव० संगोवग-सङ्गोपकः पहच्छाचारिताया संवरणात् । ज्ञाता० २४२ । संगहकाय-सङ्ग्रहकायः-सङ्ग्रहैकशब्दवाच्यस्त्रिकटुकादिवत् सगोवयामि-संगोपयामि क्षेमस्थानप्रापणेन । भग०६७३, । दश० १३५ । संगोवित्ता-सङ्गोपयिता-अल्पसापरिककरणेन मलिनता. संगहट्ठय-सगृहीत:-शिष्यीकृतः । ठाणा० ३५० ।। रक्षणेन वेति । ठाणा० ३८६ । संगहपरिना-संग्रहपरिज्ञा अष्टमिपरिशा । व्य. द्वि० द्वि० संगोवेति-संयोपयति. पालयति अनामोगेन हस्तस्खलन३६१ अ । कष्टेभ्यः । जं० प्र. १२६ । संगहिअ-सम्यग गृहीत-उपात्तः साहीतः पिण्डित एक संगोवेमाणी-सङ्गोपयन्ती स्थगयन्ती । ज्ञाता० ९१ । जातिमापन्नोऽथो विषयः । अनु० २६४ । संग्रहः-अर्थानां सबैकदेशसंग्रहः । तत्त्वा० १-३५ । संगहिओ-ज्ञानादिमिः सङ्गृहीतः । आव० ७९३ ।। संघ-सङ्घः-गुणरत्नपात्रभूतसत्त्वसमुहः । ठाणा. २८२ । संगहिय-सामान्याभिमुखेनाऽऽग्रहणमागृहीतं संग्रहीतम् । संघ:-समुदायः। प्रज्ञा०५८ । सङ्घः-समस्त एव साध्वा. विशे०६०२ । आभिमूख्येन गृहीतः, उपात्तः संगृहीतः । दिसङ्घातः । आव ५१० । सङ्गः-चातुर्वणः श्रमणादिआव. २८३ । सल्लातः । नंदी ४३ । संघ:-साधुसाध्वीवर्गः । व्य प्र० संगाणपरिणा-सपरिज्ञा. योगसग्रहे त्रिशतमो योगः।। १५३ अ। सङ्घः-गणसमुदायः, चतुर्वर्णरूपो वा । बृ० प्र. (१०४३) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy