SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ संघट्ट ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: ड २६१ अ । सङ्घः-गणसमुदाय इत्येवं सत्रद्वयेन दशविघं | ठाणा. ५१६ । वैयावृत्त्यमाभ्यन्तरतपोभेदभूतं प्रतिपादितमिति । ठाणा० पाहणा-कुलगणसंघथेरा:। नि० चू०प्र०२०७ अ । २६६ । सङ्घ:-चतुर्विधरूपः । आव० ४११ । सङ्घः संघभत्त-सङ्घभक्तम् । पिण्ड ० ८८ । समुदायः । जीवा० १६०, २२७ । संघयण-सहननं-अस्थिरचनाविशेष:, शक्तिविशेषो वा । संघद्र-सङ्घट:-परस्परं संघर्षः । व्य प्र. १३० आ । प्रज्ञा० ४७० । संहनन:-अस्थिसंचयः । सम० १५० । सङ्कट:-जंघाप्रमाणे उदक संस्पर्श सङ्कट: नाभिप्रमाणे संहननं-अस्थिसंचयविशेषः। विशे०१.८८ । संहननंसदकसंस्पर्श । व्य. प्र.२५ आ । जंघा मदं ब्रहति स शरीरसामर्थ्य हेतुः वज्रऋभनाराचादि । उत्त. २३५ । सट्टः । बृ तृ० १६१ अ । अस्थ तले पादतलातो सहननं-अस्थिनिचयः । जीवा० १५ । संहननं-अस्थिआरभेऊणं जाव सक्क जंघाए अद्धं छुट्टति एस संघट्टो भन्नति । संचयः । भग० ७२ । संहननं-अस्थिसञ्चयः । ठाणा० नि० चू० द्वि० ७८ था। सङ्घट्टयेत्-चालयेत् । ओघ. ३५७ । संहनन-धपुई ढीकारकारणास्थिनिचयात्मकम् । ११२। जहाई. मात्रप्रमाण जलं सङ्गठः । ओघ० ३२। जं० प्र० ७० । संहननं-अस्थिसञ्चयविशेषः । भग सङ्घट्टः-जङ्घार्घमुदकम् । आव० ६५६ । वल्ली विशेषः । १२ । संहननः । आव० ४२० । प्रज्ञा० ३२ । संघरिससमुट्टिय-सङ्घर्षसमुत्थितः-अरण्यादिकाष्ठनिर्मथसंघट्टए-सङ्घट्टयेत्-स्पृशेत् । दश० २२८ । नसमुद्भूतः तेजस्कायिकः । प्रशा. २६ । संघट्टण-सङ्घट्टनं-अविधिना स्पर्शनम् । आव० ५७४ । संघसिज-संघर्षम् । आचा० ३४४ । सङ्घट्टन-सम्मईनम् । पिण्ड० १६१ । संघाइए- सङ्घातयति-निष्पादयति । सम० ७५ । संघट्टिओ-सङ्घट्टितः-मनाक् स्पृष्टः । आव० ५७४ । संघाइम-संघातिमं, यत्पुष्पं पुष्पेण परस्परनालप्रवेशेन संघट्टिज-सङ्घट्टम् । आचा० ३४४ । संयोज्यते । जं० प्र० १०४ । संघात्यं कञ्चकादि । संघट्टिय-सङ्घट्टितं-परस्परं घर्षयुक्तम् । जीवा० १६२ । दश० ८७ । सङ्घातितः-अन्योन्यं गात्रैरेकत्र लगितः । संघट्टिया-सङ्घदृश्चाक्रमणभेदोऽत आक्रान्तानां पृथिव्यादीनां आव० ५७४ । सङ्घातिमं-यस्पृष्यं पुष्पेण परस्परं नाल यादृशी वेदना भवति तत् प्ररूपणा । भग• ७६६ । प्रवेशेन संयोज्यते । जीवा० २६७ । सङ्घातिम-संघातेन सघदेइ-सट्रयति-स्पृशति । आव० ६१३ । निष्पन्नं, इतरेतरनिवेशितनालपुष्पमालावत् । प्रभ० १६० । संघट्टेति-सङ्घट्टयति-प्रसीव सङ्घात विशेषमापादितान् कुर्वः । मङ्घातिम-यत्परस्परतो नालसङ्घातेन सङ्घात्यते। जीवा० स्ति । प्रजाः ५९२ । २५३ । सङ्घातिम-बहुवस्त्रादिखण्ड सङ्घातनिरूपन्नो वस्त्र. संघद्रह सट्टयथ-स्पृशथ । भग० ३८१ । विशेष: कञ्चुकवत् । अनु० १३ । सङ्घातिम-यत्परसघडसि-निरंतरदर्शी । आचा० १९५ । स्परतो नालसङ्घातनेन सङ्घात्यते । भग० ४७७ । संघडिए-ममर्थः तदिवसपर्याप्त भोजो वा०त १६७ । संघाए-संघातः । विशे० ४२६ । अनन्तानां परमाणूनां संडिय-सम्यग घटित:-परस्परं स्नेहेन सम्बद्धः वयस्य | विशिष्टकपरिणामापत्तिः सजातः । अनु० १७६ । इति । उत्त० ३६४ । देशीपदमव्युत्पन्नमेव मित्राभिधायि। संघाएइ-सङ्घटयति अन्योऽन्य गात्रैः संहतं करोति । भग० उत्त० ३९४ । २३० । संघथेरा-सङ्घश्थविरा:-लौकिकस्य लोकोत्तरस्य च व्यव. संघाएति-सङ्घातयत्ति परस्परं सङ्घातमापन्नं कुर्वति । स्थाकारिणस्तद्भङ्क्तश्च निग्राहका: । ठाणा. ५१६ । प्रज्ञा० ५६२ । संघदासगणि । बृ०प्र०९६ अ संघाएह-सकातयथ-संहतां कुरुष । भग०३८१ । संघधम्म-सङ्कधर्म:-गोष्ठीसमाचारः आहतानां वा गण. तिः प्राथमिको ग्रहः । आव० ४६२ । समुदायरूपश्चतुर्वर्णों वा सवस्तबम्मे:- तत्समाचारः । 'संघाड-सङ्घाटः ज्ञातायां द्वितीयमध्ययनम् । आव ०६५३ । ( १०४४ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy